ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [391]   Evametaṃ   mahārāja  evametaṃ  mahārāja  bhūtapubbaṃ  so
mahārāja   seṭṭhī   gahapati   tagarasikhiṃ  nāma  paccekasambuddhaṃ  piṇḍapātena
paṭipādesi   detha   samaṇassa   piṇḍanti   vatvā   uṭṭhāyāsanā  pakkāmi
datvā    ca   pana   pacchā   vippaṭisārī   ahosi   varametaṃ   piṇḍapātaṃ
dāsā   vā   kammakarā  vā  bhuñjeyyunti  bhātu  ca  pana  ekaṃ  puttakaṃ
sāpateyyassa kāraṇā jīvitā voropesi.
     {391.1}   Yaṃ   kho   so   mahārāja   seṭṭhī  gahapati  tagarasikhiṃ
paccekasambuddhaṃ      piṇḍapātena      paṭipādesi     tassa     kammassa
vipākena      sattakkhattuṃ      sugatiṃ      saggaṃ     lokaṃ     upapajji
Tasseva     kammassa     vipākāvasesena     imissāyeva    sāvatthiyā
sattakkhattuṃ seṭṭhittaṃ kāresi.
     {391.2}  Yaṃ  kho  so  mahārāja  seṭṭhī  gahapati  datvā  pacchā
vippaṭisārī   ahosi   varametaṃ   piṇḍapātaṃ   dāsā   vā  kammakarā  vā
bhuñjeyyunti    tassa   kammassa   vipākena   nāssuḷārāya   bhattabhogāya
cittaṃ   namati   nāssuḷārāya   vatthabhogāya   cittaṃ   namati  nāssuḷārāya
yānabhogāya    cittaṃ    namati    nāssuḷārānaṃ    pañcannaṃ    kāmaguṇānaṃ
bhogāya cittaṃ namati.
     {391.3}  Yaṃ  kho  so  mahārāja  seṭṭhī gahapati bhātu ca pana ekaṃ
puttakaṃ   sāpateyyassa   kāraṇā   jīvitā   voropesi   tassa   kammassa
vipākena    bahūni   vassāni   bahūni   vassasatāni   bahūni   vassasahassāni
bahūni   vassasatasahassāni  niraye  paccittha  tasseva  vassasatāni  bahūni  1-
kammassa  vipākāvasesena  idaṃ  2-  sattamaṃ  aputtakaṃ  sāpateyyaṃ rājakosaṃ
pavesenti  .  tassa  kho  pana  mahārāja  seṭṭhissa  gahapatissa  purāṇañca
puññaṃ   parikkhīṇaṃ   navañca   puññaṃ   anupacitaṃ   .   ajja   pana  mahārāja
seṭṭhī   gahapati   mahāroruve  niraye  paccatīti  .  evaṃ  bhante  seṭṭhī
gahapati   mahāroruvaṃ   nirayaṃ   upapannoti   .   evaṃ   mahārāja  seṭṭhī
gahapati mahāroruvaṃ nirayaṃ 3- upapannoti.



             The Pali Tipitaka in Roman Character Volume 15 page 133-134. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=391&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=391&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=391&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=391&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=391              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3985              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3985              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :