ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                     Catutthaṃ nasantisuttaṃ
     [102]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  atha  kho  sambahulā  satullapakāyikā  devatāyo abhikkantāya
rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā  yena  bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [103]   Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato  santike
imaṃ gāthaṃ abhāsi
                na santi kāmā manujesu niccā
                santīdha kamanīyāni yesu baddho
                yesu pamatto 1- apunāgamanaṃ
                anāgantvā puriso maccudheyyāti.
                Chandajaṃ aghaṃ chandajaṃ dukkhaṃ
                chandavinayā aghavinayo
                aghavinayā dukkhavinayoti.
                Na te kāmā yāni citrāni 2- loke
@Footnote: 1 Sī. yesu ca baddho supamatto. 2 Sī. kāmāni citrāni.

--------------------------------------------------------------------------------------------- page32.

Saṅkapparāgo purisassa kāmo tiṭṭhanti citrāni tatheva loke athettha dhīrā vinayanti chandaṃ. Kodhaṃ jahe vippajaheyya mānaṃ saññojanaṃ sabbamatikkameyya taṃ nāmarūpasmimasajjamānaṃ akiñcanaṃ nānupatanti dukkhā. Pahāsi saṅkhaṃ na vimānamāgā 1- acchejji taṇhaṃ idha nāmarūpe taṃ chinnaganthaṃ anighaṃ nirāsaṃ pariyesamānā nājjhagamuṃ 2- devā manussā idha vā huraṃ vā saggesu vā sabbanivesanesūti. [104] Tañce hi nāddakkhuṃ tathā vimuttaṃ [iccāyasmā mogharājā] devā manussā idha vā huraṃ vā naruttamaṃ atthacaraṃ narānaṃ ye taṃ namassanti pasaṃsiyā teti. [105] Pasaṃsiyā tepi bhavanti bhikkhu [mogharājāti bhagavā] ye taṃ namassanti tathā vimuttaṃ @Footnote: 1 Po. Ma. Yu. na vimānamajjhagā. 2 Yu. na ca ajjhagamuṃ.

--------------------------------------------------------------------------------------------- page33.

Aññāya dhammaṃ vicikicchaṃ pahāya saṅgātitā 1- tepi bhavanti bhikkhūti.


             The Pali Tipitaka in Roman Character Volume 15 page 31-33. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=102&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=102&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=102&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=102&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=102              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1612              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1612              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :