ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
                      Anamataggasaṃyuttaṃ
                        ------
                     paṭhamavaggo paṭhamo
     [421]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  tatra  kho  .pe.  etadavoca
anamataggoyaṃ  bhikkhave  saṃsāro  pubbā  koṭi  na paññāyati avijjānīvaraṇānaṃ
sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ.
     [422]   Seyyathāpi   bhikkhave   puriso   yaṃ   imasmiṃ   jambūdīpe
tiṇakaṭṭhasākhāpalāsaṃ   tacchetvā   ekajjhaṃ   saṃhareyya  ekajjhaṃ  saṃharitvā
caturaṅgulaṃ   caturaṅgulaṃ   ghaṭikaṃ   karitvā   nikkhipeyya   ayaṃ   me  mātā
tassā   me   mātu  ayaṃ  mātāti  .  apariyādinnā  ca  bhikkhave  tassa
purisassa  mātu  mātaro  assu  atha  imasmiṃ  jambūdīpe  tiṇakaṭṭhasākhāpalāsaṃ
parikkhayaṃ   pariyādānaṃ   gaccheyya   taṃ  kissa  hetu  anamataggoyaṃ  bhikkhave
saṃsāro    pubbā    koṭi   na   paññāyati   avijjānīvaraṇānaṃ   sattānaṃ
taṇhāsaññojanānaṃ    sandhāvataṃ    saṃsarataṃ    evaṃ   dīgharattaṃ   kho   1-
bhikkhave    dukkhaṃ    paccanubhūtaṃ    tippaṃ    paccanubhūtaṃ   byasanaṃ   paccanubhūtaṃ
kaṭasī   2-   vaḍḍhitā   .   yāvañcidaṃ  bhikkhave  alameva  sabbasaṅkhāresu
nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. Paṭhamaṃ.
     [423]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
@Footnote: 1 Ma. Yu. vo. evamuparipi .  2 Po. Yu. kaṭasi.
Bhikkhave    saṃsāro    pubbā   koṭi   na   paññāyati   avijjānīvaraṇānaṃ
sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ.
     [424]   Seyyathāpi  bhikkhave  puriso  imaṃ  mahāpaṭhaviṃ  kolaṭṭhimattaṃ
kolaṭṭhimattaṃ  guḷikaṃ  1-  karitvā  nikkhipeyya  ayaṃ  [2]-  me pitā tassa
me   pitu   ayaṃ   pitāti  .  apariyādinnā  ca  bhikkhave  tassa  purisassa
pitu   pitaro   assu   athāyaṃ   mahāpaṭhavī  parikkhayaṃ  pariyādānaṃ  gaccheyya
taṃ   kissa   hetu   anamataggoyaṃ   bhikkhave   saṃsāro   pubbā  koṭi  na
paññāyati    avijjānīvaraṇānaṃ    sattānaṃ    taṇhāsaññojanānaṃ   sandhāvataṃ
saṃsarataṃ   evaṃ   dīgharattaṃ  kho  bhikkhave  dukkhaṃ  paccanubhūtaṃ  tippaṃ  paccanubhūtaṃ
byasanaṃ   paccanubhūtaṃ   kaṭasī   vaḍḍhitā   .   yāvañcidaṃ   bhikkhave  alameva
sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. Dutiyaṃ.
     [425]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave  saṃsāro  .pe.  taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ
yaṃ    vā    vo    iminā    dīghena    addhunā    sandhāvataṃ   saṃsarataṃ
amanāpasampayogā      manāpavippayogā      kandantānaṃ      rodantānaṃ
assu   pasandaṃ   paggharitaṃ   yaṃ   vā   catūsu   mahāsamuddesu  udakanti .
Yathā   kho   mayaṃ   bhante  bhagavatā  dhammaṃ  desitaṃ  ājānāma  etadeva
bhante   bahutaraṃ   yaṃ   no   iminā   dīghena  addhunā  sandhāvataṃ  saṃsarataṃ
amanāpasampayogā      manāpavippayogā      kandantānaṃ      rodantānaṃ
assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakanti.
@Footnote: 1 Ma. Yu. mattikāguḷikaṃ .  2 Yu. kho.
     [426]   Sādhu   sādhu  bhikkhave  sādhu  kho  me  tumhe  bhikkhave
evaṃ   dhammaṃ   desitaṃ   ājānātha   etadeva  bhikkhave  bahutaraṃ  yaṃ  vo
iminā    dīghena    addhunā    sandhāvataṃ    saṃsarataṃ    amanāpasampayogā
manāpavippayogā   kandantānaṃ   rodantānaṃ   assu   pasandaṃ   paggharitaṃ  na
tveva   catūsu  mahāsamuddesu  udakaṃ  .  dīgharattaṃ  vo  bhikkhave  mātumaraṇaṃ
paccanubhūtaṃ    tesaṃ   vo   mātumaraṇaṃ   paccanubhontānaṃ   amanāpasampayogā
manāpavippayogā   kandantānaṃ   rodantānaṃ   assu   pasandaṃ   paggharitaṃ  na
tveva   catūsu   mahāsamuddesu  udakaṃ  .  dīgharattaṃ  vo  bhikkhave  pitumaraṇaṃ
paccanubhūtaṃ   ...   bhātumaraṇaṃ  paccanubhūtaṃ  ...  bhaginimaraṇaṃ  paccanubhūtaṃ  ...
Puttamaraṇaṃ    paccanubhūtaṃ   ...   dhītumaraṇaṃ   paccanubhūtaṃ   ...   ñātibyasanaṃ
paccanubhūtaṃ   ...   bhogabyasanaṃ   paccanubhūtaṃ   ...  dīgharattaṃ  vo  bhikkhave
rogabyasanaṃ    paccanubhūtaṃ    tesaṃ    vo    rogabyasanaṃ    paccanubhontānaṃ
amanāpasampayogā      manāpavippayogā      kandantānaṃ      rodantānaṃ
assu   pasandaṃ   paggharitaṃ   na   tveva   catūsu   mahāsamuddesu  udakaṃ  taṃ
kissa    hetu    anamataggoyaṃ    bhikkhave   saṃsāro   .pe.   yāvañcidaṃ
bhikkhave    alameva    sabbasaṅkhāresu   nibbindituṃ   alaṃ   virajjituṃ   alaṃ
vimuccitunti. Tatiyaṃ.
     [427]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   taṃ   kiṃ   maññatha   bhikkhave  katamaṃ  nu  kho
bahutaraṃ   yaṃ   vā  vo  iminā  dīghena  addhunā  sandhāvataṃ  saṃsarataṃ  mātu
thaññaṃ   pītaṃ   yaṃ   vā   catūsu   mahāsamuddesu   udakanti  .  yathā  kho
Mayaṃ   bhante   bhagavatā   dhammaṃ   desitaṃ   ājānāma   etadeva  bhante
bahutaraṃ   yaṃ   no   iminā   dīghena   addhunā   sandhāvataṃ  saṃsarataṃ  mātu
thaññaṃ pītaṃ na tveva catūsu mahāsamuddesu udakanti.
     [428]   Sādhu   sādhu  bhikkhave  sādhu  kho  me  tumhe  bhikkhave
evaṃ   dhammaṃ   desitaṃ   ājānātha   etadeva  bhikkhave  bahutaraṃ  yaṃ  vo
iminā   dīghena   addhunā   sandhāvataṃ   saṃsarataṃ   mātu   thaññaṃ   pītaṃ  na
tveva   catūsu   mahāsamuddesu   udakaṃ   taṃ   kissa   hetu   anamataggoyaṃ
bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. Catutthaṃ.
     [429]  Sāvatthiyaṃ  viharati  ...  atha  kho  aññataro  bhikkhu  yena
bhagavā    tenupasaṅkami    upasaṅkamitvā    .pe.    ekamantaṃ   nisinno
kho   so   bhikkhu   bhagavantaṃ   etadavoca   kīvadīgho   nu   kho   bhante
kappoti   .   dīgho   kho   bhikkhu   kappo   so   na  sukaro  saṅkhātuṃ
ettakāni   vassāni   iti   vā   ettakāni   vassasatāni   iti   vā
ettakāni    vassasahassāni    iti   vā   ettakāni   vassasatasahassāni
iti vāti. Sakkā pana bhante upamā 1- kātunti.
     [430]  Sakkā  bhikkhūti  bhagavā  avoca  seyyathāpi bhikkhu mahāselo
pabbato   yojanaṃ   āyāmena   yojanaṃ   vitthārena   yojanaṃ  ubbedhena
acchiddo   asusiro   ekaghano   tamenaṃ   puriso  vassasatassa  vassasatassa
accayena   kāsikena   vatthena   sakiṃ   sakiṃ   parimajjeyya  khippataraṃ  kho
so   bhikkhu  mahāselo  pabbato  iminā  upakkamena  parikkhayaṃ  pariyādānaṃ
@Footnote: 1 Ma. upamaṃ. evamuparipi.
Gaccheyya   na   tveva  kappo  evaṃ  dīgho  kho  1-  bhikkhu  kappo .
Evaṃ   dīghānaṃ   kho   bhikkhu   kappānaṃ   neko   kappo   saṃsito  nekaṃ
kappasataṃ    saṃsitaṃ    nekaṃ    kappasahassaṃ    saṃsitaṃ   nekaṃ   kappasatasahassaṃ
saṃsitaṃ   taṃ   kissa   hetu  anamataggoyaṃ  bhikkhu  saṃsāro  .pe.  yāvañcidaṃ
bhikkhu    alameva    sabbasaṅkhāresu    nibbindituṃ    alaṃ   virajjituṃ   alaṃ
vimuccitunti. Pañcamaṃ.
     [431]  Sāvatthiyaṃ  viharati  ...  atha  kho  aññataro  bhikkhu  yena
bhagavā   .pe.  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ  etadavoca
kīvadīgho   nu   kho   bhante   kappoti   .   dīgho   kho  bhikkhu  kappo
so   na   sukaro   saṅkhātuṃ   ettakāni   vassāni   iti   vā  .pe.
Ettakāni   vassasatasahassāni   iti   vāti   .   sakkā   pana   bhante
upamā kātunti.
     [432]   Sakkā  bhikkhūti  bhagavā  avoca  seyyathāpi  bhikkhu  āyasaṃ
nagaraṃ   yojanaṃ   āyāmena  yojanaṃ  vitthārena  yojanaṃ  ubbedhena  puṇṇaṃ
sāsapānaṃ  guḷikābandhaṃ  2-  tato  puriso  vassasatassa  vassasatassa accayena
ekamekaṃ   sāsapaṃ   uddhareyya  khippataraṃ  kho  so  bhikkhu  mahāsāsaparāsi
iminā   upakkamena   parikkhayaṃ   pariyādānaṃ  gaccheyya  na  tveva  kappo
evaṃ  dīgho  kho  bhikkhu  kappo  .  evaṃ  dīghānaṃ kho bhikkhu kappānaṃ neko
kappo    saṃsito    nekaṃ   kappasataṃ   saṃsitaṃ   nekaṃ   kappasahassaṃ   saṃsitaṃ
nekaṃ    kappasatasahassaṃ   saṃsitaṃ   taṃ   kissa   hetu   anamataggoyaṃ   bhikkhu
@Footnote: 1 Ma. Yu. khosaddo natthi .  2 Ma. guḷikābaddhaṃ. Yu. cuḷikābaddhaṃ.
Saṃsāro .pe. Alaṃ vimuccitunti. Chaṭṭhaṃ.
     [433]  Sāvatthiyaṃ  viharati  ...  atha  kho  sambahulā  bhikkhū  yena
bhagavā   .pe.  ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
kīvabahukā   nu   kho   bhante  kappā  abbhatītā  atikkantāti  .  bahukā
kho   bhikkhave   kappā   abbhatītā  atikkantā  te  na  sukarā  saṅkhātuṃ
ettakā    kappā    iti   vā   ettakāni   kappasatāni   iti   vā
ettakāni    kappasahassāni    iti   vā   ettakāni   kappasatasahassāni
iti vāti. Sakkā pana bhante upamā kātunti.
     [434]   Sakkā   bhikkhaveti   bhagavā   avoca   idhassu   bhikkhave
cattāro   sāvakā   vassasatāyukā  vassasatajīvino  te  ce  1-  divase
divase   kappasatasahassaṃ  kappasatasahassaṃ  anussareyyuṃ  .  ananussaritāva  2-
bhikkhave  tehi  kappā  assu  .  atha  kho  me  3-  cattāro  sāvakā
vassasatāyukā     vassasatajīvino    vassasatassa    vassasatassa    accayena
kālaṃ  kareyyuṃ  .  evaṃ  bahukā  kho  bhikkhave kappā abbhatītā atikkantā
te  na  sukarā  saṅkhātuṃ  ettakā  kappā  iti vā ettakāni kappasatāni
iti  vā  ettakāni  kappasahassāni  iti  vā  ettakāni kappasatasahassāni
iti  vā  4-  taṃ  kissa  hetu  anamataggoyaṃ  bhikkhave  saṃsāro .pe. Alaṃ
vimuccitunti. Sattamaṃ.
     [435] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha    kho    aññataro    brāhmaṇo    yena    bhagavā   tenupasaṅkami
@Footnote: 1 Ma. Yu. cesaddo natthi .  2 Yu. anussaritāva .  3 Ma. atha kho te.
@Yu. atha te .  4 Ma. vāti.
Upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   so
brāhmaṇo   bhagavantaṃ   etadavoca   kīvabahukā   nu   kho   bho   gotama
kappā   abbhatītā   atikkantāti   .   bahukā   kho   brāhmaṇa  kappā
abbhatītā   atikkantā   te   na   sukarā   saṅkhātuṃ   ettakā  kappā
iti   vā   ettakāni   kappasatāni  iti  vā  ettakāni  kappasahassāni
iti     vā     ettakāni     kappasatasahassāni    iti    vāti   .
Sakkā pana bho gotama upamā kātunti.
     [436]  Sakkā  brāhmaṇāti  bhagavā  avoca  seyyathāpi  brāhmaṇa
yato   cāyaṃ   gaṅgānadī   pahoti   yattha   ca  mahāsamuddaṃ  appeti  yā
etasmiṃ  1-  antare  vālikā  sā  na  sukarā saṅkhātuṃ ettakā vālikā
iti   vā  ettakāni  vālikasatāni  iti  vā  ettakāni  vālikasahassāni
iti  vā  ettakāni  vālikasatasahassāni  iti  vā  2-  .  tato bahutarā
kho   brāhmaṇa   kappā  abbhatītā  atikkantā  te  na  sukarā  saṅkhātuṃ
ettakā  kappā  iti  vā  ettakāni  kappasatāni  iti  vā  ettakāni
kappasahassāni   iti   vā   ettakāni   kappasatasahassāni   iti  vā  taṃ
kissa    hetu   anamataggoyaṃ   brāhmaṇa   saṃsāro   pubbā   koṭi   na
paññāyati       avijjānīvaraṇānaṃ       sattānaṃ       taṇhāsaññojanānaṃ
sandhāvataṃ   saṃsarataṃ   evaṃ   dīgharattaṃ   kho   brāhmaṇa   dukkhaṃ  paccanubhūtaṃ
tippaṃ     paccanubhūtaṃ     byasanaṃ     paccanubhūtaṃ    kaṭasī    vaḍḍhitā   .
@Footnote: 1 Yu. yā ca tasmiṃ .  2 Ma. vāti.
Yāvañcidaṃ      brāhmaṇa      alameva     sabbasaṅkhāresu     nibbindituṃ
alaṃ virajjituṃ alaṃ vimuccitunti.
     [437]   Evaṃ   vutte   so   brāhmaṇo   bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama   upāsakaṃ   maṃ  bhavaṃ
gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Aṭṭhamaṃ.
     [438]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave    saṃsāro    pubbā   koṭi   na   paññāyati   avijjānīvaraṇānaṃ
sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ .pe.
     [439]   Seyyathāpi  bhikkhave  daṇḍo  uparivehāsaṃ  khitto  sakimpi
mūlena   nipatati   sakimpi   majjhena  nipatati  sakimpi  aggena  1-  nipatati
evameva    kho    bhikkhave   avijjānīvaraṇā   sattā   taṇhāsaññojanā
sandhāvantā   saṃsarantā   sakimpi   asmā   lokā   paraṃ  lokaṃ  gacchanti
sakimpi   parasmā   lokā   imaṃ   lokaṃ   āgacchanti   taṃ   kissa  hetu
anamataggoyaṃ bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. Navamaṃ.
     [440]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Tatra   kho   bhagavā   bhikkhū   āmantesi   bhikkhavoti  .  bhadanteti  te
bhikkhū bhagavato paccassosuṃ.
     [441]  Bhagavā  etadavoca  anamataggoyaṃ  bhikkhave  saṃsāro  .pe.
Ekassa   puggalassa   bhikkhave   kappaṃ   sandhāvato  saṃsarato  siyā  evaṃ
mahā   aṭṭhikaṅkalo   aṭṭhipuñjo   aṭṭhirāsi   yathāyaṃ  vepullo  pabbato
@Footnote: 1 Ma. antena.
Sace   saṃhārako   assa   sambhatañca   na   vinasseyya   taṃ  kissa  hetu
anamataggoyaṃ bhikkhave saṃsāro .pe. Alaṃ vimuccitunti.
     [442]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
         ekassekena kappena          puggalassaṭṭhisañcayo
         siyā pabbatasamo rāsi        iti vuttaṃ mahesinā
         so kho panāyaṃ akkhāto      vepullo pabbato mahā
         uttaro gijjhakūṭassa          magadhānaṃ giribbaje 1-
         yato ca ariyasaccāni            sammappaññāya passati
         dukkhaṃ dukkhasamuppādaṃ         dukkhassa ca atikkamaṃ
         ariyañcaṭṭhaṅgikaṃ maggaṃ         dukkhūpasamagāminaṃ
         sattakkhattuparamaṃ 2-          sandhāvitvāna puggalo
         dukkhassantakaro hoti        sabbasaññojanakkhayāti. Dasamaṃ.
                    Paṭhamavaggo paṭhamo.
                       Tassa uddānaṃ
         tiṇakaṭṭhañca paṭhavī              assu khīrañca pabbataṃ
         sāsapā sāvako gaṅgā       daṇḍo ca puggalena cāti.
                       ---------
@Footnote: 1 Yu. giribbajo .  2 Ma. Yu. sasattakkhattuṃ paramaṃ.
                     Dutiyavaggo dutiyo
     [443]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ  viharati  .pe.  tatra
kho   bhagavā   ...   anamataggoyaṃ   bhikkhave  saṃsāro  pubbā  koṭi  na
paññāyati    avijjānīvaraṇānaṃ    sattānaṃ    taṇhāsaññojanānaṃ   sandhāvataṃ
saṃsarataṃ   .   yaṃ   bhikkhave   passeyyātha   duggataṃ   durupetaṃ  niṭṭhamettha
gantabbaṃ   amhehi   1-   evarūpaṃ   paccanubhūtaṃ  iminā  dīghena  addhunāti
taṃ    kissa    hetu    anamataggoyaṃ   bhikkhave   saṃsāro   .pe.   alaṃ
vimuccitunti. Paṭhamaṃ.
     [444]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave  saṃsāro  ...  yaṃ  bhikkhave  passeyyātha sukhitaṃ susajjitaṃ niṭṭhamettha
gantabbaṃ   amhehi   1-   evarūpaṃ   paccanubhūtaṃ  iminā  dīghena  addhunāti
taṃ   kissa   hetu   anamataggoyaṃ   bhikkhave   saṃsāro   pubbā  koṭi  na
paññāyati .pe. Alaṃ vimuccitunti. Dutiyaṃ.
     [445] Rājagahe viharati veḷuvane ... Atha kho tiṃsamattā pāveyyakā
bhikkhū    sabbe   āraññikā   sabbe   piṇḍapātikā   sabbe   paṃsukūlikā
sabbe   tecīvarikā   sabbe   sasaññojanā   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     [446]   Atha   kho   bhagavato   etadahosi  ime  kho  tiṃsamattā
pāveyyakā   bhikkhū   sabbe   āraññikā   sabbe   piṇḍapātikā  sabbe
@Footnote: 1 Ma. Yu. amhehipi.
Paṃsukūlikā   sabbe   tecīvarikā   sabbe   sasaññojanā  yannūnāhaṃ  imesaṃ
tathā   dhammaṃ   deseyyaṃ   yathā   nesaṃ  imasmiṃyeva  āsane  anupādāya
āsavehi  cittāni  vimucceyyunti  .  atha  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [447]    Bhagavā   etadavoca   anamataggoyaṃ   bhikkhave   saṃsāro
pubbā   koṭi  na  paññāyati  avijjānīvaraṇānaṃ  sattānaṃ  taṇhāsaññojanānaṃ
sandhāvataṃ    saṃsarataṃ    .    taṃ    kiṃ    maññatha   bhikkhave   katamaṃ   nu
kho  bahutaraṃ  yaṃ  vā  vo  bhikkhave  1-  iminā  dīghena addhunā sandhāvataṃ
saṃsarataṃ    sīsacchinnānaṃ    lohitaṃ    pasandaṃ   paggharitaṃ   yaṃ   vā   catūsu
mahāsamuddesu   udakanti   .   yathā   kho   mayaṃ  bhante  bhagavatā  dhammaṃ
desitaṃ    ājānāma    etadeva   bhante   bahutaraṃ   yaṃ   no   iminā
dīghena    addhunā    sandhāvataṃ   saṃsarataṃ   sīsacchinnānaṃ   lohitaṃ   pasandaṃ
paggharitaṃ na tveva catūsu mahāsamuddesu udakanti.
     [448]   Sādhu   sādhu  bhikkhave  sādhu  kho  me  tumhe  bhikkhave
evaṃ   dhammaṃ   desitaṃ   ājānātha   etadeva  bhikkhave  bahutaraṃ  yaṃ  vo
iminā    dīghena    addhunā   sandhāvataṃ   saṃsarataṃ   sīsacchinnānaṃ   lohitaṃ
pasandaṃ   paggharitaṃ   na   tveva   catūsu  mahāsamuddesu  udakaṃ  .  dīgharattaṃ
vo   bhikkhave   gunnaṃ   sataṃ   gobhūtānaṃ   sīsacchinnānaṃ   lohitaṃ   pasandaṃ
paggharitaṃ   na   tveva   catūsu   mahāsamuddesu   udakaṃ   .  dīgharattaṃ  vo
bhikkhave    mahisānaṃ    sataṃ   mahisabhūtānaṃ   sīsacchinnānaṃ   lohitaṃ   pasandaṃ
@Footnote: 1 Ma. Yu. bhikkhaveti natthi.
Paggharitaṃ   .   dīgharattaṃ   vo   bhikkhave   urabbhānaṃ   sataṃ   urabbhabhūtānaṃ
.pe.    ajānaṃ    sataṃ   ajabhūtānaṃ   .pe.   migānaṃ   sataṃ   migabhūtānaṃ
.pe.  sūkarānaṃ  sataṃ  sūkarabhūtānaṃ  .pe.  kukkuṭānaṃ  sataṃ  kukkuṭabhūtānaṃ 1-
.pe.    dīgharattaṃ    vo   bhikkhave   corā   gāmaghātakāti   gahetvā
sīsacchinnānaṃ   lohitaṃ   pasandaṃ   paggharitaṃ   .   dīgharattaṃ   vo   bhikkhave
corā   pāripanthakāti  gahetvā  .pe.  corā  pāradārikāti  gahetvā
sīsacchinnānaṃ   lohitaṃ   pasandaṃ   paggharitaṃ  na  tveva  catūsu  mahāsamuddesu
udakaṃ    taṃ    kissa   hetu   anamataggoyaṃ   bhikkhave   saṃsāro   .pe.
Alaṃ vimuccitunti.
     [449]   Idamavoca  bhagavā  attamanā  te  bhikkhū  bhagavato  bhāsitaṃ
abhinanduṃ    2-    .    imasmiñca    pana   veyyākaraṇasmiṃ   bhaññamāne
tiṃsamattānaṃ    pāveyyakānaṃ    bhikkhūnaṃ   anupādāya   āsavehi   cittāni
vimucciṃsūti. Tatiyaṃ.
     [450]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.  na  so  bhikkhave  satto  sulabharūpo  yo  na
mātā   bhūtapubbo  iminā  dīghena  addhunā  taṃ  kissa  hetu  anamataggoyaṃ
bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. Catutthaṃ.
                  [sabbesaṃ evaṃ peyyālo]
     [451]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
@Footnote: 1 Ma. Yu. kukkuṭa ... sūkara ... .  2 Po. Ma. Yu. abhinandunti.
Na pitā bhūtapubbo .pe. Pañcamaṃ.
     [452]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
na bhātā bhūtapubbo .pe. Chaṭṭhaṃ.
     [453]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
na bhaginī bhūtapubbo .pe. Sattamaṃ.
     [454]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
na putto bhūtapubbo .pe. Aṭṭhamaṃ.
     [455]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave    saṃsāro    pubbā   koṭi   na   paññāyati   avijjānīvaraṇānaṃ
sattānaṃ   taṇhāsaññojanānaṃ   sandhāvataṃ   saṃsarataṃ   .   na  so  bhikkhave
satto   sulabharūpo   yo   na   dhītā  bhūtapubbo  iminā  dīghena  addhunā
taṃ   kissa   hetu   anamataggoyaṃ   bhikkhave   saṃsāro   pubbā  koṭi  na
paññāyati    avijjānīvaraṇānaṃ    sattānaṃ    taṇhāsaññojanānaṃ   sandhāvataṃ
saṃsarataṃ    .    evaṃ    dīgharattaṃ    vo    bhikkhave   dukkhaṃ   paccanubhūtaṃ
tippaṃ   paccanubhūtaṃ   byasanaṃ   paccanubhūtaṃ   kaṭasī   vaḍḍhitā   .   yāvañcidaṃ
bhikkhave    alameva    sabbasaṅkhāresu   nibbindituṃ   alaṃ   virajjituṃ   alaṃ
vimuccitunti. Navamaṃ.
     [456]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Tatra   kho   bhagavā   bhikkhū   āmantesi   bhikkhavoti  .  bhadanteti  te
bhikkhū bhagavato paccassosuṃ.
     [457]    Bhagavā   etadavoca   anamataggoyaṃ   bhikkhave   saṃsāro
pubbā   koṭi  na  paññāyati  avijjānīvaraṇānaṃ  sattānaṃ  taṇhāsaññojanānaṃ
sandhāvataṃ    saṃsarataṃ    .    bhūtapubbaṃ    bhikkhave    imassa   vepullassa
pabbatassa   pācīnavaṃsotveva   samaññā   udapādi   .   tena   kho  pana
bhikkhave    samayena    manussānaṃ   tivarātveva   samaññā   udapādi  .
Tivarānaṃ    bhikkhave    manussānaṃ    cattāḷīsavassasahassāni    āyuppamāṇaṃ
ahosi   .   tivarā   bhikkhave   manussā   pācīnavaṃsaṃ   pabbataṃ   catūhena
ārohanti   catūhena   orohanti  .  tena  kho  pana  bhikkhave  samayena
kakusandho   bhagavā   arahaṃ   sammāsambuddho   loke  uppanno  hoti .
Kakusandhassa   bhikkhave  bhagavato  arahato  sammāsambuddhassa  vidhūrasañjīvannāma
sāvakayugaṃ     ahosi     aggaṃ     bhaddayugaṃ    .    passatha    bhikkhave
sā   cevimassa   pabbatassa   samaññā   antarahitā   te   ca   manussā
kālakatā   so   ca   bhagavā   parinibbuto   .  evaṃ  aniccā  bhikkhave
saṅkhārā  evaṃ  addhuvā  bhikkhave  saṅkhārā  evaṃ  anassāsikā  bhikkhave
saṅkhārā   .   yāvañcidaṃ   bhikkhave   alameva  sabbasaṅkhāresu  nibbindituṃ
alaṃ virajjituṃ alaṃ vimuccituṃ.
     [458]    Bhūtapubbaṃ    bhikkhave    imassa   vepullassa   pabbatassa
Vaṅkatotveva   samaññā   udapādi  .  tena  kho  pana  bhikkhave  samayena
manussānaṃ    rohitassātveva    samaññā    udapādi    .   rohitassānaṃ
bhikkhave    manussānaṃ    tiṃsavassasahassāni    āyuppamāṇaṃ    ahosi   .
Rohitassā   bhikkhave  manussā  vaṅkataṃ  pabbataṃ  tīhena  ārohanti  tīhena
orohanti   .   tena  kho  pana  bhikkhave  samayena  konāgamano  bhagavā
arahaṃ  sammāsambuddho  loke  uppanno  hoti  .  konāgamanassa  bhikkhave
bhagavato    arahato    sammāsambuddhassa   bhiyyosuttaraṃ   nāma   sāvakayugaṃ
ahosi   aggaṃ   bhaddayugaṃ   .  passatha  bhikkhave  sā  cevimassa  pabbatassa
samaññā   antarahitā   te   ca   manussā   kālakatā   so  ca  bhagavā
parinibbuto. Evaṃ aniccā bhikkhave saṅkhārā .pe. Alaṃ vimuccituṃ.
     [459]    Bhūtapubbaṃ    bhikkhave    imassa   vepullassa   pabbatassa
supassotveva   samaññā   udapādi  .  tena  kho  pana  bhikkhave  samayena
manussānaṃ   suppiyātveva   samaññā   udapādi   .   suppiyānaṃ   bhikkhave
manussānaṃ    vīsativassasahassāni    āyuppamāṇaṃ    ahosi    .   suppiyā
bhikkhave    manussā    supassaṃ   pabbataṃ   dvīhena   ārohanti   dvīhena
orohanti  .  tena  kho  pana  bhikkhave  samayena  kassapo  bhagavā  arahaṃ
sammāsambuddho   loke  uppanno  hoti  .  kassapassa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   tissa   bhāradvājaṃ   nāma  sāvakayugaṃ  ahosi
aggaṃ   bhaddayugaṃ   .  passatha  bhikkhave  sā  cevimassa  pabbatassa  samaññā
antarahitā  te  ca  manussā  kālakatā  so  ca bhagavā parinibbuto. Evaṃ
Aniccā   bhikkhave   saṅkhārā   evaṃ  addhuvā  bhikkhave  saṅkhārā  evaṃ
.pe. Alaṃ vimuccituṃ.
     [460]  Etarahi  kho  pana  bhikkhave  imassa  vepullassa  pabbatassa
vepullotveva   samaññā   udapādi   .   etarahi   kho   pana  bhikkhave
imesaṃ   manussānaṃ   māgadhakātveva   samaññā   udapādi   .  māgadhakānaṃ
bhikkhave   manussānaṃ   appakaṃ   āyuppamāṇaṃ   parittakaṃ   lahukaṃ   yo  ciraṃ
jīvati  so  vassasataṃ  appaṃ  vā  bhiyyo  vā . Māgadhakā bhikkhave manussā
vepullaṃ   pabbataṃ   muhutteneva   ārohanti   muhuttena   orohanti .
Etarahi  kho  panāyaṃ  bhikkhave  arahaṃ  sammāsambuddho  loke  uppanno.
Mayhaṃ    kho    pana   bhikkhave   sārīputtamoggallānaṃ   nāma   sāvakayugaṃ
aggaṃ   bhaddayugaṃ   .   bhavissati  bhikkhave  so  samayo  yā  ayañcevimassa
pabbatassa    samaññā    antaradhāyissati    ime    ca   manussā   kālaṃ
karissanti    ahañca    parinibbāyissāmi   .   evaṃ   aniccā   bhikkhave
saṅkhārā    evaṃ   addhuvā   bhikkhave   saṅkhārā   evaṃ   anassāsikā
bhikkhave   saṅkhārā   .   yāvañcidaṃ   bhikkhave   alameva  sabbasaṅkhāresu
nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti.
     [461]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
         pācīnavaṃso tivarānaṃ            rohitassāna vaṅkato
         suppiyānaṃ supassopi 1-     māgadhānañca vepulo
@Footnote: 1 Ma. supassoti. Yu. supassāti.
         Aniccā vata saṅkhārā          uppādavayadhammino
         uppajjitvā nirujjhanti    tesaṃ vūpasamo sukhoti. Dasamaṃ.
                     Dutiyavaggo dutiyo.
                       Tassa uddānaṃ
         duggataṃ sukhitañceva             tiṃsamātā pitena ca
         bhātā bhaginī putto ca         dhītā vepullapabbataṃ.
                 Anamataggasaṃyuttaṃ tatiyaṃ samattaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 16 page 212-228. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=421&items=41              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=421&items=41&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=421&items=41              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=421&items=41              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=421              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3923              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3923              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :