[1082] Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā
pācīnapabbhārā . evameva kho bhikkhave bhikkhu pañcindriyāni bhāvento
pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro.
[1083] Kathañca bhikkhave bhikkhu pañcindriyāni bhāvento
pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro . idha bhikkhave bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ kho bhikkhave bhikkhu
pañcindriyāni bhāvento pañcindriyāni bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
[1084] Pañcimāni bhikkhave uddhambhāgiyāni saññojanāni .
Katamāni pañca . rūparāgo arūpāgo māno uddhaccaṃ avijjā .
Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni.
[1085] Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ
abhiññāya pariññāya parikkhayāya pahānāya pañcindriyāni
bhāvetabbāni . katamāni pañca . idha bhikkhave bhikkhu saddhindriyaṃ
Bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
.pe. paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ . imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ
saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni
pañcindriyāni bhāvetabbānīti . (yathā maggasaṃyuttaṃ vitthāritaṃ tathā
vitthāretabbaṃ vivekanissitaṃ).
[1086] Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā
pācīnapabbhārā . evameva kho bhikkhave bhikkhu pañcindriyāni bhāvento
pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro.
[1087] Kathañca bhikkhave bhikkhu pañcindriyāni bhāvento
pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro . idha bhikkhave bhikkhu saddhindriyaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ .pe.
Paññindriyaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu pañcindriyāni bhāvento
pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.
[1088] Pañcimāni bhikkhave uddhambhāgiyāni saññojanāni .
Katamāni pañca . rūparāgo arūparāgo māno uddhaccaṃ avijjā .
Imāni kho bhikkhave pañca uddhambhāgiyāni saññojanāni.
[1089] Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ
abhiññāya pariññāya parikkhayāya pahānāya pañcindriyāni
bhāvetabbāni . katamāni pañca . idha bhikkhave bhikkhu saddhindriyaṃ
bhāveti rāgavinayapariyosāna dosavinayapariyosānaṃ mohavinayapariyosānaṃ
viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ .
Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ
abhiññāya pariññāya parikkhāya pahānāya imāni pañcindriyāni
bhāvetabbānīti.
(yathā maggasaṃyutte evaṃ bhavati indriyasaṃyuttaṃ).
Tassuddānaṃ
saññojanā anusayā addhānaṃ āsavakkhayā
dve phalā sattānisaṃsā caturukkhā vaggo tena pavuccatīti.
Indriyasaṃyuttaṃ niṭṭhitaṃ.
------
Sammappadhānasaṃyuttaṃ
The Pali Tipitaka in Roman Character Volume 19 page 316-319.
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1082&items=8&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1082&items=8
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1082&items=8&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1082&items=8&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=1082
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com