ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page434.

Dhātuvibhaṅgasuttaṃ [673] Evamme sutaṃ ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno yena rājagahaṃ tadavasari yena bhaggavo kumbhakāro tenupasaṅkami upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etadavoca sace te bhaggava agaru viharāma nivesane 1- ekarattinti . na kho me bhante garu atthi cettha pabbajito paṭhamaṃ vāsūpagato hoti sace so anujānāti viharatha bhante yathāsukhanti. [674] Tena kho pana samayena pukkusāti nāma kulaputto bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito . so tasmiṃ kumbhakāranivesane 2- paṭhamaṃ vāsūpagato hoti . atha kho bhagavā yenāyasmā pukkusāti tenupasaṅkami upasaṅkamitvā āyasmantaṃ pukkusātiṃ etadavoca sace te bhikkhu agaru viharāma nivesane ekarattinti . ūrundaṃ āvuso kumbhakāranivesanaṃ viharatāyasmā yathāsukhanti. [675] Atha kho bhagavā kumbhakāranivesanaṃ pavisitvā ekamantaṃ tiṇasantharakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmesi . āyasmāpi kho pukkusāti bahudeva @Footnote: 1 Sī. Yu. viharāmāvesane . 2 Sī. Yu. kumbhakārāvesane.

--------------------------------------------------------------------------------------------- page435.

Rattiṃ nisajjāya vītināmesi . atha kho bhagavato etadahosi pāsādikaṃ nu kho ayaṃ kulaputto iriyati yannūnāhaṃ puccheyyanti . atha kho bhagavā āyasmantaṃ pukkusātiṃ etadavoca kaṃsi tvaṃ bhikkhu uddissa pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti. [676] Atthāvuso samaṇo gotamo sakyaputto sakyakulā pabbajito taṃ kho pana bhavantaṃ 1- gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti tāhaṃ bhagavantaṃ uddissa pabbajito so ca me bhagavā satthā tassāhaṃ bhagavato dhammaṃ rocemīti . kahaṃ pana bhikkhu etarahi so bhagavā viharati arahaṃ sammāsambuddhoti . atthāvuso uttaresu janapadesu sāvatthī nāma nagaraṃ tattha so bhagavā etarahi viharati arahaṃ sammāsambuddhoti . diṭṭhapubbo pana te bhikkhu so bhagavā disvā ca pana jāneyyāsīti . na kho me āvuso diṭṭhapubbo so bhagavā disvāhaṃ 2- na jāneyyanti. [677] Atha kho bhagavato etadahosi mamaṃ 3- khvāyaṃ kulaputto uddissa pabbajito yannūnassāhaṃ dhammaṃ deseyyanti . atha kho bhagavā āyasmantaṃ pukkusātiṃ āmantesi dhammaṃ vo 4- bhikkhu desissāmi taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evamāvusoti kho āyasmā pukkusāti bhagavato paccassosi. @Footnote: 1 Ma. Yu. bhagavantaṃ . 2 Po. Ma. Yu. disvā cāhaṃ . 3 Ma. mamañca khvāyaṃ. @4 Po. Ma. Yu. te.

--------------------------------------------------------------------------------------------- page436.

[678] Bhagavā etadavoca chadhāturo ayaṃ bhikkhu puriso chaphassāyatano aṭṭhārasamanopavicāro caturādhiṭṭhāno yattha ṭhitaṃ maññassavā nappavattanti maññassave kho pana nappavattamāne muni santoti vuccati paññaṃ nappamajjeyya saccamanurakkheyya cāgamanubrūheyya santimeva so sikkheyya ayamuddeso chadhātuvibhaṅgassa. [679] Chadhāturo ayaṃ bhikkhu purisoti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ . chayimā bhikkhu dhātuyo paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu . chadhāturo ayaṃ bhikkhu purisoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [680] Chaphassāyatano ayaṃ bhikkhu purisoti iti kho panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . cakkhu phassāyatanaṃ 1- sotaṃ phassāyatanaṃ ghānaṃ phassāyatanaṃ jivhā phassāyatanaṃ kāyo phassāyatanaṃ mano phassāyatanaṃ . chaphassāyatano ayaṃ bhikkhu purisoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [681] Aṭṭhārasamanopavicāro ayaṃ bhikkhu purisoti iti kho panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati domanassaṭṭhānīyaṃ rūpaṃ upavicarati upekkhaṭṭhānīyaṃ rūpaṃ upavicarati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati domanassaṭṭhānīyaṃ dhammaṃ @Footnote: 1 Ma. Yu. samphassāyatanaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page437.

Upavicarati upekkhaṭṭhānīyaṃ dhammaṃ upavicarati iti cha somanassūpavicārā cha domanassūpavicārā cha upekkhūpavicārā . aṭṭhārasamanopavicāro ayaṃ bhikkhu purisoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [682] Caturādhiṭṭhāno ayaṃ bhikkhu purisoti iti kho panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . paññādhiṭṭhāno saccādhiṭṭhāno cāgādhiṭṭhāno upasamādhiṭṭhāno . caturādhiṭṭhāno ayaṃ bhikkhu purisoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [683] Paññaṃ nappamajjeyya saccamanurakkheyya cāgamanubrūheyya santimeva so sikkheyyāti iti kho panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . kathañca bhikkhu paññaṃ nappamajjati . chayimā bhikkhu dhātuyo paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. [684] Katamā ca bhikkhu paṭhavīdhātu . paṭhavīdhātu siyā ajjhattikā siyā bāhirā . katamā ca bhikkhu ajjhattikā paṭhavīdhātu . yaṃ ajjhattaṃ paccattaṃ kakkhalaṃ kharigataṃ upādinnaṃ seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhalaṃ kharigataṃ upādinnaṃ ayaṃ vuccati bhikkhu ajjhattikā paṭhavīdhātu . yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhāturevesā .

--------------------------------------------------------------------------------------------- page438.

Taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati paṭhavīdhātuyā cittaṃ virājeti. [685] Katamā ca bhikkhu āpodhātu. Āpodhātu siyā ajjhattikā siyā bāhirā . katamā ca bhikkhu ajjhattikā āpodhātu . yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ ayaṃ vuccati bhikkhu ajjhattikā āpodhātu . Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ virājeti. [686] Katamā ca bhikkhu tejodhātu. Tejodhātu siyā ajjhattikā siyā bāhirā . katamā ca bhikkhu ajjhattikā tejodhātu. Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ seyyathīdaṃ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammāpariṇāmaṃ gacchati yaṃ vā panaññampi kiñci

--------------------------------------------------------------------------------------------- page439.

Ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ ayaṃ vuccati bhikkhu ajjhattikā tejodhātu . yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti. [687] Katamā ca bhikkhu vāyodhātu. Vāyodhātu siyā ajjhattikā siyā bāhirā . katamā ca bhikkhu ajjhattikā vāyodhātu . yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ seyyathīdaṃ uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā 1- vātā aṅgamaṅgānusārino vātā assāso passāso yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ ayaṃ vuccati bhikkhu ajjhattikā vāyodhātu . yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti. [688] Katamā ca bhikkhu ākāsadhātu . ākāsadhātu siyā ajjhattikā siyā bāhirā . katamā ca bhikkhu ajjhattikā ākāsadhātu . yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ @Footnote: 1 Ma. koṭṭhāsayā.

--------------------------------------------------------------------------------------------- page440.

Seyyathīdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitapītakhāyitasāyitaṃ ajjhoharati yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati yena ca asitapītakhāyitasāyitaṃ adhobhāgā 1- nikkhamati yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ [2]- upādinnaṃ ayaṃ vuccati bhikkhu ajjhattikā ākāsadhātu . yā ceva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati ākāsadhātuyā cittaṃ virājeti. [689] Athāparaṃ viññāṇaṃyeva avasissati parisuddhaṃ pariyodātaṃ tena viññāṇena kiñci jānāti 3- sukhantipi vijānāti dukkhantipi vijānāti adukkhamasukhantipi vijānāti . sukhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati sukhā vedanā . so sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti tasseva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti . dukkhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati dukkhā vedanā . so dukkhaṃ vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti tasseva dukkhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ @Footnote: 1 Ma. adhobhāgaṃ . 2 Po. Ma. aghaṃ aghagataṃ vivaraṃ viragataṃ asamphuṭṭhaṃ maṃsalohitehi .... @3 Po. Ma. tena ca viññāṇena kiṃ vijānāti.

--------------------------------------------------------------------------------------------- page441.

Paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti . adukkhamasukhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati adukkhamasukhā vedanā . so adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. [690] Seyyathāpi bhikkhu dvinnaṃ kaṭṭhānaṃ saṅghaṭā 1- samodhānā usmā jāyati tejo abhinibbattati tesaṃyeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vinikkhepā yā tajjā usmā sā nirujjhati sā vūpasammati evameva kho bhikkhu sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā . so sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti tasseva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti . dukkhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati dukkhā vedanā . so dukkhaṃ vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti tasseva dukkhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti . adukkhamasukhavedanīyaṃ @Footnote: 1 Sī. Yu. samphassasamodhānā.

--------------------------------------------------------------------------------------------- page442.

Bhikkhu phassaṃ paṭicca uppajjati adukkhamasukhā vedanā . so adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti . athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. [691] Seyyathāpi bhikkhu dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya . tamenaṃ kālena kālaṃ abhidhameyya kālena kālaṃ udakena paripphoseyya kālena kālaṃ ajjhupekkheyya . Taṃ hoti jātarūpaṃ 1- nihataṃ ninnītakasāvaṃ mudu ca kammaññaṃ ca pabhassarañca yassā yassāva pilandhanavikatiyā ākaṅkhati yadi pavaṭṭikāya 2- yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya tañcassa atthaṃ anubhoti evameva kho bhikkhu athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. {691.1} So evaṃ pajānāti imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ evamme ayaṃ upekkhā @Footnote: 1 Sī. Ma. ito paraṃ dhantaṃ suddhantaṃ niddhantanti dissati . 2 Ma. paṭiṭṭikāya.

--------------------------------------------------------------------------------------------- page443.

Tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ evamme ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ evamme ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ evamme ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyyāti. {691.2} So evaṃ pajānāti imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ saṅkhatametaṃ imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ saṅkhatametaṃ imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ saṅkhatametaṃ imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ saṅkhatametanti. {691.3} So nevābhisaṅkharoti 1- nābhisañcetayati bhavāya vā vibhavāya vā . so anabhisaṅkharonto anabhisañcetayanto bhavāya vibhavāya na @Footnote: 1 Ma. so neva taṃ abhisaṅkharoti.

--------------------------------------------------------------------------------------------- page444.

Kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaṃyeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. {691.4} So sukhañce vedanaṃ vedeti sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti . dukkhañce vedanaṃ vedeti sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti . adukkhamasukhañce vedanaṃ vedeti sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti. {691.5} So sukhañce vedanaṃ vedeti visaṃyutto naṃ vedeti. So dukkhañce vedanaṃ vedeti visaṃyutto naṃ vedeti. Adukkhamasukhañce vedanaṃ vedeti visaṃyutto naṃ vedeti . so kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti . jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti . kāyassa bhedā [1]- uddhaṃ jīvitapariyādānā idheva sabbavedayitāni abhinanditāni sītibhavissantīti pajānāti. [692] Seyyathāpi bhikkhu telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyati . tasseva telassa ca vaṭṭiyā ca pariyādānā aññassa ca anupahārā anāhāro nibbāyati evameva kho bhikkhu kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti . jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti . kāyassa bhedā uddhaṃ jīvitapariyādānā idheva @Footnote: 1 Ma. paraṃ maraṇā.

--------------------------------------------------------------------------------------------- page445.

Sabbavedayitāni abhinanditāni sītibhavissantīti pajānāti . tasmā evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti . esā hi bhikkhu paramā ariyā paññā yadidaṃ sabbadukkhakkhaye ñāṇaṃ . tassa sā vimutti sacce ṭhitā akuppā hoti . taṃ hi bhikkhu musā yaṃ mosadhammaṃ taṃ saccaṃ yaṃ amosadhammaṃ nibbānaṃ tasmā evaṃ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti . etaṃ hi bhikkhu paramaṃ ariyasaccaṃ yadidaṃ amosadhammaṃ nibbānaṃ. {692.1} Tasseva kho pana pubbe aviddasuno upadhī honti samattā samādinnā . tyassa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. Eso hi bhikkhu paramo ariyo cāgo yadidaṃ sabbūpadhipaṭinissaggo. {692.2} Tasseva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo . tasseva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo . tasseva kho pana pubbe aviddasuno avijjā hoti sammoho sampamoho svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo tasmā

--------------------------------------------------------------------------------------------- page446.

Evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti . eso hi bhikkhu paramo ariyo upasamo yadidaṃ rāgadosamohānaṃ upasamo . paññaṃ nappamajjeyya saccamanurakkheyya cāgamanubrūheyya santimeva so sikkheyyāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [693] Yattha ṭhitaṃ maññassavā nappavattanti maññassave kho pana nappavattamāne muni santoti vuccatīti iti kho panetaṃ vuttaṃ . Kiñcetaṃ paṭicca vuttaṃ . asmīti bhikkhu maññitametaṃ nāhamasmīti 1- maññitametaṃ bhavissanti maññitametaṃ na bhavissanti maññitametaṃ rūpī bhavissanti maññitametaṃ arūpī bhavissanti maññitametaṃ saññī bhavissanti maññītametaṃ asaññī bhavissanti maññitametaṃ nevasaññīnāsaññī bhavissanti maññitametaṃ . maññitaṃ bhikkhu rogo maññitaṃ gaṇḍo maññitaṃ sallaṃ . sabbamaññitānaṃ tveva bhikkhu samatikkamā muni santoti vuccati . muni kho pana bhikkhu santo na jāyati na jiyyati na miyyati na kuppati nappiheti . Tampissa 2- bhikkhu natthi yena jāyetha ajāyamāno kiṃ jiyyissati ajiyyamāno kiṃ miyyissati amiyyamāno kiṃ kuppissati akuppamāno kissa pihessati . yattha ṭhitaṃ maññassavā nappavattanti maññassave kho pana nappavattamāne muni santoti vuccatīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . Imaṃ kho me tvaṃ bhikkhu saṅkhittena chadhātuvibhaṅgaṃ dhārehīti. @Footnote: 1 Ma. Yu. ayamahasmīti . 2 Po. kiñcissa.

--------------------------------------------------------------------------------------------- page447.

[694] Atha āyasmā pukkusāti satthā kira me anuppatto sugato kira me anuppatto sammāsambuddho kira me anuppattoti uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ bhagavantaṃ āvusovādena samudācaritabbaṃ amaññissaṃ tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. [695] Taggha tvaṃ bhikkhu accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ maṃ tvaṃ āvusovādena samudācaritabbaṃ amaññittho 1- yato ca kho tvaṃ bhikkhu accayaṃ accayato disvā yathādhammaṃ paṭikkarosi tante mayaṃ paṭiggaṇhāma vuḍḍhi hesā bhikkhu ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikkaroti āyatiṃ saṃvaraṃ āpajjatīti . labheyyāhaṃ bhante bhagavato santike upasampadanti . paripuṇṇaṃ pana te bhikkhu pattacīvaranti . Na kho me bhante paripuṇṇaṃ pattacīvaranti . na kho bhikkhu tathāgatā aparipuṇṇapattacīvaraṃ upasampādentīti. [696] Atha kho āyasmā pukkusāti bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvarapariyesanaṃ pakkāmi . atha kho āyasmantaṃ pukkusātiṃ pattacīvarapariyesanaṃ carantaṃ [2]- gāvī jīvitā voropesi . atha kho @Footnote: 1 Po. Ma. amaññittha . 2 Ma. etthantare vibbhantāti dissati. Yu. bhantagāvī.

--------------------------------------------------------------------------------------------- page448.

Sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yo so bhante pukkusāti nāma kulaputto bhagavatā saṅkhittena ovādena ovadito so kālakato tassa kā gati ko abhisamparāyoti. [697] Paṇḍito bhikkhave pukkusāti kulaputto paccapādi 1- dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ viheṭhesi pukkusāti bhikkhave kulaputto pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Dhātuvibhaṅgasuttaṃ niṭṭhitaṃ dasamaṃ. ---------- @Footnote: 1 Po. saccavādī.


             The Pali Tipitaka in Roman Character Volume 14 page 434-448. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=673&items=25&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=673&items=25&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=673&items=25&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=673&items=25&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=673              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5049              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5049              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :