ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [309]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   .   atha  kho  bhagavā  bhikkhū  āmantesi  seyyathāpi  bhikkhave
cattāro   āsīvisā  uggatejā  ghoravisā  .  atha  puriso  āgaccheyya
jīvitukāmo    amaritukāmo    sukhakāmo    dukkhapaṭikūlo    tamenaṃ   evaṃ
vadeyyuṃ   ime   te   ambho   purisa   cattāro  āsīvisā  uggatejā
ghoravisā  kālena  kālaṃ  uṭṭhāpetabbā  1-  kālena kālaṃ nhāpetabbā
kālena  kālaṃ  bhojetabbā  kālena  kālaṃ  pavesetabbā  2-  .  yadā
ca   kho   te   ambho   purisa  imesaṃ  catunnaṃ  āsīvisānaṃ  uggatejānaṃ
ghoravisānaṃ   aññataro   vā   aññataro   vā   kuppissati   tato   tvaṃ
ambho   purisa   maraṇaṃ  vā  nigacchasi  3-  maraṇamattaṃ  vā  dukkhaṃ  yaṃ  te
ambho purisa karaṇīyaṃ taṃ karohīti.
     [310]  Atha  kho  so  bhikkhave  puriso  bhīto  catunnaṃ  āsīvisānaṃ
uggatejānaṃ  ghoravisānaṃ  yena  vā  tena  vā  palāyetha tamenaṃ evaṃ 4-
vadeyyuṃ  ime  [5]-  te  ambho  purisa  pañca vadhakā paccatthikā piṭṭhito
piṭṭhito    anubandhā    yattheva    naṃ    passissāma   tattheva   jīvitā
voropessāmāti. Yaṃ te ambho purisa karaṇīyaṃ taṃ karohīti.
     [311]  Atha  kho  so  bhikkhave  puriso  bhīto  catunnaṃ  āsīvisānaṃ
uggatejānaṃ   ghoravisānaṃ   bhīto   pañcannaṃ   vadhakānaṃ  paccatthikānaṃ  yena
@Footnote: 1 Ma. Yu. vuṭṭhāpetabbā .  2 Ma. saṃvesetabbā .  3 Yu. nigacchissati.
@4 Yu. evaṃsaddo natthi .  5 Ma. kho.

--------------------------------------------------------------------------------------------- page217.

Vā tena vā palāyetha tamenaṃ evaṃ vadeyyuṃ ayante ambho purisa chaṭṭho antaracaro vadhako ukkhittāsiko piṭṭhito piṭṭhito anubandho yattheva naṃ passissāmi tattheva siro pātessāmīti . yaṃ te ambho purisa karaṇīyaṃ taṃ karohīti. [312] Atha kho so bhikkhave puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ bhīto chaṭṭhassa antaracarassa vadhakassa ukkhittāsikassa yena vā tena vā palāyetha so passeyya suññaṃ gāmaṃ yaññadeva gharaṃ paviseyya rittakaṃyeva paviseyya tucchakaṃyeva paviseyya suññakaṃyeva paviseyya yaññadeva bhājanaṃ parimaseyya rittakaṃyeva parimaseyya tucchakaṃyeva parimaseyya suññakaṃyeva parimaseyya . tamenaṃ evaṃ vadeyyuṃ idāni ambho purisa imaṃ suññagāmaṃ corā gāmaghātā 1- pavisanti yaṃ te ambho purisa karaṇīyaṃ taṃ karohīti. [313] Atha kho so bhikkhave puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ bhīto chaṭṭhassa antaracarassa vadhakassa ukkhittāsikassa bhīto corānaṃ gāmaghātānaṃ yena vā tena vā palāyetha so passeyya mahantaṃ udakaṇṇavaṃ orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ natthassa 2- nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya. @Footnote: 1 Ma. gāmaghātakā pavisanti. Yu. gāmaghātakā vadhissanti. 2 Ma. Yu. na cassa.

--------------------------------------------------------------------------------------------- page218.

[314] Atha kho bhikkhave tassa purisassa evamassa ayaṃ kho mahā udakaṇṇavo orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ natthassa 1- nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya yannūnāhaṃ tiṇakaṭṭhasākhāpalāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ gaccheyyanti . atha kho so bhikkhave puriso tiṇakaṭṭhasākhāpalāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ gaccheyya tiṇṇo pāragato thale tiṭṭhati brāhmaṇo. [315] Upamā kho myāyaṃ bhikkhave katā atthassa viññāpanāya ayañcettha attho cattāro āsīvisā uggatejā ghoravisāti kho bhikkhave catunnetaṃ mahābhūtānaṃ adhivacanaṃ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā . pañca vadhakā paccatthikāti kho bhikkhave pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ . seyyathīdaṃ . Rūpūpādānakkhandhassa 2- vedanūpādānakkhandhassa saññūpādānakkhandhassa saṅkhārūpādānakkhandhassa viññāṇūpādānakkhandhassa . chaṭṭho antaracaro vadhako ukkhittāsikoti kho bhikkhave nandirāgassetaṃ adhivacanaṃ . suññagāmoti kho bhikkhave channetaṃ 3- ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. [316] Cakkhuto cepi naṃ bhikkhave paṇḍito byatto medhāvī upaparikkhati rittakaṃyeva khāyati tucchakaṃyeva khāyati suññakaṃyeva @Footnote: 1 Ma. Yu. natthi ca. 2 Ma. Yu. rūpupādānakkhandho .... 3 Yu. etanti pāṭho @natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page219.

Khāyati . sotato cepi naṃ bhikkhave paṇḍito byatto medhāvī upaparikkhati rittakaṃyeva khāyati tucchakaṃyeva khāyati suññakaṃyeva khāyati . ghānato cepi naṃ bhikkhave paṇḍito byatto medhāvī upaparikkhati rittakaṃyeva khāyati tucchakaṃyeva khāyati suññakaṃ yeva khāyati . jivhāto cepi naṃ bhikkhave. Kāyato cepi naṃ bhikkhave. Manato cepi naṃ bhikkhave paṇḍito byatto medhāvī upaparikkhati rittakaṃyeva khāyati tucchakaṃyeva khāyati suññakaṃyeva khāyati. {316.1} Corā gāmaghātāti kho bhikkhave channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ . cakkhuṃ bhikkhave haññati manāpāmanāpesu rūpesu . sotaṃ bhikkhave .pe. ghānaṃ bhikkhave .pe. jivhā bhikkhave haññati manāpāmanāpesu rasesu . kāyo bhikkhave .pe. mano bhikkhave haññati manāpāmanāpesu dhammesu . mahāudakaṇṇavoti kho bhikkhave catunnetaṃ oghānaṃ adhivacanaṃ kāmoghassa bhavoghassa diṭṭhoghassa avijjoghassa . orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayanti kho bhikkhave sakkāyassetaṃ adhivacanaṃ . pārimaṃ tīraṃ khemaṃ appaṭibhayanti kho bhikkhave nibbānassetaṃ adhivacanaṃ . kullanti kho bhikkhave ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ . seyyathīdaṃ . sammādiṭṭhi .pe. Sammāsamādhi . hatthehi ca pādehi ca vāyamamānoti kho bhikkhave viriyārambhassetaṃ adhivacanaṃ . tiṇṇo pāragato thale tiṭṭhati brāhmaṇoti kho bhikkhave arahato etaṃ adhivacananti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 216-219. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=309&items=8&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=309&items=8&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=309&items=8&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=309&items=8&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=309              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1308              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1308              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :