ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [5]  Kathañca  gahapati  āturakāyopi  kho  hoti no ca āturacitto.
Idha  gahapati  sutavā  ariyasāvako  ariyānaṃ  dassāvī  ariyadhammassa  kovido
ariyadhamme    suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa   kovido
sappurisadhamme   suvinīto   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ
vā   attānaṃ   na   attani   vā   rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  ahaṃ
rūpaṃ   mama   rūpanti   na   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ  rūpaṃ
mama    rūpanti    apariyuṭṭhaṭṭhāyino    taṃ    rūpaṃ    vipariṇamati   aññathā
hoti   tassa   rūpavipariṇāmaññathābhāvā   1-   nuppajjanti   sokaparideva-
dukkhadomanassupāyāsā.
     {5.1}    Na   vedanaṃ   attato   samanupassati   na   vedanāvantaṃ
vā    attānaṃ    na    attani    vā   vedanaṃ   na   vedanāya   vā
@Footnote: 1 yathāvuttena veditabbaṃ. catūsupi vedanādīsu tathā.
Attānaṃ   ahaṃ   vedanā   mama   vedanāti   na  pariyuṭṭhaṭṭhāyī  hoti .
Tassa   ahaṃ   vedanā   mama   vedanāti  apariyuṭṭhaṭṭhāyino  sā  vedanā
vipariṇamati     aññathā     hoti     tassa    vedanāvipariṇāmaññathābhāvā
nuppajjanti sokaparidevadukkhadomanassupāyāsā.
     {5.2}   Na   saññaṃ   attato   samanupassati   na  saññāvantaṃ  vā
attānaṃ   na  attani  vā  saññaṃ  na  saññāya  vā  attānaṃ  ahaṃ  saññā
mama  saññāti  na  pariyuṭṭhaṭṭhāyī  hoti  .  tassa  ahaṃ  saññā mama saññāti
apariyuṭṭhaṭṭhāyino    sā    saññā   vipariṇamati   aññathā   hoti   tassa
saññāvipariṇāmaññathābhāvā         nuppajjanti         sokaparidevadukkha-
domanassupāyāsā.
     {5.3}  Na  saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ
na  attani  vā  saṅkhāre  na  saṅkhāresu  vā attānaṃ ahaṃ  saṅkhārā mama
saṅkhārāti  na  pariyuṭṭhaṭṭhāyī  hoti  .  tassa ahaṃ saṅkhārā mama saṅkhārāti
apariyuṭṭhaṭṭhāyino   te   saṅkhārā   vipariṇamanti   aññathā  honti  tassa
saṅkhārānaṃ    vipariṇāmaññathābhāvā   1-   nuppajjanti   sokaparidevadukkha-
domanassupāyāsā.
     {5.4}   Na   viññāṇaṃ  attato  samanupassati  na  viññāṇavantaṃ  vā
attānaṃ   na   attani   vā  viññāṇaṃ  na  viññāṇasmiṃ  vā  attānaṃ  ahaṃ
viññāṇaṃ  mama  viññāṇanti  na  pariyuṭṭhaṭṭhāyī  hoti  .  tassa  ahaṃ viññāṇaṃ
mama   viññāṇanti   apariyuṭṭhaṭṭhāyino   taṃ   viññāṇaṃ   vipariṇamati  aññathā
@Footnote: 1 Sī. Ma. tassa saṅkhāravipariṇāmaññathābhāvā.
Hoti    tassa    viññāṇavipariṇāmaññathābhāvā   nuppajjanti   sokaparideva-
dukkhadomanassupāyāsā    .    evaṃ    kho    gahapati    āturakāyopi
kho hoti no ca āturacittoti.
    Idamavoca    āyasmā   sārīputto   attamano   nakulapitā   gahapati
āyasmato sārīputtassa bhāsitaṃ abhinandīti.



             The Pali Tipitaka in Roman Character Volume 17 page 5-7. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=5&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=5&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=5&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=5&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=5              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6017              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6017              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :