ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [516]   Ekaṃ   samayaṃ   āyasmā   sārīputto   sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā  sārīputto
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya  pāvisi
sāvatthiyaṃ     piṇḍāya     caritvā     pacchābhattaṃ    piṇḍapātapaṭikkanto
yena   andhavanaṃ   tenupasaṅkami   divāvihārāya   andhavanaṃ  ajjhogāhetvā
aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisīdi   .   atha   kho   āyasmā
Sārīputto    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena   jetavanaṃ
anāthapiṇḍikassa   ārāmo   tenupasaṅkami   .   addasā   kho  āyasmā
ānando    āyasmantaṃ    sārīputtaṃ    dūratova    āgacchantaṃ   disvāna
āyasmantaṃ   sārīputtaṃ   etadavoca   vippasannāni   kho   te   āvuso
sārīputta      indriyāni      parisuddho     mukhavaṇṇo     pariyodāto
katamenāyasmā  sārīputto  ajja  vihārena  vihāsīti  .  idhāhaṃ  āvuso
sabbaso     nevasaññānāsaññāyatanaṃ     samatikkamma    saññāvedayitanirodhaṃ
upasampajja   viharāmi   .   tassa   mayhaṃ  āvuso  na  evaṃ  hoti  ahaṃ
saññāvedayitanirodhaṃ    samāpajjāmīti    vā    ahaṃ    saññāvedayitanirodhaṃ
samāpannoti   vā   ahaṃ  saññāvedayitanirodhā  vuṭṭhitoti  vāti  .  tathā
hi    panāyasmato   sārīputtassa   dīgharattaṃ   ahaṅkāramamaṅkāramānānusayā
susamūhatā   tasmā   āyasmato   sārīputtassa   na   evaṃ   hoti   ahaṃ
saññāvedayitanirodhaṃ    samāpajjāmīti    vā    ahaṃ    saññāvedayitanirodhaṃ
samāpannoti vā ahaṃ saññāvedayitanirodhā vuṭṭhitoti vāti.



             The Pali Tipitaka in Roman Character Volume 17 page 294-295. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=516&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=516&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=516&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=516&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=516              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :