ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1568]  Sāvatthīnidānaṃ  .  tena  kho  pana  samayena anāthapiṇḍiko
gahapati    ābādhiko   hoti   dukkhito   bāḷhagilāno   .   atha   kho

--------------------------------------------------------------------------------------------- page485.

Anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa yenāyasmā ānando tenupasaṅkama upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno so āyasmato ānandassa pāde sirasā vandatīti . evañca vadehi sādhu kira bhante āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti . evaṃ bhanteti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno . So āyasmato ānandassa pāde sirasā vandati evañca vadeti sādhu kira bhante āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi kho āyasmā ānando tuṇhībhāvena. [1569] Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca [1570] Kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ kacci

--------------------------------------------------------------------------------------------- page486.

Dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamosānaṃ paññāyati no abhikkamoti . na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamoti. [1571] Catūhi kho gahapati dhammehi samannāgatassa assutavato puthujjanassa hoti utrāso 1- hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ . katamehi catūhi . idha gahapati assutavā puthujjano buddhe appasādena samannāgato hoti . tañca panassa buddhe appasādaṃ attani samanupassato hoti utrāso hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ gahapati assutavā puthujjano dhamme appasādena samannāgato hoti . tañca panassa dhamme appasādaṃ attani samanupassato hoti utrāso hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ gahapati assutavā puthujjano saṅghe appasādena samannāgato hoti . tañca panassa saṅghe appasādaṃ attani samanupassato hoti utrāso hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ gahapati assutavā puthujjano dussīlyena samannāgato hoti . tañca panassa dussīlyaṃ attani samanupassato hoti utrāso hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ . imehi kho gahapati catūhi dhammehi samannāgatassa @Footnote: 1 attāsotipi pāṭho.

--------------------------------------------------------------------------------------------- page487.

Assutavato puthujjanassa hoti utrāso hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ. [1572] Catūhi kho gahapati dhammehi samannāgatassa sutavato ariyasāvakassa na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ . katamehi catūhi . idha gahapati sutavā ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Tañca panassa buddhe aveccappasādaṃ attani samanupassato na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ . Puna caparaṃ gahapati sutavā ariyasāvako dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo .pe. paccattaṃ veditabbo viññūhīti . tañca panassa dhamme aveccappasādaṃ attani samanupassato na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ. {1572.1} Puna caparaṃ gahapati sutavā ariyasāvako saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti . tañca panassa saṅghe aveccappasādaṃ attani samanupassato na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ gahapati sutavā ariyasāvako ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . tāni ca panassa ariyakantāni

--------------------------------------------------------------------------------------------- page488.

Sīlāni attani samanupassato na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ . imehi kho gahapati catūhi dhammehi samannāgatassa sutavato ariyasāvakassa na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayanti. [1573] Nāhaṃ bhante ānanda bhāyāmi [1]- tyāhaṃ bhāsissāmi ahañhi bhante buddhe aveccappasādena samannāgato itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Dhamme saṅghe. Aveccappasādena samannāgato [2]- supaṭipanno bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti . yāni cimāni bhante bhagavatā gihisāmīcikāni sikkhāpadāni desitāni nāhaṃ tesaṃ kiñci attani khaṇḍaṃ samanupassāmīti . lābhā te gahapati suladdhante gahapati sotāpattiphalaṃ tayā gahapati byākatanti.


             The Pali Tipitaka in Roman Character Volume 19 page 484-488. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1568&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1568&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1568&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1568&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1568              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8066              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8066              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :