[482] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati
silāvatiyaṃ . tena kho pana samayena āyasmā samiddhi bhagavato
avidūre appamatto ātāpī pahitatto viharati . atha kho āyasmato
samiddhissa rahogatassa paṭisallalīnassa evaṃ cetaso parivitakko
udapādi lābhā vata me suladdhaṃ vata me yassa me satthā arahaṃ
sammāsambuddho lābhā vata me suladdhaṃ vata me yohaṃ evaṃ svākkhāte
dhammavinaye pabbajito lābhā vata me suladdhaṃ vata me yassa me
sabrahmacārino 1- sīlavanto kalyāṇadhammāti.
[483] Atha kho māro pāpimā āyasmato samiddhissa cetasā
cetoparivitakkamaññāya yenāyasmā samiddhi tenupasaṅkami upasaṅkamitvā
āyasmato samiddhissa avidūre mahantaṃ bhayabheravaṃ saddamakāsi
apissudaṃ paṭhavī maññe udrīyatīti.
[484] Atha kho āyasmā samiddhi yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
@Footnote: 1 Po. sabrahmacārayo. Yu. sabrahmacāriyo.
Nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca idhāhaṃ bhante
bhagavato avidūre appamatto ātāpī pahitatto viharāmi tassa
mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
udapādi lābhā vata me suladdhaṃ vata me yassa me satthā
arahaṃ sammāsambuddho lābhā vata me suladdhaṃ vata me yohaṃ
evaṃ svākkhāte dhammavinaye pabbajito lābhā vata me suladdhaṃ
vata me yassa me sabrahmacārino sīlavanto kalyāṇadhammāti
tassa mayhaṃ bhante avidūre mahābhayabheravasaddo ahosi apissudaṃ
paṭhavī maññe udrīyatīti.
[485] Nesā samiddhi paṭhavī udrīyati māro eso pāpimā
tuyhaṃ vicakkhukammāya āgato gaccha tvaṃ samiddhi tattheva appamatto
ātāpī pahitatto viharāhīti . evaṃ bhanteti kho āyasmā samiddhi
bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā pakkāmi.
[486] Dutiyampi kho āyasmā samiddhi tattheva appamatto
ātāpī pahitatto vihāsi . dutiyampi kho āyasmato samiddhissa
rahogatassa paṭisallīnassa .pe. dutiyampi kho māro pāpimā
āyasmato samiddhissa cetasā cetoparivitakkamaññāya .pe.
Apissudaṃ paṭhavī maññe udrīyatīti.
[487] Atha kho āyasmā samiddhi māro ayaṃ pāpimā iti
Viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi
saddhāyāhaṃ pabbajito agārasmā anagāriyaṃ
sati paññā ca me buddhā cittañca susamāhitaṃ
kāmaṃ karassu rūpāni neva maṃ byādhayissasīti.
Atha kho māro pāpimā jānāti maṃ samiddhi bhikkhūti dukkhī dummano
tatthevantaradhāyīti.
Tatiyaṃ godhikasuttaṃ
The Pali Tipitaka in Roman Character Volume 15 page 174-176.
http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=482&items=6&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=482&items=6
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=482&items=6&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=15&item=482&items=6&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=15&i=482
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4529
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4529
Contents of The Tipitaka Volume 15
http://84000.org/tipitaka/read/?index_15
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com