ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [4]  Iti  kira  tumhe  āvuso  niganthā  na  jānātha  ahuvamheva
Mayaṃ   pubbe   na   nāhuvamhāti   na   jānātha  akaramheva  mayaṃ  pubbe
pāpakammaṃ    na   nākaramhāti   na   jānātha   evarūpaṃ   vā   evarūpaṃ
vā    pāpakammaṃ    akaramhāti    na   jānātha   ettakaṃ   vā   dukkhaṃ
nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjiretabbaṃ   ettakamhi  vā  dukkhe
nijjiṇṇe   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   na   jānātha   diṭṭheva
dhamme    akusalānaṃ    dhammānaṃ   pahānaṃ   kusalānaṃ   dhammānaṃ   upasampadaṃ
evaṃ   sante   āyasmantānaṃ   niganthānaṃ   na  kallamassa  veyyākaraṇāya
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     {4.1}  Sace  pana  tumhe  āvuso niganthā jāneyyātha ahuvamheva
mayaṃ   pubbe   na   nāhuvamhāti   jāneyyātha   akaramheva  mayaṃ  pubbe
pāpakammaṃ    na    nākaramhāti   jāneyyātha   evarūpaṃ   vā   evarūpaṃ
vā    pāpakammaṃ    akaramhāti    jāneyyātha    ettakaṃ   vā   dukkhaṃ
nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjiretabbaṃ   ettakamhi  vā  dukkhe
nijjiṇṇe    sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   jāneyyātha   diṭṭheva
dhamme    akusalānaṃ    dhammānaṃ   pahānaṃ   kusalānaṃ   dhammānaṃ   upasampadaṃ
evaṃ    sante    āyasmantānaṃ   niganthānaṃ   kallamassa   veyyākaraṇāya
Yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.



             The Pali Tipitaka in Roman Character Volume 14 page 2-4. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=4&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=4&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=4&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=4&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=4              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :