[322] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho rājā pasenadikosalo
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
[323] Ekamantaṃ nisinno kho rājā pasenadikosalo bhagavantaṃ
etadavoca bhavaṃpi no gotamo anuttaraṃ sammāsambodhiṃ abhisambuddhoti
paṭijānātīti 1- . yaṃ hi taṃ mahārāja sammā vadamāno vadeyya
anuttaraṃ sammāsambodhiṃ abhisambuddhoti mamantaṃ 2- sammā vadamāno
vadeyya ahaṃ hi mahārāja anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
[324] Yepi te bho gotama samaṇabrāhmaṇā saṅghino gaṇino
gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa
seyyathīdaṃ pūraṇo kassapo makkhali gosālo nigantho nāṭaputto
sañjayo velaṭṭhaputto pakudho 3- kaccāyano ajito kesakambalo 4- tepi
@Footnote: 1 Sī. iti paṭijānātīti pāṭhadvayaṃ na paññāyati . 2 Ma. mameva taṃ.
@3 Sī. Yu. kakudho . 4 Sī. kesakambalī.
Mayā anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānāthāti puṭṭhā
samānā na anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānanti
kiṃ pana bhavaṃ gotamo daharo ceva jātiyā navo ca pabbajjāyāti.
[325] Cattāro khome mahārāja daharāti na uññātabbā
daharāti na paribhotabbā katame cattāro khattiyo kho mahārāja
daharoti na uññātabbo daharoti na paribhotabbo urago kho
mahārāja daharoti na uññātabbo daharoti na paribhotabbo aggi
kho mahārāja daharoti na uññātabbo daharoti na paribhotabbo
bhikkhu kho mahārāja daharoti na uññātabbo daharoti na
paribhotabbo ime kho mahārāja cattāro daharāti na uññātabbā
daharāti na paribhotabbāti.
[326] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ
etadavoca satthā
khattiyaṃ jātisampannaṃ abhijātaṃ yasassinaṃ
daharoti nāvajāneyya na naṃ paribhave naro
ṭhānamhi so manussindo rajjaṃ laddhāna khattiyo
so kuddho rājadaṇḍena tasmiṃ pakkamate bhusaṃ
tasmā taṃ parivajjeyya rakkhaṃ jīvitamattano
gāme vā yadi vāraññe yattha passe bhujaṅgamaṃ
daharoti nāvajāneyya na naṃ paribhave naro
Uccāvacehi vaṇṇehi urago carati tejasī
so āsajja ḍaṃse bālaṃ naraṃ nāriñca ekadā
tasmā taṃ parivajjeyya rakkhaṃ jīvitamattano
pahūtabhakkhaṃ jālinaṃ pāvakaṃ kaṇhavattaniṃ
daharoti nāvajāneyya na naṃ paribhave naro
laddhā hi so upādānaṃ mahā hutvāna pāvako
so āsajja ḍahe bālaṃ naraṃ nāriñca ekadā
tasmā taṃ parivajjeyya rakkhaṃ jīvitamattano
vanaṃ yadaggi ḍahati pāvako kaṇhavattanī
jāyanti tattha pārohā ahorattānamaccaye
yañca kho sīlasampanno bhikkhu ḍahati tejasā
na tassa puttā pasavo dāyādā vindare dhanaṃ
anapaccā adāyādā tālavatthu bhavanti te
tasmā hi paṇḍito poso sampassaṃ bhayamattano 1-
bhujaṅgamaṃ pāvakañca khattiyañca yasassinaṃ
bhikkhuñca sīlasampannaṃ sammadeva samācareti.
[327] Evaṃ vutte rājā pasenadikosalo bhagavantaṃ etadavoca
abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ
vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ
@Footnote: 1 atthamattanotipi pāṭhena bhavitabbaṃ.
Ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhantīti evameva bhagavatā anekapariyāyena dhammo pakāsito
esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca
upāsakaṃ maṃ [1]- bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
Dutiyaṃ purisasuttaṃ
The Pali Tipitaka in Roman Character Volume 15 page 98-101.
http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=322&items=6&bgc=whitesmoke&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=322&items=6&bgc=whitesmoke
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=322&items=6&bgc=whitesmoke&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=15&item=322&items=6&bgc=whitesmoke&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=15&i=322&bgc=whitesmoke
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3203
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3203
Contents of The Tipitaka Volume 15
http://84000.org/tipitaka/read/?index_15
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com