ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [358]    Atha    bhagavā    sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenupaṭṭhānasālā    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
@Footnote: 1 ayaṃsaddo sabbattha natthi.
Nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha  bhikkhave
etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarākathā vippakatāti.
Idha   bhante   amhākaṃ  pacchābhattaṃ  piṇḍapātapaṭikkantānaṃ  upaṭṭhānasālāyaṃ
sannisinnānaṃ     sannipatitānaṃ     ayamantarākathā     udapādi    acchariyaṃ
āvuso    abbhūtaṃ    āvuso   tathāgatassa   mahiddhikatā   mahānubhāvakatā
yatra   hi   nāma   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte  jānissati  1- evaṃjaccā
te   bhagavanto   ahesuṃ   itipi   evaṃnāmā   ...  evaṃgottā  ...
Evaṃsīlā ... Evaṃdhammā ... Evaṃpaññā ... Evaṃvihārī ... Evaṃvimuttā
te  bhagavanto  ahesuṃ  itipīti  evaṃ  vutte  bhante  āyasmā  ānando
amhe  etadavoca  acchariyā ceva āvuso tathāgatā acchariyadhammasamannāgatā
ca   abbhūtā  ceva  āvuso  tathāgatā  abbhūtadhammasamannāgatā  cāti  ayaṃ
kho no bhante antarākathā vippakatā atha bhagavā anuppattoti.



             The Pali Tipitaka in Roman Character Volume 14 page 246-247. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=358&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=358&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=358&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=358&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=358              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3077              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3077              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :