ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page486.

Nandakovādasuttaṃ [766] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho mahāpajāpatī gotamī pañcamattehi bhikkhunīsatehi saddhiṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca ovadatu bhante bhagavā bhikkhuniyo anusāsatu bhante bhagavā bhikkhuniyo karotu bhante bhagavā bhikkhunīnaṃ dhammikathanti. [767] Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena . āyasmā pana nandako na icchati bhikkhuniyo ovadituṃ pariyāyena . atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi kassa nu kho ānanda ajja pariyāyo bhikkhuniyo ovadituṃ pariyāyenāti 1-. Sabbeheva bhante kato pariyāyo bhikkhuniyo ovadituṃ pariyāyena ayaṃ bhante āyasmā nandako na icchati bhikkhuniyo ovadituṃ pariyāyenāti. {767.1} Atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi ovada nandaka bhikkhuniyo anusāsa nandaka bhikkhuniyo karohi tvaṃ brāhmaṇa bhikkhunīnaṃ dhammikathanti . evambhanteti kho āyasmā nandako bhagavato @Footnote: 1 Sī. Yu. ito paraṃ nandakassa bhante pariyāyo bhikkhuniyo ovadituṃ pariyāyenāti vacanaṃ @dissati.

--------------------------------------------------------------------------------------------- page487.

Paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo 1- yena rājakārāmo tenupasaṅkami . Addasāsuṃ 2- kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratova āgacchantaṃ disvāna āsanaṃ paññāpesuṃ udakañca pādānaṃ upaṭṭhapesuṃ . Nisīdi kho āyasmā nandako paññatte āsane nisajja pāde pakkhālesi . tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [768] Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca paṭipucchakathā kho bhaginiyo bhavissati tattha ājānantīti ājānāmātissa vacanīyaṃ na ājānantīti na ājānāmātissa vacanīyaṃ yassā vā panassa kaṅkhā vā vimati vā ahameva tattha paṭipucchitabbo idaṃ bhante kathaṃ imassa kvatthoti . ettakenapi mayaṃ bhante ayyassa nandakassa attamanā abhinandāma 3- yanno ayyo nandako pavāretīti. [769] Taṃ kiṃ maññatha bhaginiyo cakkhu niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no @Footnote: 1 Po. adutiyo . 2 Po. Ma. addasaṃsu . 3 Sī. abhiraddhā.

--------------------------------------------------------------------------------------------- page488.

Hetaṃ bhante . taṃ kiṃ maññatha bhaginiyo sotaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. ghānaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante .pe. kāyo nicco vā anicco vāti . anicco bhante .pe. mano nicco vā anicco vāti . anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . taṃ kissa hetu . pubbeva no hetaṃ bhante yathābhūtaṃ sammappaññāya sudiṭṭhaṃ itipi me cha ajjhattikā āyatanā aniccāti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. [770] Taṃ kiṃ maññatha bhaginiyo rūpā niccā vā aniccā vāti . aniccā bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . taṃ kiṃ maññatha bhaginiyo saddā niccā vā aniccā vāti . aniccā bhante .pe. gandhā niccā vā aniccā vāti. Aniccā bhante .pe. rasā niccā vā aniccā vāti . aniccā bhante .pe. phoṭṭhabbā niccā vā aniccā vāti . aniccā

--------------------------------------------------------------------------------------------- page489.

Bhante .pe. dhammā niccā vā aniccā vāti . aniccā bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . taṃ kissa hetu . pubbeva no hetaṃ bhante yathābhūtaṃ sammappaññāya sudiṭṭhaṃ itipi me cha bāhirā āyatanā aniccāti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. [771] Taṃ kiṃ maññatha bhaginiyo cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante . taṃ kiṃ maññatha bhaginiyo sotaviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. ghānaviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. jivhāviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. kāyaviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. manoviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi

--------------------------------------------------------------------------------------------- page490.

Eso me attāti . no hetaṃ bhante . taṃ kissa hetu. Pubbeva no hetaṃ bhante yathābhūtaṃ sammappaññāya sudiṭṭhaṃ itipi me cha viññāṇakāyā aniccāti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. [772] Seyyathāpi bhaginiyo telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ vaṭṭipi aniccā vipariṇāmadhammā accipi aniccā vipariṇāmadhammā ābhāpi aniccā vipariṇāmadhammā . yo nu kho bhaginiyo evaṃ vadeyya amussa telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ vaṭṭipi aniccā vipariṇāmadhammā accipi aniccā vipariṇāmadhammā yā ca khvassa ābhā sā niccā dhuvā sassatā avipariṇāmadhammāti sammā nu kho so bhaginiyo vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa hetu . amussa hi bhante telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ vaṭṭipi aniccā vipariṇāmadhammā accipi aniccā vipariṇāmadhammā pagevassa ābhā aniccā vipariṇāmadhammāti. [773] Evameva kho bhaginiyo yo nu kho [1]- evaṃ vadeyya cha kho me ajjhattikā āyatanā aniccā yañca kho ajjhattike āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti sammā nu kho so bhaginiyo vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa hetu . @Footnote: 1 Po. etthantare bhaginiyoti dissati.

--------------------------------------------------------------------------------------------- page491.

Tajjaṃ tajjaṃ bhante paccayaṃ paṭicca tajjā tajjā vedanā uppajjati tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhatīti. Sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. [774] Seyyathāpi bhaginiyo mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi anicco vipariṇāmadhammo sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ chāyāpi aniccā vipariṇāmadhammā . yo nu kho bhaginiyo evaṃ vadeyya amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi anicco vipariṇāmadhammo sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ yā ca khvassa chāyā sā niccā dhuvā sassatā avipariṇāmadhammāti sammā nu kho so bhaginiyo vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa hetu . amussa hi bhante mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi anicco vipariṇāmadhammo sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ pagevassa chāyā aniccā vipariṇāmadhammāti. [775] Evameva kho bhaginiyo yo nu kho evaṃ vadeyya cha kho me bāhirā āyatanā aniccā [1]- yañca kho bāhire āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti sammā nu kho so bhaginiyo @Footnote: 1 Yu. vipariṇāmadhammā.

--------------------------------------------------------------------------------------------- page492.

Vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa hetu. Tajjaṃ tajjaṃ bhante paccayaṃ paṭicca tajjā tajjā vedanā uppajjati tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhatīti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. [776] Seyyathāpi bhaginiyo dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya anupahacca antaraṃ maṃsakāyaṃ anupahacca bāhiraṃ cammakāyaṃ yaṃ yadeva tattha antarā vilimaṃsaṃ antarā nahārū antarā bandhanaṃ taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya samparikanteyya sañchinditvā saṅkantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya tathevāyaṃ gāvī saṃyuttā iminā cammenāti sammā nu kho so bhaginiyo vadamāno vadeyyāti . no hetaṃ bhante . Taṃ kissa hetu. Asu hi bhante dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya anupahacca antaraṃ maṃsakāyaṃ anupahacca bāhiraṃ cammakāyaṃ yaṃ yadeva tattha antarā vilimaṃsaṃ antarā nahārū antarā bandhanaṃ taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya samparikanteyya sañchinditvā saṅkantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ

--------------------------------------------------------------------------------------------- page493.

Teneva cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya tathevāyaṃ gāvī saṃyuttā iminā cammenāti atha kho sā gāvī visaṃyuttā teneva cammena 1-. [777] Upamā kho me ayaṃ bhaginiyo katā atthassa viññāpanāya. Ayamevettha attho . antaro maṃsakāyoti kho bhaginiyo channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ . bāhiro cammakāyoti kho bhaginiyo channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ . antarā vilimaṃsaṃ antarā nahārū antarā bandhanti kho bhaginiyo nandirāgassetaṃ adhivacanaṃ . tiṇhaṃ govikantananti kho bhaginiyo ariyāyetaṃ paññāya adhivacanaṃ yāyaṃ ariyā paññā antarā kilesaṃ antarā saññojanaṃ antarā bandhanaṃ sañchindati saṅkantati samparikantati. [778] Satta kho 2- ime bhaginiyo bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . katame satta . idha bhaginiyo bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ dhammavicayasambojjhaṅgaṃ bhāveti ... viriyasambojjhaṅgaṃ bhāveti ... pītisambojjhaṅgaṃ bhāveti ... passaddhisambojjhaṅgaṃ bhāveti ... samādhisambojjhaṅgaṃ bhāveti ... upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ @Footnote: 1 Ma. Yu. cammenāti. 2 Po. Ma. satta kho panime.

--------------------------------------------------------------------------------------------- page494.

Virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . ime kho bhaginiyo satta bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. [779] Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi gacchatha bhaginiyo kāloti . Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca gacchatha bhikkhuniyo kāloti . atha kho tā bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. [780] Atha kho bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi seyyathāpi bhikkhave tadahuposathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā ūno nu kho cando puṇṇo nu kho candoti atha kho ūno cando tveva hoti evameva kho bhikkhave tā [1]- nandakassa dhammadesanāya attamanā ceva honti no ca kho paripuṇṇasaṅkappāti . atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi tenahi tvaṃ nandaka svepi tā bhikkhuniyo tenevovādena ovadeyyāsīti . evambhanteti kho āyasmā @Footnote: 1 Po. Ma. Yu. tā bhikkhuniyo.

--------------------------------------------------------------------------------------------- page495.

Nandako bhagavato paccassosi. [781] Atha kho āyasmā nandako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya [1]- caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami . addasāsuṃ 2- kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratova āgacchantaṃ . disvāna āsanaṃ paññāpesuṃ udakañca pādānaṃ upaṭṭhapesuṃ . nisīdi kho āyasmā nandako paññatte āsane . nisajja pāde pakkhālesi . tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [782] Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca paṭipucchakathā kho bhaginiyo bhavissati tattha ājānantīti ājānāmātissa vacanīyaṃ na ājānantīti na ājānāmātissa vacanīyaṃ yassā vā panassa kaṅkhā vā vimati vā ahameva tattha paṭipucchitabbo idaṃ bhante kathaṃ imassa kvatthoti . ettakenapi mayaṃ bhante ayyassa nandakassa attamanā abhinandāma yanno ayyo nandako pavāretīti. [783] Taṃ kiṃ maññatha bhaginiyo cakkhu niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no @Footnote: 1 piṇḍāya pāvisi: sāvatthiyaṃ piṇḍāyāti naṭṭhā bhaveyyuṃ . 2 Po. Ma. addasaṃsu.

--------------------------------------------------------------------------------------------- page496.

Hetaṃ bhante . taṃ kiṃ maññatha bhaginiyo sotaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. ghānaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante .pe. kāyo nicco vā anicco vāti . anicco bhante .pe. mano nicco vā anicco vāti . anicco bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . taṃ kissa hetu . pubbeva no hetaṃ bhante yathābhūtaṃ sammappaññāya sudiṭṭhaṃ itipi me cha ajjhattikā āyatanā aniccāti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. [784] Taṃ kiṃ maññatha bhaginiyo rūpā niccā vā aniccā vāti . aniccā bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . taṃ kiṃ maññatha bhaginiyo saddā niccā vā aniccā vāti . aniccā bhante .pe. gandhā niccā vā aniccā vāti . aniccā bhante .pe. rasā niccā vā aniccā vāti . aniccā bhante .pe. phoṭṭhabbā niccā vā aniccā

--------------------------------------------------------------------------------------------- page497.

Vāti . aniccā bhante .pe. dhammā niccā vā aniccā vāti. Aniccā bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . taṃ kissa hetu . pubbeva no hetaṃ bhante yathābhūtaṃ sammappaññāya sudiṭṭhaṃ itipi me cha bāhirā āyatanā aniccāti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. [785] Taṃ kiṃ maññatha bhaginiyo cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante . taṃ kissa hetu . pubbeva no hetaṃ bhante yathābhūtaṃ sammappaññāya sudiṭṭhaṃ itipi me cha viññāṇakāyā aniccāti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato . sotaviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. ghānaviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. jivhāviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. kāyaviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. manoviññāṇaṃ

--------------------------------------------------------------------------------------------- page498.

Niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohasmi eso me attāti . no hetaṃ bhante . taṃ kissa hetu . pubbeva no hetaṃ bhante yathābhūtaṃ sammappaññāya sudiṭṭhaṃ itipi me cha viññāṇakāyā aniccāti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. [786] Seyyathāpi bhaginiyo telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ vaṭṭipi aniccā vipariṇāmadhammā accipi aniccā vipariṇāmadhammā ābhāpi aniccā vipariṇāmadhammā . yo nu kho bhaginiyo evaṃ vadeyya amussa telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ vaṭṭipi aniccā vipariṇāmadhammā accipi aniccā vipariṇāmadhammā yā ca khvassa ābhā sā niccā dhuvā sassatā avipariṇāmadhammāti sammā nu kho so bhaginiyo vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa hetu . amussa hi bhante telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ vaṭṭipi aniccā vipariṇāmadhammā accipi aniccā vipariṇāmadhammā pagevassa ābhā aniccā vipariṇāmadhammāti. [787] Evameva kho bhaginiyo yo nu kho evaṃ vadeyya cha kho me ajjhattikā āyatanā aniccā yañca kho cha ajjhattike

--------------------------------------------------------------------------------------------- page499.

Āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti sammā nu kho so bhaginiyo vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa hetu . Tajjaṃ tajjaṃ bhante paccayaṃ paṭicca tajjā tajjā vedanā uppajjati tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhatīti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. [788] Seyyathāpi bhaginiyo mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi anicco vipariṇāmadhammo sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ chāyāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo evaṃ vadeyya amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi anicco vipariṇāmadhammo sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ yā ca khvassa chāyā sā niccā dhuvā sassatā avipariṇāmadhammāti sammā nu kho so bhaginiyo vadamāno vadeyyāti. No hetaṃ bhante. Taṃ kissa hetu . amussa hi bhante mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi anicco vipariṇāmadhammo sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ pagevassa chāyā aniccā vipariṇāmadhammāti. [789] Evameva kho bhaginiyo yo nu kho evaṃ vadeyya cha

--------------------------------------------------------------------------------------------- page500.

Kho me bāhirā āyatanā aniccā yañca kho bāhire āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti sammā nu kho so bhaginiyo vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa hetu . Tajjaṃ tajjaṃ bhante paccayaṃ paṭicca tajjā tajjā vedanā uppajjati tajjassa tajjassa paccassa nirodhā tajjā tajjā vedanā nirujjhatīti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. [790] Seyyathāpi bhaginiyo dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya anūpahacca antaraṃ maṃsakāyaṃ anūpahacca bāhiraṃ cammakāyaṃ yaṃ yadeva tattha antarā vilimaṃsaṃ antarā nahārū antarā bandhanaṃ taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya [1]- samparikanteyya sañchinditvā saṅkantitvā [2]- samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya tathevāyaṃ gāvī saṃyuttā iminā cammenāti sammā nu kho so bhaginiyo vadamāno vadeyyāti . no hetaṃ bhante . Taṃ kissa hetu. Amu hi bhante dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya anūpahacca antaraṃ maṃsakāyaṃ anūpahacca bāhiraṃ maṃsakāyaṃ yaṃ yadeva tattha antarā vilimaṃsaṃ @Footnote: 1-2 Ma. etthantare sampakanteyya sampakantitvāti dissanti.

--------------------------------------------------------------------------------------------- page501.

Antarā nahārū antarā bandhanaṃ taṃ tadeva tiṇhena govikantanena gāviṃ sañchindeyya saṅkanteyya samparikanteyya sañchinditvā saṅkantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya tathevāyaṃ gāvī saṃyuttā iminā cammenāti atha kho sā gāvī visaṃyuttā teneva cammena. [791] Upamā kho me ayaṃ bhaginiyo katā atthassa viññāpanāya. Ayamevettha attho . antaro maṃsakāyoti kho bhaginiyo channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ . bāhiro cammakāyoti kho bhaginiyo channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ . antarā vilimaṃsaṃ antarā nahārū antarā bandhananti kho bhaginiyo nandirāgassetaṃ adhivacanaṃ . tiṇhaṃ govikantananti kho bhaginiyo ariyāyetaṃ paññāya adhivacanaṃ yāyaṃ ariyā paññā antarā kilesaṃ antarā saññojanaṃ antarā bandhanaṃ sañchindati saṅkantati samparikantati. [792] Satta kho ime bhaginiyo bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . katame satta . idha bhaginiyo bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ dhammavicayasambojjhaṅgaṃ bhāveti ... viriyasambojjhaṅgaṃ bhāveti ... Pītisambojjhaṅgaṃ bhāveti ...

--------------------------------------------------------------------------------------------- page502.

Passaddhisambojjhaṅgaṃ bhāveti ... samādhisambojjhaṅgaṃ bhāveti ... Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . ime kho bhaginiyo satta bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. [793] Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi gacchatha bhaginiyo kāloti . Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca gacchatha bhikkhuniyo kāloti . atha kho tā bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. [794] Atha kho bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi seyyathāpi bhikkhave tadahuposathe paṇṇarase na hoti bahuno janassa kaṅkhā vā vimati vā ūno nu kho cando puṇṇo nu kho candoti atha kho puṇṇo cando tveva hoti evameva kho bhikkhave tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca . tāsaṃ bhikkhave pañcannaṃ bhikkhunīsatānaṃ

--------------------------------------------------------------------------------------------- page503.

Yā pacchimikā bhikkhunī sā 1- sotāpannā avinipātadhammā niyatā sambodhiparāyanāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Nandakovādasuttaṃ niṭṭhitaṃ catutthaṃ. ----------- @Footnote: 1 Ma. Yu. yā pacchimikā bhikkhuniyo tā sotāpannā.


             The Pali Tipitaka in Roman Character Volume 14 page 486-503. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=766&items=29&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=766&items=29&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=766&items=29&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=766&items=29&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=766              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6232              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6232              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :