![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
![]() |
![]() |
[336] Idamavoca .pe. Attānañce piyaṃ jaññā na naṃ pāpena saṃyuje na hi taṃ sulabhaṃ hoti sukhaṃ dukkaṭakārinā antakenādhipannassa jahato 1- mānusaṃ bhavaṃ kiṃ hi 2- tassa sakaṃ hoti kiñca ādāya gacchati kiñcassa anugaṃ hoti chāyāva anupāyinī ubho puññañca pāpañca yaṃ macco kurute idha taṃ hi tassa sakaṃ hoti tañca 3- ādāya gacchati tañcassa 4- anugaṃ hoti chāyāva anupāyinī tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.The Pali Tipitaka in Roman Character Volume 15 page 104. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=336&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=336&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=336&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=336&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=336 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3452 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3452 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]