ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [79]  Sāvatthiyaṃ  viharati  ... Atha kho āyasmā bhūmijo sāyaṇhasamayaṃ
paṭisallānā     vuṭṭhito     yenāyasmā     sārīputto    tenupasaṅkami
upasaṅkamitvā    āyasmatā   sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nīsīdi  .  ekamantaṃ  nisinno
@Footnote: 1 Ma. Yu. itisaddo dissati.

--------------------------------------------------------------------------------------------- page45.

Kho āyasmā bhūmijo āyasmantaṃ sārīputtaṃ etadavoca santāvuso sārīputta eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññapenti santi panāvuso sārīputta eke samaṇabrāhmaṇā kammavādāparakataṃ sukhadukkhaṃ paññapenti santāvuso 1- sārīputta eke samaṇabrāhmaṇā kammavādā sayaṃkatañca parakatañca sukhadukkhaṃ paññapenti santi panāvuso sārīputta eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ sukhadukkhaṃ paññapenti . Idha no āvuso sārīputta bhagavā kiṃvādī kimakkhāyī kathaṃ byākaramānā ca mayaṃ vuttavādino ceva bhagavato assāma na ca bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti. [80] Paṭiccasamuppannaṃ kho āvuso sukhadukkhaṃ vuttaṃ bhagavatā kiṃ paṭicca phassaṃ paṭicca iti vadaṃ vuttavādī ceva bhagavato assa na ca bhagavantaṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya . tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññapenti tadapi phassapaccayā . yepi te .pe. Yepi te .pe. yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ sukhadukkhaṃ paññapenti tadapi phassapaccayā . Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ @Footnote: 1 Yu. santi panāvuso.

--------------------------------------------------------------------------------------------- page46.

Sukhadukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati . yepi te .pe. yepi te .pe. yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ sukhadukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjatīti. [81] Assosi kho āyasmā ānando āyasmato sārīputtassa āyasmatā bhūmijena saddhiṃ imaṃ kathāsallāpaṃ . atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato sārīputtassa āyasmatā bhūmijena saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. [82] Sādhu sādhu ānanda yathātaṃ sārīputto ca sammā byākaramāno byākareyya . paṭiccasamuppannaṃ kho ānanda sukhadukkhaṃ vuttaṃ mayā kiṃ paṭicca phassaṃ paṭicca iti vadaṃ vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya. {82.1} Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññapenti tadapi phassapaccayā . yepi te .pe. yepi te .pe. yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ sukhadukkhaṃ paññapenti tadapi phassapaccayā.

--------------------------------------------------------------------------------------------- page47.

{82.2} Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati . yepi te .pe. yepi te .pe. yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ sukhadukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati. [83] Kāye vā hānanda sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ vācāyaṃ vā hānanda sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ mane vā hānanda sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ . avijjāpaccayāva sāmaṃ vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ 1- uppajjati ajjhattaṃ sukhadukkhaṃ . pare vāyataṃ 2- ānanda kāyasaṅkhāraṃ abhisaṅkharoti 3- yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . sampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . asampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . sāmaṃ vā taṃ ānanda vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . @Footnote: 1 Ma. Yu. yaṃ paccayāssa taṃ. evamuparipi . 2 Ma. pare vā taṃ. Yu. pare vāssa @taṃ. evamuparipi . 3 Ma. Yu. abhisaṅkharonti.

--------------------------------------------------------------------------------------------- page48.

Pare vāyataṃ ānanda vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . sampajāno vā taṃ ānanda .pe. Asampajāno vā taṃ ānanda vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . sāmaṃ vā taṃ ānanda manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . pare vāyataṃ ānanda manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . sampajāno vā taṃ ānanda .pe. asampajāno vā taṃ ānanda manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Imesu ānanda [1]- dhammesu avijjā anupatitā. [84] Avijjāya tveva ānanda asesavirāganirodhā so kāyo na hoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . sā vācā na hoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . so mano na hoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . khettaṃ vā 2- na hoti . vatthuṃ vā 3- na hoti . āyatanaṃ vā 4- na hoti. Adhikaraṇaṃ taṃ vā 5- na hoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhanti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 44-48. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=79&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=79&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=79&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=79&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=79              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1459              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1459              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :