ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [803]  Ekaṃ  samayaṃ  āyasmā  sabhiyo  kaccāno  ñātike  viharati
giñjakāvasathe   .   atha   kho   vacchagotto   paribbājako  yenāyasmā
sabhiyo      kaccāno     tenupasaṅkami     upasaṅkamitvā     āyasmatā
sabhiyena    kaccānena    saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ    nisīdi    .    ekamantaṃ    nisinno   kho
vacchagotto    paribbājako    āyasmantaṃ   sabhiyaṃ   kaccānaṃ   etadavoca
kiṃ   nu  kho  bho  kaccāna  hoti  tathāgato  paraṃ  maraṇāti  .  abyākataṃ
kho   etaṃ   vaccha  bhagavatā  hoti  tathāgato  paraṃ  maraṇāti  .  kiṃ  pana
ko   kaccāna   na   hoti   tathāgato   paraṃ  maraṇāti  .  etampi  kho
vaccha   abyākataṃ   bhagavatā   na   hoti   tathāgato   paraṃ   maraṇāti .
Kiṃ   nu   kho   bho   kaccāna   hoti  ca  na  ca  hoti  tathāgato  paraṃ
maraṇāti   .   abyākataṃ   kho   etaṃ  vaccha  bhagavatā  hoti  ca  na  ca
hoti   tathāgato   paraṃ   maraṇāti   .   kiṃ   pana  bho  kaccāna   neva
hoti   na   na   hoti   tathāgato   paraṃ   maraṇāti   .   etampi  kho
vaccha   abyākataṃ   bhagavatā   neva   hoti   na   na   hoti   tathāgato
paraṃ   maraṇāti   .    kiṃ   nu   kho   bho   kaccāna   hoti  tathāgato
paraṃ     maraṇāti     iti     puṭṭho     samāno     abyākataṃ    kho
etaṃ     vaccha     bhagavatā     hoti     tathāgato    paraṃ    maraṇāti

--------------------------------------------------------------------------------------------- page488.

Vadesi . kiṃ pana bho kaccāna na hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ vaccha bhagavatā na hoti tathāgato paraṃ maraṇāti vadesi . kiṃ nu kho bho kaccāna hoti ca na ca hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ vaccha bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti vadesi . kiṃ pana bho kaccāna neva hoti na na hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno etampi kho vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti vadesi . ko nu kho bho kaccāna hetu ko paccayo yenetaṃ abyākataṃ samaṇena gotamenāti . yo ca vaccha hetu yo ca paccayo paññāpanāya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññināsaññīti vā so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya . Kena naṃ paññāpayamāno paññapeyya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññināsaññīti vāti . kīvaciraṃ pabbajitosi bho kaccānāti . na ciraṃ āvuso tīṇi vassānīti . Yassapassa āvuso ettakena 1- ettakameva taṃpassa bahu ko pana vādo evaṃ 2- abhikkanteti. Ekādasamaṃ. Abyākatasaṃyuttaṃ samattaṃ. @Footnote: 1 Ma. Yu. etamettakena. 2 Yu. eva.

--------------------------------------------------------------------------------------------- page489.

Tassuddānaṃ khemā therī anurādho sārīputtāti 1- koṭṭhito moggallāno ca vaccho ca kutuhalasālānando sabhiyo ekādasamanti. Saḷāyatanavaggasaṃyuttaṃ samattaṃ 2-. Tassuddānaṃ saḷāyatanavedanā mātugāmo jambukhādako sāmaṇḍako moggallāno citto gāmaṇyasaṅkhataṃ 3- abyākatanti dasa cāti 4-. ----------- @Footnote: 1 Ma. Yu. sārīputtoti. 2 Ma. saḷāyatanavaggo catuttho. 3 Ma. Yu. gāmaṇi @saṅkhataṃ . 4 Ma. Yu. dasadhāti.


             The Pali Tipitaka in Roman Character Volume 18 page 487-489. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=803&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=803&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=803&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=803&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=803              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3864              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3864              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :