ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [93]   Ekamantaṃ   nisinno   kho   abhayo  rājakumāro  bhagavantaṃ
etadavoca   bhāseyya   nu   kho  bhante  tathāgato  taṃ  vācaṃ  yā  sā
vācā   paresaṃ   appiyā   amanāpāti  .  na  khvettha  2-  rājakumāra
ekaṃsenāti   .   ettha   bhante   anassuṃ  niganthāti  .  kiṃ  pana  tvaṃ
rājakumāra  evaṃ  vadesīti  3-  .  ettha  bhante anassuṃ niganthāti idhāhaṃ
bhante    yena    nigantho    nāṭaputto    tenupasaṅkamiṃ   upasaṅkamitvā
niganthaṃ   nāṭaputtaṃ   abhivādetvā   ekamantaṃ   nisīdiṃ   ekamantaṃ  nisinnaṃ
kho   maṃ  bhante  nigantho  nāṭaputto  etadavoca  ehi  tvaṃ  rājakumāra
samaṇassa   gotamassa   vādaṃ  āropehi  evaṃ  te  kalyāṇo  kittisaddo
abbhuggacchissati    4-    abhayena    rājakumārena   samaṇassa   gotamassa
evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropitoti
     {93.1}  evaṃ vutte ahaṃ bhante niganthaṃ nāṭaputtaṃ etadavocaṃ yathākathaṃ
@Footnote: 1 Ma. pakkami .  2 Yu. na khottha .  3 Ma. Yu. itisaddo natthi.
@4 Ma. abbhuggacchati. Yu. abbhuggañchīti.
Panāhaṃ    bhante    samaṇassa    gotamassa    evaṃ    mahiddhikassa   evaṃ
mahānubhāvassa   vādaṃ   āropessāmīti   ehi   tvaṃ   rājakumāra  yena
samaṇo    gotamo   tenupasaṅkama   upasaṅkamitvā   samaṇaṃ   gotamaṃ   evaṃ
vadehi   bhāseyya   nu   kho   bhante   tathāgato   taṃ  vācaṃ  yā  sā
vācā   paresaṃ   appiyā   amanāpāti   sace   te   samaṇo   gotamo
evaṃ   puṭṭho   samāno   1-   evaṃ  byākaroti  bhāseyya  rājakumāra
tathāgato   taṃ   vācaṃ   yā   sā   vācā  paresaṃ  appiyā  amanāpāti
tamenaṃ   tvaṃ   evaṃ   vadeyyāsi  atha  kiñcarahi  te  bhante  puthujjanena
nānākaraṇaṃ  puthujjanopi  hi  taṃ  vācaṃ  bhāseyya  yā  sā  vācā  paresaṃ
appiyā amanāpāti sace pana te samaṇo gotamo evaṃ puṭṭho
     {93.2}  evaṃ  byākaroti na rājakumāra tathāgato taṃ vācaṃ bhāseyya
yā  sā  vācā  paresaṃ  appiyā  amanāpāti  tamenaṃ tvaṃ evaṃ vadeyyāsi
atha    kiñcarahi    te    bhante    devadatto   byākato   āpāyiko
devadatto   nerayiko   devadatto   kappaṭṭho   devadatto   atekiccho
devadattoti   tāya   ca   pana  te  vācāya  devadatto  kupito  ahosi
anattamanoti   imaṃ   kho   te  rājakumāra  samaṇo  gotamo  ubhatokoṭikaṃ
pañhaṃ   puṭṭho   samāno  neva  sakkhiti  uggilituṃ  neva  sakkhiti  oggilituṃ
seyyathāpi   nāma   purisassa   ayasiṅghāṭakaṃ   kaṇṭhe   vilaggaṃ  so  neva
sakkuṇeyya    uggilituṃ   neva   sakkuṇeyya   oggilituṃ   evameva   kho
te   rājakumāra   samaṇo   gotamo   imaṃ   ubhatokoṭikaṃ   pañhaṃ  puṭṭho
@Footnote: 1 Ma. Yu. samānoti natthi.
Samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti.



             The Pali Tipitaka in Roman Character Volume 13 page 89-91. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=93&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=93&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=93&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=93&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=93              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :