ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [357]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  sambahulānaṃ  bhikkhūnaṃ
pacchābhattaṃ     piṇḍapātapaṭikkantānaṃ     upaṭṭhānasālāyaṃ     sannisinnānaṃ
sannipatitānaṃ    ayamantarākathā    udapādi    acchariyaṃ   āvuso   abbhūtaṃ
āvuso    tathāgatassa   mahiddhikatā   mahānubhāvakatā   yatra   hi   nāma
tathāgato    atīte    buddhe    parinibbute   chinnapapañce   chinnavaṭṭume
pariyādinnavaṭṭe     sabbadukkhavītivatte    jānissati    evaṃjaccā    te
bhagavanto   ahesuṃ   itipi   evaṃnāmā   te   bhagavanto   ahesuṃ  itipi
evaṃgottā   te   bhagavanto   ahesuṃ   itipi  evaṃsīlā  te  bhagavanto
ahesuṃ   itipi   evaṃdhammā   te   bhagavanto   ahesuṃ  itipi  evaṃpaññā
te   bhagavanto   ahesuṃ  itipi  evaṃvihārī  te  bhagavanto  ahesuṃ  itipi
evaṃvimuttā   te  bhagavanto  ahesuṃ  itipīti  .  evaṃ  vutte  āyasmā
ānando   te   bhikkhū   etadavoca  acchariyā  ceva  āvuso  tathāgatā
acchariyadhammasamannāgatā    ca    abbhūtā    ceva    āvuso   tathāgatā
abbhūtadhammasamannāgatā   cāti   .   ayañca  hidaṃ  tesaṃ  bhikkhūnaṃ  ayaṃ  1-
antarākathā vippakatā hoti.
     [358]    Atha    bhagavā    sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenupaṭṭhānasālā    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
@Footnote: 1 ayaṃsaddo sabbattha natthi.

--------------------------------------------------------------------------------------------- page247.

Nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi acchariyaṃ āvuso abbhūtaṃ āvuso tathāgatassa mahiddhikatā mahānubhāvakatā yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati 1- evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā ... evaṃgottā ... Evaṃsīlā ... Evaṃdhammā ... Evaṃpaññā ... Evaṃvihārī ... Evaṃvimuttā te bhagavanto ahesuṃ itipīti evaṃ vutte bhante āyasmā ānando amhe etadavoca acchariyā ceva āvuso tathāgatā acchariyadhammasamannāgatā ca abbhūtā ceva āvuso tathāgatā abbhūtadhammasamannāgatā cāti ayaṃ kho no bhante antarākathā vippakatā atha bhagavā anuppattoti. [359] Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi tasmātiha taṃ ānanda bhiyyoso mattāya paṭibhantu tathāgatassa acchariyā abbhūtadhammāti. [360] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ sato sampajāno ānanda bodhisatto tusitaṃ kāyaṃ upapajjīti . Yampi bhante sato sampajāno bodhisatto tusitaṃ kāyaṃ upapajji @Footnote: 1 Po. anussarissati.

--------------------------------------------------------------------------------------------- page248.

Idaṃpahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [361] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ sato sampajāno ānanda bodhisatto tusite kāye aṭṭhāsīti . Yampi bhante sato sampajāno bodhisatto tusite kāye aṭṭhāsi idaṃpahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [362] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yāvatāyukaṃ ānanda bodhisatto tusite kāye aṭṭhāsīti . yampi bhante yāvatāyukaṃ bodhisatto tusite kāye aṭṭhāsi idaṃpahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [363] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ sato sampajāno ānanda bodhisatto tusitā kāyā cavitvā mātu kucchiṃ okkamīti . yampi bhante sato sampajāno bodhisatto tusitā kāyā cavitvā mātu kucchiṃ okkami idaṃpahaṃ bhante .pe. Dhāremi. [364] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yadā ānanda bodhisatto tusitā kāyā cavitvā mātu kucchiṃ okkamati atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo oḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapime candimasuriyā [1]- @Footnote: 1 evaṃ mahiddhikā.

--------------------------------------------------------------------------------------------- page249.

Evaṃmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo oḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ yepi tattha sattā upapannā tepi tenobhāsena aññamaññassa 1- jānanti aññepi kira bho santi sattā idhūpapannāti ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati appamāṇo ca oḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvanti. Yampi bhante .pe. Idaṃpahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [365] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yadā ānanda bodhisatto mātu kucchiṃ okkanto hoti cattāro naṃ devaputtā catuddisārakkhāya 2- upagacchanti mā naṃ 3- bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā vihesesīti 4- . yampi bhante .pe. idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [366] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yadā ānanda bodhisatto mātu kucchiṃ okkanto hoti pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā viratā adinnādānā viratā kāmesumicchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānāti . yampi bhante .pe. idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [367] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ @Footnote: 1 sabbattha aññamaññaṃ sañjānanti . 2 Po. Ma. cātuddisaṃ ārakkhāya. @3 Yu. mā naṃ kho . 4 sabbattha vihethesīti.

--------------------------------------------------------------------------------------------- page250.

Yadā ānanda bodhisatto mātu kucchiṃ okkanto hoti na bodhisattamātu purisesu mānasaṃ uppajjati 1- kāmaguṇopasañhitaṃ anatikkamaniyā ca bodhisattamātā hoti kenaci purisena rattacittenāti. Yampi bhante .pe. Bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [368] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yadā ānanda bodhisatto mātu kucchiṃ okkanto hoti lābhinī bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretīti . yampi bhante .pe. idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [369] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yadā ānanda bodhisatto mātu kucchiṃ okkanto hoti na bodhisattamātu kocideva ābādho uppajjati sukhinī bodhisattamātā hoti akilantakāyā bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahinindriyaṃ 2- . seyyathāpi ānanda maṇi veḷuriyo subho jotimā 3- aṭṭhaṃso suparikammakato . tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitakaṃ vā odātaṃ vā paṇḍusuttaṃ vā . Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya ayaṃ kho maṇi veḷuriyo subho jotimā 3- aṭṭhaṃso suparikammakato . tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitakaṃ vā odātaṃ vā paṇḍusuttaṃ vāti evameva kho ānanda yadā bodhisatto mātu kucchiṃ okkanto @Footnote: 1 Po. Ma. upapajjati . 2 Yu. abhinindriyaṃ . 3 Po. Ma. Yu. jātimā.

--------------------------------------------------------------------------------------------- page251.

Hoti na bodhisattamātu kocideva ābādho uppajjati sukhinī bodhisattamātā hoti akilantakāyā bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahinindriyanti 1- . yampi bhante .pe. Idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [370] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ sattāhaṃ jāte ānanda bodhisatte bodhisattamātā kālaṃ karoti tusitakāyaṃ upapajjatīti . yampi bhante .pe. idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [371] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yathā kho panānanda aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti na hevaṃ bodhisattaṃ bodhisattamātā vijāyati daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyatīti . yampi bhante .pe. idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [372] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yathā kho panānanda aññā itthikā nisinnā vā nipannā vā vijāyanti na hevaṃ bodhisattaṃ bodhisattamātā vijāyati ṭhitāva bodhisattaṃ bodhisattamātā vijāyatīti . yampi bhante .pe. idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [373] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ @Footnote: 1 Yu. abhinindriyaṃ.

--------------------------------------------------------------------------------------------- page252.

Yadā ānanda bodhisatto mātu kucchimhā nikkhamati devā paṭhamaṃ paṭiggaṇhanti pacchā manussāti . yampi bhante .pe. idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [374] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yadā ānanda bodhisatto mātu kucchimhā nikkhamati appattova bodhisatto paṭhaviṃ hoti cattāro naṃ devaputtā paṭiggahetvā mātu puratova ṭhapenti attamanā devī hotu 1- mahesakkho te putto uppannoti . yampi bhante .pe. idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [375] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yadā ānanda bodhisatto mātu kucchimhā nikkhamati atha visuddhova 2- nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito pubbena amakkhito kenaci asucinā suddho visuddho 2- . seyyathāpi ānanda maṇiratanaṃ kāsikavatthe nikkhittaṃ neva maṇiratanaṃ kāsikavatthaṃ makkheti nāpi kāsikavatthaṃ maṇiratanaṃ makkheti taṃ kissa hetu ubhinnaṃ suddhattā evameva kho ānanda yadā bodhisatto mātu kucchimhā nikkhamati visuddho nikkhamati amakkhito uddena amakkhito semhena .pe. amakkhito kenaci asucinā suddho visuddhoti . yampi bhante .pe. idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. @Footnote: 1 Ma. Yu. hohi . 2 Ma. Yu. visadova.

--------------------------------------------------------------------------------------------- page253.

[376] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yadā ānanda bodhisatto mātu kucchimhā nikkhamati dve udakassa dhārā antalikkhā pātubhavanti ekā sītassa ekā uṇhassa yena bodhisattassa udakakiccaṃ karoti 1- mātu cāti . yampi bhante .pe. Idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [377] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ sampatijāto ānanda bodhisatto samehi pādehi paṭhaviyaṃ 2- patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi chatte anuhīramāne 3- sabbā ca disā viloketi āsabhiñca vācaṃ bhāsati aggohamasmi lokassa jeṭṭhohamasmi lokassa seṭṭhohamasmi lokassa ayamantimā jāti natthidāni punabbhavoti . yampi bhante .pe. idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi. [378] Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yadā ānanda bodhisatto mātu kucchimhā nikkhamati atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo oḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapime candimasuriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo oḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ yepi @Footnote: 1 Ma. Yu. karonti . 2 Yu. paṭhaviyantisaddo natthi . 3 Po. anuhiriyamāne @Ma. anudhāriyamāne. Yu. anubhīramāne.

--------------------------------------------------------------------------------------------- page254.

Tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti aññepi kira bho santi sattā idhūpapannāti ayaṃ kho dasasahassī lokadhātu saṅkampati sampakampati sampavedhati appamāṇo ca oḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvanti . Yampi bhante .pe. idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremīti. [379] Tasmātiha tvaṃ ānanda idampi tathāgatassa acchariyaṃ abbhūtadhammaṃ dhārehīti . idhānanda tathāgatassa viditā vedanā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti viditā saññā ... viditā vitakkā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . idampi kho tvaṃ ānanda tathāgatassa acchariyaṃ abbhūtadhammaṃ dhārehīti . yampi bhante bhagavato viditā vedanā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . viditā saññā ... viditā vitakkā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremīti. Idamavoca āyasmā ānando . samanuñño satthā ahosi . Attamanā te bhikkhū āyasmato ānandassa bhāsitaṃ abhinandunti. Acchariyabbhūtadhammasuttaṃ niṭṭhitaṃ tatiyaṃ. -----------

--------------------------------------------------------------------------------------------- page255.

Bakkulattheracchariyabbhūtasuttaṃ 1-


             The Pali Tipitaka in Roman Character Volume 14 page 246-255. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=357&items=23&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=357&items=23&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=357&items=23&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=357&items=23&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=357              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3077              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3077              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :