ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [195]   Ekaṃ   samayaṃ   āyasmā   piṇḍolabhāradvājo  kosambiyaṃ
viharati   ghositārāme   .   atha   kho   rājā   udeno  yenāyasmā
piṇḍolabhāradvājo tenupasaṅkami upasaṅkamitvā
āyasmatā     piṇḍolabhāradvājena     saddhiṃ     sammodi    sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   rājā   udeno   āyasmantaṃ   piṇḍolabhāradvājaṃ  etadavoca  ko
nu   kho   bho   bhāradvāja  hetu  ko  paccayo  yenime  daharā  bhikkhū
susū   kāḷakesā   bhadrena   yobbanena   samannāgatā   paṭhamena  vayasā
anikīḷitāvino    kāmesu    yāvajīvaṃ    paripuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ
caranti   addhānañca   āpādentīti   .   vuttaṃ   kho   etaṃ  mahārāja

--------------------------------------------------------------------------------------------- page140.

Tena bhagavatā jānatā passatā arahatā sammāsambuddhena etha tumhe bhikkhave mātumattīsu mātucittaṃ upaṭṭhapetha bhaginīmattīsu bhaginīcittaṃ upaṭṭhapetha dhītumattīsu dhītucittaṃ upaṭṭhapethāti . ayaṃ 1- kho mahārāja hetu ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti addhānañca āpādentīti. [196] Loḷaṃ 2- kho bho bhāradvāja cittaṃ appekadā mātumattīsupi lobhadhammā uppajjanti bhaginīmattīsupi lobhadhammā uppajjanti dhītumattīsupi lobhadhammā uppajjanti . atthi nu kho bho bhāradvāja añño ca hetu añño ca paccayo yenime daharā bhikkhū susū kāḷakesā .pe. Addhānañca āpādentīti. {196.1} Vuttaṃ kho etaṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena etha tumhe bhikkhave imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhatha atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū 3- aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti . Ayampi kho mahārāja hetu ayaṃ paccayo yenime daharā bhikkhū susū @Footnote: 1 Yu. ayampi . 2 Ma. Yu. lolaṃ . 3 Ma. Yu. nahāru.

--------------------------------------------------------------------------------------------- page141.

Kāḷakesā .pe. Addhānañca āpādentīti 1-. [197] Ye te bho bhāradvāja bhikkhū bhāvitakāyā bhāvitasīlā bhāvitacittā bhāvitapaññā tesantaṃ na dukkaraṃ hoti 2- . Ye ca kho te bho bhāradvāja bhikkhū abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā tesantaṃ dukkaraṃ hoti . appekadā bho bhāradvāja asubhato manasikarissāmāti 3- subhato va āgacchati atthi nu kho bho bhāradvāja añño ca [4]- hetu añño ca paccayo yenime daharā bhikkhū susū kāḷakesā .pe. Addhānañca āpādentīti. {197.1} Vuttaṃ kho etaṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena etha tumhe bhikkhave indriyesu guttadvārā viharatha cakkhunā rūpaṃ disvā mā nimittaggāhino ahuvattha mā anubyañjanaggāhino yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjatha rakkhatha cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatha . sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā . Jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya mā nimittaggāhino ahuvattha mā anubyañjanaggāhino yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya @Footnote: 1 Yu. itisaddo natthi . 2 Ma. tesaṃ taṃ sukaraṃ hoti . 3 Ma. karissāmīti. @4 Ma. kho.

--------------------------------------------------------------------------------------------- page142.

Paṭipajjatha rakkhatha manindriyaṃ manindriye saṃvaraṃ āpajjathāti . Ayampi kho mahārāja hetu ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti addhānañca āpādentīti. [198] Acchariyaṃ bho bhāradvāja abbhūtaṃ bho bhāradvāja . Yāva subhāsitañcidaṃ bho bhāradvāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena eseva kho bho bhāradvāja hetu esa paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti addhānañca āpādentīti . ahampi kho bho bhāradvāja yasmiṃ samaye arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi antepuraṃ pavisāmi ativiya maṃ tasmiṃ samaye lobhadhammā parisahanti . yasmiñca khvāhaṃ bho bhāradvāja samaye rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi antepuraṃ pavisāmi na maṃ tattha 1- tasmiṃ samaye lobhadhammā parisahanti . abhikkantaṃ bho bhāradvāja abhikkantaṃ bho bhāradvāja . seyyathāpi bho bhāradvāja nikkujjitaṃ vā @Footnote: 1 Ma. Yu. tathā.

--------------------------------------------------------------------------------------------- page143.

Ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā bhāradvājena anekapariyāyena dhammo pakāsito . esāhaṃ bho bhāradvāja taṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ bhāradvājo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 139-143. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=195&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=195&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=195&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=195&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=195              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=945              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=945              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :