ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1485]   Ekaṃ   samayaṃ   āyasmā  ca  sārīputto  āyasmā  ca
ānando   sāvatthiyaṃ   viharanti   jetavane  anāthapiṇḍikassa  ārāme .
Atha   kho   āyasmā   sārīputto   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena    āyasmā   ānando   tenupasaṅkami   upasaṅkamitvā   āyasmatā
ānandena   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  āyasmā  sārīputto
@Footnote: 1 Ma. Yu. paññāpemi.

--------------------------------------------------------------------------------------------- page454.

Āyasmantaṃ ānandaṃ etadavoca katinaṃ nu kho āvuso ānanda dhammānaṃ pahānā katinaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti. [1486] Catunnaṃ kho āvuso dhammānaṃ pahānā catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti . katamesaṃ catunnaṃ . Yathārūpena kho āvuso buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpassa buddhe appasādo na hoti . yathārūpena ca kho āvuso buddhe aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tathārūpassa buddhe aveccappasādo hoti itipi so bhagavā .pe. Satthā devamanussānaṃ buddho bhagavāti. [1487] Yathārūpena [1]- kho āvuso dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpassa dhamme appasādo na hoti . yathārūpena ca kho āvuso dhamme aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tathārūpassa dhamme aveccappasādo @Footnote: 1 Ma. ca.

--------------------------------------------------------------------------------------------- page455.

Hoti svākkhāto bhagavatā dhammo .pe. [1488] Yathārūpena kho āvuso saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpassa saṅghe appasādo na hoti . yathārūpena ca kho āvuso saṅghe aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tathārūpassa saṅghe aveccappasādo hoti supaṭipanno bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti. [1489] Yathārūpena kho āvuso dussīlyena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpassa dussīlyaṃ 1- na hoti . yathārūpehi ca kho āvuso ariyakantehi sīlehi samannāgato [2]- ariyasāvako kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tathārūpānissa ariyakantāni sīlāni honti akkhaṇḍāni .pe. Samādhisaṃvattanikāni. [1490] Imesaṃ kho āvuso catunnaṃ dhammānaṃ pahānā imesaṃ catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.


             The Pali Tipitaka in Roman Character Volume 19 page 453-455. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1485&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1485&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1485&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1485&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1485              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :