ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [27]  Evaṃvādī  1-  bhikkhave  tathāgato evaṃvādiṃ bhikkhave tathāgataṃ
dasa   sahadhammikā   pāsaṃsaṭṭhānaṃ   āgacchanti   .  sace  bhikkhave  sattā
pubbe   katahetu   sukhadukkhaṃ   paṭisaṃvedenti   addhā   bhikkhave  tathāgato
@Footnote: 1 Ma. evaṃvādī bhikkhave tathāgatā evaṃvādīnaṃ bhikkhave tathāgatānaṃ.

--------------------------------------------------------------------------------------------- page25.

Pubbe sukatakammakārī yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato bhaddakena issarena nimmito yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. {27.1} Sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato kalyāṇasaṅgatiko yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti . sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato kalyāṇābhijātiko yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato kalyāṇadiṭṭhadhammūpakkamo yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. {27.2} Sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce

--------------------------------------------------------------------------------------------- page26.

Sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . evaṃvādī bhikkhave tathāgato evaṃvādiṃ bhikkhave tathāgataṃ ime dasa sahadhammikā pāsaṃsaṭṭhānaṃ āgacchantīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Devadahasuttaṃ niṭṭhitaṃ paṭhamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 14 page 24-26. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=27&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=27&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=27&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=27&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=27              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :