ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [700]  Tatra  kho  āyasmā  sārīputto  acirapakkantassa  bhagavato
bhikkhū   āmantesi   āvuso   bhikkhavoti   .  āvusoti  kho  te  bhikkhū
āyasmato    sārīputtassa    paccasosuṃ    .    āyasmā    sārīputto
etadavoca   tathāgatena   āvuso   arahatā  sammāsambuddhena  bārāṇasiyaṃ
isipatane    migadāye    anuttaraṃ    dhammacakkaṃ    pavattitaṃ   appaṭivattiyaṃ
samaṇena   vā   brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā
vā   kenaci   vā   lokasmiṃ   yadidaṃ   catunnaṃ   ariyasaccānaṃ  ācikkhanā
desanā    paññāpanā    paṭṭhapanā    vivaraṇā    vibhajanā   uttānīkammaṃ
katamesaṃ     catunnaṃ    dukkhassa    ariyasaccassa    ācikkhanā    desanā
paññāpanā   paṭṭhapanā   vivaraṇā   vibhajanā   uttānīkammaṃ   dukkhasamudayassa
@Footnote: 1 Yu. janettī.
Ariyasaccassa    ācikkhanā    desanā   paññāpanā   paṭṭhapanā   vivaraṇā
vibhajanā     uttānīkammaṃ     dukkhanirodhassa    ariyasaccassa    ācikkhanā
desanā    paññāpanā    paṭṭhapanā    vivaraṇā    vibhajanā   uttānīkammaṃ
dukkhanirodhagāminiyā    paṭipadāya    ariyasaccassa    ācikkhanā    desanā
paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 450-451. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=700&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=700&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=700&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=700&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=700              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5671              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5671              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :