ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page521.

Saḷāyatanavibhaṅgasuttaṃ 1- [825] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca mahāsaḷāyatanikaṃ vo bhikkhave desissāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evambhanteti kho te bhikkhū bhagavato paccassosuṃ. [826] Bhagavā etadavoca cakkhuṃ bhikkhave ajānaṃ apassaṃ yathābhūtaṃ rūpe ajānaṃ apassaṃ yathābhūtaṃ cakkhuviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ cakkhusamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ yamidaṃ 2- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ajānaṃ apassaṃ yathābhūtaṃ cakkhusmiṃ sārajjati rūpesu sārajjati cakkhuviññāṇe sārajjati cakkhusamphasse sārajjati yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi sārajjati . tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti . taṇhā cassa ponobbhavikā nandirāgasahagatā tatratatrābhinandinī sā cassa pavaḍḍhati . tassa kāyikāpi darathā pavaḍḍhanti cetasikāpi darathā pavaḍḍhanti kāyikāpi santāpā @Footnote: 1 Ma. Yu. mahāsaḷāyatanikasuttaṃ . 2 Yu. yampidaṃ. evaṃ sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page522.

Pavaḍḍhanti cetasikāpi santāpā pavaḍḍhanti kāyikāpi pariḷāhā pavaḍḍhanti cetasikāpi pariḷāhā pavaḍḍhanti . so kāyikadukkhampi cetodukkhampi paṭisaṃvedeti. [827] Sotaṃ bhikkhave ajānaṃ apassaṃ yathābhūtaṃ ... Ghānaṃ bhikkhave ajānaṃ apassaṃ yathābhūtaṃ ... jivhaṃ bhikkhave ajānaṃ apassaṃ yathābhūtaṃ ... Kāyaṃ bhikkhave ajānaṃ apassaṃ yathābhūtaṃ ... manaṃ bhikkhave ajānaṃ apassaṃ yathābhūtaṃ dhamme [1]- ajānaṃ apassaṃ yathābhūtaṃ manoviññāṇaṃ [2]- apassaṃ yathābhūtaṃ manosamphassaṃ [3]- ajānaṃ apassaṃ yathābhūtaṃ yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ajānaṃ apassaṃ yathābhūtaṃ manasmiṃ sārajjati dhammesu sārajjati manoviññāṇe sārajjati manosamphasse sārajjati yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi sārajjati. {827.1} Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti . taṇhā cassa ponobbhavikā nandirāgasahagatā tatratatrābhinandinī sā cassa pavaḍḍhati . Tassa kāyikāpi darathā pavaḍḍhanti cetasikāpi darathā pavaḍḍhanti kāyikāpi santāpā pavaḍḍhanti cetasikāpi santāpā pavaḍḍhanti kāyikāpi pariḷāhā pavaḍḍhanti cetasikāpi pariḷāhā pavaḍḍhanti . so kāyikadukkhampi cetodukkhampi paṭisaṃvedeti. @Footnote: 1 Po. Ma. Yu. etthantare bhikkhaveti dissati. 2-3 Ma. etthantare @bhikkhaveti dissati.

--------------------------------------------------------------------------------------------- page523.

[828] Cakkhuñca kho bhikkhave jānaṃ passaṃ yathābhūtaṃ rūpe jānaṃ passaṃ yathābhūtaṃ cakkhuviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ cakkhusamphassaṃ jānaṃ passaṃ yathābhūtaṃ yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jānaṃ passaṃ yathābhūtaṃ cakkhusmiṃ na sārajjati rūpesu na sārajjati cakkhuviññāṇe na sārajjati cakkhusamphasse na sārajjati yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi na sārajjati. {828.1} Tassa asārattassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti . taṇhā cassa ponobbhavikā nandirāgasahagatā tatratatrābhinandinī sā cassa pahīyati . tassa kāyikāpi darathā pahīyanti cetasikāpi darathā pahīyanti kāyikāpi santāpā pahīyanti cetasikāpi santāpā pahīyanti kāyikāpi pariḷāhā pahīyanti cetasikāpi pariḷāhā pahīyanti . so kāyikasukhampi cetosukhampi paṭisaṃvedeti . yā tathābhūtassa 1- hoti diṭṭhi sāssa hoti sammādiṭṭhi yo tathābhūtassa saṅkappo svāssa hoti sammāsaṅkappo yo tathābhūtassa vāyāmo svāssa hoti sammāvāyāmo yā tathābhūtassa sati sāssa hoti sammāsati yo tathābhūtassa 1- samādhi svāssa hoti sammāsamādhi . pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti . Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. @Footnote: 1 Yu. yathābhūtassa. evaṃ sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page524.

[829] Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti pañcapi indriyāni bhāvanāpāripūriṃ gacchanti pañcapi balāni bhāvanāpāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanāparipūriṃ gacchanti . tassime dve dhammā yuganaddhā 1- vattanti samatho ca vipassanā ca . so ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti ye dhammā abhiññā pahātabbā te dhamme abhiññā pajahati ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti ye dhammā abhiññā sacchikātabbā te dhamme abhiññā sacchikaroti. {829.1} Katame ca bhikkhave dhammā abhiññā pariññeyyā pañcupādānakkhandhātissa vacanīyaṃ seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime dhammā abhiññā pariññeyyā . katame ca bhikkhave dhammā abhiññā pahātabbā avijjā ca bhavataṇhā ca ime dhammā abhiññā pahātabbā . katame ca bhikkhave dhammā abhiññā bhāvetabbā samatho ca vipassanā ca ime dhammā abhiññā bhāvetabbā . katame ca bhikkhave dhammā abhiññā sacchikātabbā vijjā ca vimutti ca ime dhammā abhiññā sacchikātabbā. [830] Sotaṃ bhikkhave jānaṃ passaṃ yathābhūtaṃ ... ghānaṃ bhikkhave @Footnote: 1 Ma. Yu. yuganandhā.

--------------------------------------------------------------------------------------------- page525.

Jānaṃ passaṃ yathābhūtaṃ ... jivhaṃ bhikkhave jānaṃ passaṃ yathābhūtaṃ ... Kāyaṃ bhikkhave jānaṃ passaṃ yathābhūtaṃ ... manaṃ bhikkhave jānaṃ passaṃ yathābhūtaṃ dhamme [1]- jānaṃ passaṃ yathābhūtaṃ manoviññāṇaṃ [2]- jānaṃ passaṃ yathābhūtaṃ manosamphassaṃ [3]- jānaṃ passaṃ yathābhūtaṃ yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jānaṃ passaṃ yathābhūtaṃ manasmiṃ na sārajjati dhammesu na sārajjati manoviññāṇe na sārajjati manosamphasse na sārajjati yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi na sārajjati. {830.1} Tassa asārattassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti . taṇhā cassa ponobbhavikā nandirāgasahagatā tatratatrābhinandinī sā cassa pahīyati . tassa kāyikāpi darathā pahīyanti cetasikāpi darathā pahīyanti kāyikāpi santāpā pahīyanti cetasikāpi santāpā pahīyanti kāyikāpi pariḷāhā pahīyanti cetasikāpi pariḷāhā pahīyanti. So kāyikasukhampi cetosukhampi paṭisaṃvedeti. {830.2} Yā tathābhūtassa diṭṭhi sāssa hoti sammādiṭṭhi yo tathābhūtassa saṅkappo svāssa hoti sammāsaṅkappo yo tathābhūtassa vāyāmo svāssa hoti sammāvāyāmo yā tathābhūtassa sati sāssa hoti sammāsati yo tathābhūtassa samādhi svāssa hoti sammāsamādhi . Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti . @Footnote:1-2-3 Yu. etthantare bhikkhaveti dissati.

--------------------------------------------------------------------------------------------- page526.

Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. [831] Tassa evaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti pañcapi indriyāni bhāvanāpāripūriṃ gacchanti pañcapi balāni bhāvanāpāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti . tassime dve dhammā yuganaddhā vattanti samatho ca vipassanā ca . so ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti ye dhammā abhiññā pahātabbā te dhamme abhiññā pajahati ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti ye dhammā abhiññā sacchikātabbā te dhamme sacchikaroti. {831.1} Katame ca bhikkhave dhammā abhiññā pariññeyyā pañcupādānakkhandhātissa vacanīyaṃ seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime dhammā abhiññā pariññeyyā . katame ca bhikkhave dhammā abhiññā pahātabbā avijjā ca bhavataṇhā ca ime dhammā abhiññā pahātabbā . katame ca bhikkhave dhammā abhiññā bhāvetabbā samatho ca vipassanā ca ime dhammā abhiññā bhāvetabbā . katame ca bhikkhave dhammā abhiññā sacchikātabbā vijjā ca vimutti ca ime dhammā abhiññā sacchikātabbāti.

--------------------------------------------------------------------------------------------- page527.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Saḷāyatanavibhaṅgasuttaṃ niṭṭhitaṃ sattamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 14 page 521-527. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=825&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=825&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=825&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=825&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=825              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6438              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6438              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :