ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page212.

Anamataggasaṃyuttaṃ ------ paṭhamavaggo paṭhamo [421] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho .pe. etadavoca anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ. [422] Seyyathāpi bhikkhave puriso yaṃ imasmiṃ jambūdīpe tiṇakaṭṭhasākhāpalāsaṃ tacchetvā ekajjhaṃ saṃhareyya ekajjhaṃ saṃharitvā caturaṅgulaṃ caturaṅgulaṃ ghaṭikaṃ karitvā nikkhipeyya ayaṃ me mātā tassā me mātu ayaṃ mātāti . apariyādinnā ca bhikkhave tassa purisassa mātu mātaro assu atha imasmiṃ jambūdīpe tiṇakaṭṭhasākhāpalāsaṃ parikkhayaṃ pariyādānaṃ gaccheyya taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ evaṃ dīgharattaṃ kho 1- bhikkhave dukkhaṃ paccanubhūtaṃ tippaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ kaṭasī 2- vaḍḍhitā . yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. Paṭhamaṃ. [423] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Anamataggoyaṃ @Footnote: 1 Ma. Yu. vo. evamuparipi . 2 Po. Yu. kaṭasi.

--------------------------------------------------------------------------------------------- page213.

Bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ. [424] Seyyathāpi bhikkhave puriso imaṃ mahāpaṭhaviṃ kolaṭṭhimattaṃ kolaṭṭhimattaṃ guḷikaṃ 1- karitvā nikkhipeyya ayaṃ [2]- me pitā tassa me pitu ayaṃ pitāti . apariyādinnā ca bhikkhave tassa purisassa pitu pitaro assu athāyaṃ mahāpaṭhavī parikkhayaṃ pariyādānaṃ gaccheyya taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ evaṃ dīgharattaṃ kho bhikkhave dukkhaṃ paccanubhūtaṃ tippaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ kaṭasī vaḍḍhitā . yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. Dutiyaṃ. [425] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Anamataggoyaṃ bhikkhave saṃsāro .pe. taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu pasandaṃ paggharitaṃ yaṃ vā catūsu mahāsamuddesu udakanti . Yathā kho mayaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāma etadeva bhante bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakanti. @Footnote: 1 Ma. Yu. mattikāguḷikaṃ . 2 Yu. kho.

--------------------------------------------------------------------------------------------- page214.

[426] Sādhu sādhu bhikkhave sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha etadeva bhikkhave bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ . dīgharattaṃ vo bhikkhave mātumaraṇaṃ paccanubhūtaṃ tesaṃ vo mātumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ . dīgharattaṃ vo bhikkhave pitumaraṇaṃ paccanubhūtaṃ ... bhātumaraṇaṃ paccanubhūtaṃ ... bhaginimaraṇaṃ paccanubhūtaṃ ... Puttamaraṇaṃ paccanubhūtaṃ ... dhītumaraṇaṃ paccanubhūtaṃ ... ñātibyasanaṃ paccanubhūtaṃ ... bhogabyasanaṃ paccanubhūtaṃ ... dīgharattaṃ vo bhikkhave rogabyasanaṃ paccanubhūtaṃ tesaṃ vo rogabyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro .pe. yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. Tatiyaṃ. [427] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Anamataggoyaṃ bhikkhave saṃsāro .pe. taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ mātu thaññaṃ pītaṃ yaṃ vā catūsu mahāsamuddesu udakanti . yathā kho

--------------------------------------------------------------------------------------------- page215.

Mayaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāma etadeva bhante bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ mātu thaññaṃ pītaṃ na tveva catūsu mahāsamuddesu udakanti. [428] Sādhu sādhu bhikkhave sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha etadeva bhikkhave bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ mātu thaññaṃ pītaṃ na tveva catūsu mahāsamuddesu udakaṃ taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. Catutthaṃ. [429] Sāvatthiyaṃ viharati ... atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā .pe. ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca kīvadīgho nu kho bhante kappoti . dīgho kho bhikkhu kappo so na sukaro saṅkhātuṃ ettakāni vassāni iti vā ettakāni vassasatāni iti vā ettakāni vassasahassāni iti vā ettakāni vassasatasahassāni iti vāti. Sakkā pana bhante upamā 1- kātunti. [430] Sakkā bhikkhūti bhagavā avoca seyyathāpi bhikkhu mahāselo pabbato yojanaṃ āyāmena yojanaṃ vitthārena yojanaṃ ubbedhena acchiddo asusiro ekaghano tamenaṃ puriso vassasatassa vassasatassa accayena kāsikena vatthena sakiṃ sakiṃ parimajjeyya khippataraṃ kho so bhikkhu mahāselo pabbato iminā upakkamena parikkhayaṃ pariyādānaṃ @Footnote: 1 Ma. upamaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page216.

Gaccheyya na tveva kappo evaṃ dīgho kho 1- bhikkhu kappo . Evaṃ dīghānaṃ kho bhikkhu kappānaṃ neko kappo saṃsito nekaṃ kappasataṃ saṃsitaṃ nekaṃ kappasahassaṃ saṃsitaṃ nekaṃ kappasatasahassaṃ saṃsitaṃ taṃ kissa hetu anamataggoyaṃ bhikkhu saṃsāro .pe. yāvañcidaṃ bhikkhu alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. Pañcamaṃ. [431] Sāvatthiyaṃ viharati ... atha kho aññataro bhikkhu yena bhagavā .pe. ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca kīvadīgho nu kho bhante kappoti . dīgho kho bhikkhu kappo so na sukaro saṅkhātuṃ ettakāni vassāni iti vā .pe. Ettakāni vassasatasahassāni iti vāti . sakkā pana bhante upamā kātunti. [432] Sakkā bhikkhūti bhagavā avoca seyyathāpi bhikkhu āyasaṃ nagaraṃ yojanaṃ āyāmena yojanaṃ vitthārena yojanaṃ ubbedhena puṇṇaṃ sāsapānaṃ guḷikābandhaṃ 2- tato puriso vassasatassa vassasatassa accayena ekamekaṃ sāsapaṃ uddhareyya khippataraṃ kho so bhikkhu mahāsāsaparāsi iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya na tveva kappo evaṃ dīgho kho bhikkhu kappo . evaṃ dīghānaṃ kho bhikkhu kappānaṃ neko kappo saṃsito nekaṃ kappasataṃ saṃsitaṃ nekaṃ kappasahassaṃ saṃsitaṃ nekaṃ kappasatasahassaṃ saṃsitaṃ taṃ kissa hetu anamataggoyaṃ bhikkhu @Footnote: 1 Ma. Yu. khosaddo natthi . 2 Ma. guḷikābaddhaṃ. Yu. cuḷikābaddhaṃ.

--------------------------------------------------------------------------------------------- page217.

Saṃsāro .pe. Alaṃ vimuccitunti. Chaṭṭhaṃ. [433] Sāvatthiyaṃ viharati ... atha kho sambahulā bhikkhū yena bhagavā .pe. ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ kīvabahukā nu kho bhante kappā abbhatītā atikkantāti . bahukā kho bhikkhave kappā abbhatītā atikkantā te na sukarā saṅkhātuṃ ettakā kappā iti vā ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā ettakāni kappasatasahassāni iti vāti. Sakkā pana bhante upamā kātunti. [434] Sakkā bhikkhaveti bhagavā avoca idhassu bhikkhave cattāro sāvakā vassasatāyukā vassasatajīvino te ce 1- divase divase kappasatasahassaṃ kappasatasahassaṃ anussareyyuṃ . ananussaritāva 2- bhikkhave tehi kappā assu . atha kho me 3- cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa vassasatassa accayena kālaṃ kareyyuṃ . evaṃ bahukā kho bhikkhave kappā abbhatītā atikkantā te na sukarā saṅkhātuṃ ettakā kappā iti vā ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā ettakāni kappasatasahassāni iti vā 4- taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. Sattamaṃ. [435] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami @Footnote: 1 Ma. Yu. cesaddo natthi . 2 Yu. anussaritāva . 3 Ma. atha kho te. @Yu. atha te . 4 Ma. vāti.

--------------------------------------------------------------------------------------------- page218.

Upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca kīvabahukā nu kho bho gotama kappā abbhatītā atikkantāti . bahukā kho brāhmaṇa kappā abbhatītā atikkantā te na sukarā saṅkhātuṃ ettakā kappā iti vā ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā ettakāni kappasatasahassāni iti vāti . Sakkā pana bho gotama upamā kātunti. [436] Sakkā brāhmaṇāti bhagavā avoca seyyathāpi brāhmaṇa yato cāyaṃ gaṅgānadī pahoti yattha ca mahāsamuddaṃ appeti yā etasmiṃ 1- antare vālikā sā na sukarā saṅkhātuṃ ettakā vālikā iti vā ettakāni vālikasatāni iti vā ettakāni vālikasahassāni iti vā ettakāni vālikasatasahassāni iti vā 2- . tato bahutarā kho brāhmaṇa kappā abbhatītā atikkantā te na sukarā saṅkhātuṃ ettakā kappā iti vā ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā ettakāni kappasatasahassāni iti vā taṃ kissa hetu anamataggoyaṃ brāhmaṇa saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ evaṃ dīgharattaṃ kho brāhmaṇa dukkhaṃ paccanubhūtaṃ tippaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ kaṭasī vaḍḍhitā . @Footnote: 1 Yu. yā ca tasmiṃ . 2 Ma. vāti.

--------------------------------------------------------------------------------------------- page219.

Yāvañcidaṃ brāhmaṇa alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. [437] Evaṃ vutte so brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Aṭṭhamaṃ. [438] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ .pe. [439] Seyyathāpi bhikkhave daṇḍo uparivehāsaṃ khitto sakimpi mūlena nipatati sakimpi majjhena nipatati sakimpi aggena 1- nipatati evameva kho bhikkhave avijjānīvaraṇā sattā taṇhāsaññojanā sandhāvantā saṃsarantā sakimpi asmā lokā paraṃ lokaṃ gacchanti sakimpi parasmā lokā imaṃ lokaṃ āgacchanti taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. Navamaṃ. [440] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ. [441] Bhagavā etadavoca anamataggoyaṃ bhikkhave saṃsāro .pe. Ekassa puggalassa bhikkhave kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato @Footnote: 1 Ma. antena.

--------------------------------------------------------------------------------------------- page220.

Sace saṃhārako assa sambhatañca na vinasseyya taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. [442] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā ekassekena kappena puggalassaṭṭhisañcayo siyā pabbatasamo rāsi iti vuttaṃ mahesinā so kho panāyaṃ akkhāto vepullo pabbato mahā uttaro gijjhakūṭassa magadhānaṃ giribbaje 1- yato ca ariyasaccāni sammappaññāya passati dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ sattakkhattuparamaṃ 2- sandhāvitvāna puggalo dukkhassantakaro hoti sabbasaññojanakkhayāti. Dasamaṃ. Paṭhamavaggo paṭhamo. Tassa uddānaṃ tiṇakaṭṭhañca paṭhavī assu khīrañca pabbataṃ sāsapā sāvako gaṅgā daṇḍo ca puggalena cāti. --------- @Footnote: 1 Yu. giribbajo . 2 Ma. Yu. sasattakkhattuṃ paramaṃ.

--------------------------------------------------------------------------------------------- page221.

Dutiyavaggo dutiyo [443] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati .pe. tatra kho bhagavā ... anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ . yaṃ bhikkhave passeyyātha duggataṃ durupetaṃ niṭṭhamettha gantabbaṃ amhehi 1- evarūpaṃ paccanubhūtaṃ iminā dīghena addhunāti taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro .pe. alaṃ vimuccitunti. Paṭhamaṃ. [444] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Anamataggoyaṃ bhikkhave saṃsāro ... yaṃ bhikkhave passeyyātha sukhitaṃ susajjitaṃ niṭṭhamettha gantabbaṃ amhehi 1- evarūpaṃ paccanubhūtaṃ iminā dīghena addhunāti taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati .pe. Alaṃ vimuccitunti. Dutiyaṃ. [445] Rājagahe viharati veḷuvane ... Atha kho tiṃsamattā pāveyyakā bhikkhū sabbe āraññikā sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sabbe sasaññojanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [446] Atha kho bhagavato etadahosi ime kho tiṃsamattā pāveyyakā bhikkhū sabbe āraññikā sabbe piṇḍapātikā sabbe @Footnote: 1 Ma. Yu. amhehipi.

--------------------------------------------------------------------------------------------- page222.

Paṃsukūlikā sabbe tecīvarikā sabbe sasaññojanā yannūnāhaṃ imesaṃ tathā dhammaṃ deseyyaṃ yathā nesaṃ imasmiṃyeva āsane anupādāya āsavehi cittāni vimucceyyunti . atha kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [447] Bhagavā etadavoca anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ yaṃ vā vo bhikkhave 1- iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ yaṃ vā catūsu mahāsamuddesu udakanti . yathā kho mayaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāma etadeva bhante bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakanti. [448] Sādhu sādhu bhikkhave sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha etadeva bhikkhave bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ . dīgharattaṃ vo bhikkhave gunnaṃ sataṃ gobhūtānaṃ sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ . dīgharattaṃ vo bhikkhave mahisānaṃ sataṃ mahisabhūtānaṃ sīsacchinnānaṃ lohitaṃ pasandaṃ @Footnote: 1 Ma. Yu. bhikkhaveti natthi.

--------------------------------------------------------------------------------------------- page223.

Paggharitaṃ . dīgharattaṃ vo bhikkhave urabbhānaṃ sataṃ urabbhabhūtānaṃ .pe. ajānaṃ sataṃ ajabhūtānaṃ .pe. migānaṃ sataṃ migabhūtānaṃ .pe. sūkarānaṃ sataṃ sūkarabhūtānaṃ .pe. kukkuṭānaṃ sataṃ kukkuṭabhūtānaṃ 1- .pe. dīgharattaṃ vo bhikkhave corā gāmaghātakāti gahetvā sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ . dīgharattaṃ vo bhikkhave corā pāripanthakāti gahetvā .pe. corā pāradārikāti gahetvā sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. [449] Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ 2- . imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tiṃsamattānaṃ pāveyyakānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. Tatiyaṃ. [450] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Anamataggoyaṃ bhikkhave saṃsāro .pe. na so bhikkhave satto sulabharūpo yo na mātā bhūtapubbo iminā dīghena addhunā taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. Catutthaṃ. [sabbesaṃ evaṃ peyyālo] [451] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Anamataggoyaṃ bhikkhave saṃsāro .pe. na so bhikkhave satto sulabharūpo yo @Footnote: 1 Ma. Yu. kukkuṭa ... sūkara ... . 2 Po. Ma. Yu. abhinandunti.

--------------------------------------------------------------------------------------------- page224.

Na pitā bhūtapubbo .pe. Pañcamaṃ. [452] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Anamataggoyaṃ bhikkhave saṃsāro .pe. na so bhikkhave satto sulabharūpo yo na bhātā bhūtapubbo .pe. Chaṭṭhaṃ. [453] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Anamataggoyaṃ bhikkhave saṃsāro .pe. na so bhikkhave satto sulabharūpo yo na bhaginī bhūtapubbo .pe. Sattamaṃ. [454] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Anamataggoyaṃ bhikkhave saṃsāro .pe. na so bhikkhave satto sulabharūpo yo na putto bhūtapubbo .pe. Aṭṭhamaṃ. [455] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ . na so bhikkhave satto sulabharūpo yo na dhītā bhūtapubbo iminā dīghena addhunā taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ . evaṃ dīgharattaṃ vo bhikkhave dukkhaṃ paccanubhūtaṃ tippaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ kaṭasī vaḍḍhitā . yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. Navamaṃ.

--------------------------------------------------------------------------------------------- page225.

[456] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ. [457] Bhagavā etadavoca anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ . bhūtapubbaṃ bhikkhave imassa vepullassa pabbatassa pācīnavaṃsotveva samaññā udapādi . tena kho pana bhikkhave samayena manussānaṃ tivarātveva samaññā udapādi . Tivarānaṃ bhikkhave manussānaṃ cattāḷīsavassasahassāni āyuppamāṇaṃ ahosi . tivarā bhikkhave manussā pācīnavaṃsaṃ pabbataṃ catūhena ārohanti catūhena orohanti . tena kho pana bhikkhave samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti . Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa vidhūrasañjīvannāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . passatha bhikkhave sā cevimassa pabbatassa samaññā antarahitā te ca manussā kālakatā so ca bhagavā parinibbuto . evaṃ aniccā bhikkhave saṅkhārā evaṃ addhuvā bhikkhave saṅkhārā evaṃ anassāsikā bhikkhave saṅkhārā . yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ. [458] Bhūtapubbaṃ bhikkhave imassa vepullassa pabbatassa

--------------------------------------------------------------------------------------------- page226.

Vaṅkatotveva samaññā udapādi . tena kho pana bhikkhave samayena manussānaṃ rohitassātveva samaññā udapādi . rohitassānaṃ bhikkhave manussānaṃ tiṃsavassasahassāni āyuppamāṇaṃ ahosi . Rohitassā bhikkhave manussā vaṅkataṃ pabbataṃ tīhena ārohanti tīhena orohanti . tena kho pana bhikkhave samayena konāgamano bhagavā arahaṃ sammāsambuddho loke uppanno hoti . konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . passatha bhikkhave sā cevimassa pabbatassa samaññā antarahitā te ca manussā kālakatā so ca bhagavā parinibbuto. Evaṃ aniccā bhikkhave saṅkhārā .pe. Alaṃ vimuccituṃ. [459] Bhūtapubbaṃ bhikkhave imassa vepullassa pabbatassa supassotveva samaññā udapādi . tena kho pana bhikkhave samayena manussānaṃ suppiyātveva samaññā udapādi . suppiyānaṃ bhikkhave manussānaṃ vīsativassasahassāni āyuppamāṇaṃ ahosi . suppiyā bhikkhave manussā supassaṃ pabbataṃ dvīhena ārohanti dvīhena orohanti . tena kho pana bhikkhave samayena kassapo bhagavā arahaṃ sammāsambuddho loke uppanno hoti . kassapassa bhikkhave bhagavato arahato sammāsambuddhassa tissa bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . passatha bhikkhave sā cevimassa pabbatassa samaññā antarahitā te ca manussā kālakatā so ca bhagavā parinibbuto. Evaṃ

--------------------------------------------------------------------------------------------- page227.

Aniccā bhikkhave saṅkhārā evaṃ addhuvā bhikkhave saṅkhārā evaṃ .pe. Alaṃ vimuccituṃ. [460] Etarahi kho pana bhikkhave imassa vepullassa pabbatassa vepullotveva samaññā udapādi . etarahi kho pana bhikkhave imesaṃ manussānaṃ māgadhakātveva samaññā udapādi . māgadhakānaṃ bhikkhave manussānaṃ appakaṃ āyuppamāṇaṃ parittakaṃ lahukaṃ yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo vā . Māgadhakā bhikkhave manussā vepullaṃ pabbataṃ muhutteneva ārohanti muhuttena orohanti . Etarahi kho panāyaṃ bhikkhave arahaṃ sammāsambuddho loke uppanno. Mayhaṃ kho pana bhikkhave sārīputtamoggallānaṃ nāma sāvakayugaṃ aggaṃ bhaddayugaṃ . bhavissati bhikkhave so samayo yā ayañcevimassa pabbatassa samaññā antaradhāyissati ime ca manussā kālaṃ karissanti ahañca parinibbāyissāmi . evaṃ aniccā bhikkhave saṅkhārā evaṃ addhuvā bhikkhave saṅkhārā evaṃ anassāsikā bhikkhave saṅkhārā . yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. [461] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā pācīnavaṃso tivarānaṃ rohitassāna vaṅkato suppiyānaṃ supassopi 1- māgadhānañca vepulo @Footnote: 1 Ma. supassoti. Yu. supassāti.

--------------------------------------------------------------------------------------------- page228.

Aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti. Dasamaṃ. Dutiyavaggo dutiyo. Tassa uddānaṃ duggataṃ sukhitañceva tiṃsamātā pitena ca bhātā bhaginī putto ca dhītā vepullapabbataṃ. Anamataggasaṃyuttaṃ tatiyaṃ samattaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 16 page 212-228. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=421&items=41&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=421&items=41&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=421&items=41&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=421&items=41&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=421              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3923              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3923              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :