ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [94]  Tena  kho  pana  samayena  daharo 1- mando uttānaseyyako
abhayassa  rājakumārassa  aṅke  2-  nisinno  hoti  .  atha  kho  bhagavā
abhayaṃ   rājakumāraṃ   etadavoca   taṃ   kiṃ   maññasi   rājakumāra   sacāyaṃ
kumāro    tuyhaṃ    vā   pamādamanvāya   dhātiyā   vā   pamādamanvāya
kaṭṭhaṃ  vā  kaṭhalaṃ  vā  mukhe  āhareyya  kinti  taṃ  3-  kareyyāsīti .
Āhareyyassāhaṃ  bhante  4-  sacāhaṃ  bhante  na  sakkuṇeyyaṃ  ādikeneva
āharituṃ   5-   vāmena  hatthena  sīsaṃ  pariggahetvā  dakkhiṇena  hatthena
vaṅkaṅguliṃ  katvā  salohitampi  āhareyyaṃ  taṃ  kissa  hetu  atthi  hi  6-
me bhante kumāre anukampāti.
     {94.1}  Evameva  kho  rājakumāra  yaṃ tathāgato vācaṃ 7- jānāti
abhūtaṃ    atacchaṃ   anatthasañhitaṃ   sā   ca   paresaṃ   appiyā   amanāpā
na  taṃ  tathāgato  vācaṃ  bhāsati  yampi  tathāgato  vācaṃ  jānāti bhūtaṃ tacchaṃ
anatthasañhitaṃ   sā   ca   paresaṃ   appiyā   amanāpā   tampi  tathāgato
vācaṃ   na   bhāsati   yañca   kho   tathāgato  vācaṃ  jānāti  bhūtaṃ  tacchaṃ
atthasañhitaṃ  sā  ca  paresaṃ  appiyā  amanāpā  tatra  kālaññū  tathāgato
hoti   tassā   vācāya   veyyākaraṇāya   yaṃ  tathāgato  vācaṃ  jānāti
abhūtaṃ  atacchaṃ  anatthasañhitaṃ  sā  ca  paresaṃ  piyā manāpā taṃ 8- tathāgato
vācaṃ  na  bhāsati  yampi  tathāgato  vācaṃ  jānāti  bhūtaṃ  tacchaṃ anatthasañhitaṃ
@Footnote: 1 Ma. Yu. etthantare kumāroti atthi .  2 Ma. aṅge .  3 Ma. Yu. naṃ.
@4 Ma. sace bhante na sakkuṇeyya .  5 Sī. Yu. āhattuṃ .  6 Yu. hisaddo natthi.
@7 Ma. taṃ vācaṃ .  8 Ma. Yu. na taṃ.

--------------------------------------------------------------------------------------------- page92.

Sā ca paresaṃ piyā manāpā tampi tathāgato vācaṃ na bhāsati yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasañhitaṃ sā ca paresaṃ piyā manāpā tatra kālaññū tathāgato hoti tassā vācāya byākaraṇāya 1- taṃ kissa hetu atthi hi 2- rājakumāra tathāgatassa sattesu anukampāti. [95] Ye me bhante khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti pubbeva nu kho etaṃ bhante bhagavato cetaso parivitakkitaṃ hoti ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmīti udāhu ṭhānasovetaṃ tathāgataṃ paṭibhātīti 3- . tenahi rājakumāra taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi rājakumāra kusalo tvaṃ rathassa aṅgapaccaṅgānanti . evaṃ bhante kusalo ahaṃ rathassa aṅgapaccaṅgānanti. {95.1} Taṃ kiṃ maññasi rājakumāra ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ kinnāmidaṃ rathassa aṅgapaccaṅganti pubbeva nukho te etaṃ cetaso 4- parivitakkitaṃ assa ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho 5- evaṃ byākarissāmīti udāhu ṭhānasovetaṃ taṃ 6- paṭibhāseyyāti. Ahaṃ hi bhante rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṃ sabbāni me rathassa aṅgapaccaṅgāni suviditāni ṭhānasovetaṃ maṃ @Footnote: 1 Yu. veyyākaraṇāya 2 Yu. hisaddo natthi . 3 Po. paṭibhāseyya . 4 Po. cetasā. @5 Yu. evaṃ puṭṭhoti dve pāṭhā natthi . 6 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page93.

Paṭibhāseyyāti . evameva kho rājakumāra ye te khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchissanti 1- ṭhānasovetaṃ tathāgataṃ paṭibhāti taṃ kissa hetu sā hi rājakumāra tathāgatassa dhammadhātu supaṭividdhā 2- yassā dhammadhātuyā supaṭividdhattā ṭhānasovetaṃ tathāgataṃ paṭibhātīti. [96] Evaṃ vutte abhayo rājakumāro bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 3- evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Abhayarājakumārasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ------------ @Footnote: 1 Ma. Yu. pucchanti . 2 Ma. suppaṭividitā . 3 Yu. dakkhintīti @dissati. sabbattha īdisameva.


             The Pali Tipitaka in Roman Character Volume 13 page 91-93. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=94&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=94&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=94&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=94&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=94              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :