ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [516]   Ekaṃ   samayaṃ   āyasmā   sārīputto   sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā  sārīputto
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya  pāvisi
sāvatthiyaṃ     piṇḍāya     caritvā     pacchābhattaṃ    piṇḍapātapaṭikkanto
yena   andhavanaṃ   tenupasaṅkami   divāvihārāya   andhavanaṃ  ajjhogāhetvā
aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisīdi   .   atha   kho   āyasmā

--------------------------------------------------------------------------------------------- page295.

Sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṅkami . addasā kho āyasmā ānando āyasmantaṃ sārīputtaṃ dūratova āgacchantaṃ disvāna āyasmantaṃ sārīputtaṃ etadavoca vippasannāni kho te āvuso sārīputta indriyāni parisuddho mukhavaṇṇo pariyodāto katamenāyasmā sārīputto ajja vihārena vihāsīti . idhāhaṃ āvuso sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi . tassa mayhaṃ āvuso na evaṃ hoti ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ samāpannoti vā ahaṃ saññāvedayitanirodhā vuṭṭhitoti vāti . tathā hi panāyasmato sārīputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā tasmā āyasmato sārīputtassa na evaṃ hoti ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ samāpannoti vā ahaṃ saññāvedayitanirodhā vuṭṭhitoti vāti.


             The Pali Tipitaka in Roman Character Volume 17 page 294-295. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=516&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=516&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=516&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=516&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=516              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :