ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [23]   Atha   kho   bhikkhave   vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   jarāmaraṇaṃ   hoti   kiṃpaccayā   jarāmaraṇanti .
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya   abhisamayo   jātiyā   kho   sati  jarāmaraṇaṃ  hoti  jātipaccayā
jarāmaraṇanti.
     {23.1}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  jāti  hoti  kiṃpaccayā  jātīti  .  atha  kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
bhave kho sati jāti hoti bhavapaccayā jātīti.
     {23.2}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  bhavo  hoti  kiṃpaccayā  bhavoti  .  atha  kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
upādāne kho sati bhavo hoti upādānapaccayā bhavoti.
     {23.3}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   upādānaṃ   hoti   kiṃpaccayā   upādānanti .
Atha    kho    bhikkhave    vipassissa    bodhisattassa    yonisomanasikārā
ahu       paññāya       abhisamayo       taṇhāya      kho      sati
@Footnote: 1 Ma. kudāssa. evamuparipi.

--------------------------------------------------------------------------------------------- page7.

Upādānaṃ hoti taṇhāpaccayā upādānanti. {23.4} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati taṇhā hoti kiṃpaccayā taṇhāti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo vedanāya kho sati taṇhā hoti vedanāpaccayā taṇhāti. {23.5} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati vedanā hoti kiṃpaccayā vedanāti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo phasse kho sati vedanā hoti phassapaccayā vedanāti. {23.6} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati phasso hoti kiṃpaccayā phassoti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo saḷāyatane kho sati phasso hoti saḷāyatanapaccayā phassoti. {23.7} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati saḷāyatanaṃ hoti kiṃpaccayā saḷāyatananti . Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo nāmarūpe kho sati saḷāyatanaṃ hoti nāmarūpapaccayā saḷāyatananti. {23.8} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati nāmarūpaṃ hoti kiṃpaccayā nāmarūpanti . atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo viññāṇe kho sati nāmarūpaṃ

--------------------------------------------------------------------------------------------- page8.

Hoti viññāṇapaccayā nāmarūpanti. {23.9} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati viññāṇaṃ hoti kiṃpaccayā viññāṇanti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo saṅkhāre kho sati viññāṇaṃ hoti saṅkhārapaccayā viññāṇanti. {23.10} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati saṅkhārā honti kiṃpaccayā saṅkhārāti . atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo avijjāya kho sati saṅkhārā honti avijjāpaccayā saṅkhārāti. {23.11} Iti hidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti . Samudayo samudayoti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [24] Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati jarāmaraṇaṃ na hoti kissa nirodhā jarāmaraṇanirodhoti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo jātiyā kho asati jarāmaraṇaṃ na hoti jātinirodhā jarāmaraṇanirodhoti. {24.1} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati jāti na

--------------------------------------------------------------------------------------------- page9.

Hoti kissa nirodhā jātinirodhoti . atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo bhave kho asati jāti na hoti bhavanirodhā jātinirodhoti [1]-. {24.2} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati bhavo na hoti kissa nirodhā bhavanirodhoti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo upādāne kho asati bhavo na hoti upādānanirodhā bhavanirodhoti. {24.3} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati upādānaṃ na hoti kissa nirodhā upādānanirodhoti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo taṇhāya kho asati upādānaṃ na hoti taṇhānirodhā upādānanirodhoti. {24.4} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati taṇhā na hoti kissa nirodhā taṇhānirodhoti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo vedanāya kho asati taṇhā na hoti vedanānirodhā taṇhānirodhoti. {24.5} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati vedanā na hoti kissa nirodhā vedanānirodhoti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo phasse kho asati vedanā na hoti @Footnote: 1 Yu. hoti.

--------------------------------------------------------------------------------------------- page10.

Phassanirodhā vedanānirodhoti. {24.6} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati phasso na hoti kissa nirodhā phassanirodhoti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo saḷāyatane kho asati phasso na hoti saḷāyatananirodhā phassanirodhoti. {24.7} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati saḷāyatanaṃ na hoti kissa nirodhā saḷāyatananirodhoti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo nāmarūpe kho asati saḷāyatanaṃ na hoti nāmarūpanirodhā saḷāyatananirodhoti. {24.8} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati nāmarūpaṃ na hoti kissa nirodhā nāmarūpanirodhoti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo viññāṇe kho asati nāmarūpaṃ na hoti viññāṇanirodhā nāmarūpanirodhoti. {24.9} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati viññāṇaṃ na hoti kissa nirodhā viññāṇanirodhoti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo saṅkhāre 1- kho asati viññāṇaṃ na hoti saṅkhāranirodhā viññāṇanirodhoti. {24.10} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati saṅkhārā na honti kissa nirodhā saṅkhāranirodhoti. @Footnote: 1 Ma. Yu. saṅkhāresu.

--------------------------------------------------------------------------------------------- page11.

Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo avijjāya kho asati saṅkhārā na honti avijjānirodhā saṅkhāranirodhoti. {24.11} Iti hīdaṃ avijjānirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hoti 1- . nirodho nirodhoti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ upādi paññā udapādi vijjā upādi āloko udapādīti. Catutthaṃ. [25] Sattannaṃpi buddhānaṃ evaṃ vitthāretabbo 2- . sikhissa bhikkhave bhagavato arahato sammāsambuddhassa ... vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa ... kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa ... konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa ... kassapassa bhikkhave bhagavato arahato sammāsambuddhassa .... [26] Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi kicchaṃ vatāyaṃ loko āpanno jāyati ca jiyyati ca miyyati ca cavati ca upapajjati ca atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassāti. {26.1} Tassa mayhaṃ bhikkhave etadahosi kimhi nu kho sati jarāmaraṇaṃ hoti kiṃpaccayā @Footnote: 1 Ma. itisaddo dissati . 2 Yu. peyyālo.

--------------------------------------------------------------------------------------------- page12.

Jarāmaraṇanti . tassa mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo jātiyā kho sati jarāmaraṇaṃ hoti jātipaccayā jarāmaraṇanti . tassa mayhaṃ bhikkhave etadahosi kimhi nu kho sati jāti hoti .pe. Bhavo ... Upādānaṃ ... Taṇhā ... Vedanā ... Phasso ... saḷāyatanaṃ ... nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhārā honti kiṃpaccayā saṅkhārāti . tassa mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo avijjāya kho sati saṅkhārā honti avijjāpaccayā saṅkhārāti. {26.2} Iti hidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti . samudayo samudayoti kho me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [27] Tassa mayhaṃ bhikkhave etadahosi kimhi nu kho asati jarāmaraṇaṃ na hoti kissa nirodhā jarāmaraṇanirodhoti . tassa mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo jātiyā kho asati jarāmaraṇaṃ na hoti jātinirodhā jarāmaraṇanirodhoti . Tassa mayhaṃ bhikkhave etadahosi kimhi nu kho asati jāti na hoti .pe. Bhavo ... Upādānaṃ ... Taṇhā ... Vedanā ... Phasso ... Saḷāyatanaṃ ... nāmarūpaṃ ... viññāṇaṃ ... saṅkhārā na honti kissa nirodhā saṅkhāranirodhoti . tassa mayhaṃ bhikkhave yonisomanasikārā

--------------------------------------------------------------------------------------------- page13.

Ahu paññāya abhisamayo avijjāya kho asati saṅkhārā na honti avijjānirodhā saṅkhāranirodhoti. {27.1} Iti hidaṃ avijjānirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hoti . nirodho nirodhoti kho me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādīti. Dasamaṃ. Buddhavaggo paṭhamo. Tassa uddānaṃ bhavati desanāvibhaṅgaṃ paṭipadañca 1- vipassī sikhī ca vessabhū kakusandho konāgamano ca 2- kassapo mahāsakyamunī 3- ca gotamoti 4-. ------------ @Footnote: 1 Ma. desanāvibhaṅgapaṭipadā ca. Yu. ... paṭipadā ca . 2 Ma. Yu. casaddo natthi . @3 Ma. Yu. mahāsakyamuni . 4 Yu. gotamanti.


             The Pali Tipitaka in Roman Character Volume 16 page 6-13. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=23&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=23&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=23&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=23&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=23              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=505              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=505              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :