ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page572.

Abhisamayavaggo chaṭṭho [1747] Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsu āropetvā bhikkhū āmantesi taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . Yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito ayaṃ vā mahāpaṭhavīti. Etadeva bhante bahutaraṃ yadidaṃ mahāpaṭhavī appamattakāyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti . evameva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattakaṃ avasiṭṭhaṃ saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā . yo idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. [1748] Seyyathāpi bhikkhave pokkharaṇī paññāsa yojanāni āyāmena paññāsa yojanāni vitthārena paññāsa yojanāni ubbedhena puṇṇā udakassa samatittikā kākapeyyā tato puriso

--------------------------------------------------------------------------------------------- page573.

Kusaggena udakaṃ uddhareyya . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yaṃ vā kusaggena ubbhataṃ yaṃ vā pokkharaṇiyā udakanti . etadeva bhante bahutaraṃ yadidaṃ pokkharaṇiyā udakaṃ appamattakaṃ kusaggena udakaṃ ubbhataṃ saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na upeti pokkharaṇiyā udakaṃ upanidhāya kusaggena udakaṃ ubbhatanti . evameva 1- kho bhikkhave ariyasāvakassa .pe. Yogo karaṇīyoti. [1749] Seyyathāpi bhikkhave yatthimā mahānadiyo saṃsandanti samenti . seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī . tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yāni vā 2- dve vā tīṇi vā udakaphusitāni ubbhatāni yaṃ vā sambhejjaṃ udakanti . Etadeva bhante bahutaraṃ yadidaṃ sambhejjaṃ udakaṃ appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti sambhejjaṃ udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti . evameva kho bhikkhave ariyasāvakassa (soyeva peyyālo) yogo karaṇīyoti. [1750] Seyyathāpi bhikkhave yatthimā mahānadiyo saṃsandanti samenti . seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī . taṃ udakaṃ parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā dve vā tīṇi vā @Footnote: 1 Yu. evaṃ kho. 2 Ma. yāni dve vā.

--------------------------------------------------------------------------------------------- page574.

Udakaphusitāni . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yaṃ vā sambhejjaṃ udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya 1- dve 2- vā tīṇi 3- vā udakaphusitāni avasiṭṭhānīti . etadeva bhante bahutaraṃ sambhejjaṃ udakaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti sambhejjaṃ udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti . evameva kho bhikkhave ariyasāvakassa .pe. Yogo karaṇīyoti. [1751] Seyyathāpi bhikkhave puriso mahāpaṭhaviyā satta kolaṭṭhimattiyo guḷikā upanikkhipeyya . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yā vā satta kolaṭṭhimattiyo guḷikā upanikkhittā ayaṃ vā mahāpaṭhavīti . etadeva bhante bahutaraṃ yadidaṃ mahāpaṭhavī appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti mahāpaṭhavī upanidhāya satta kolaṭṭhimattiyo guḷikā upanikkhittāti . Evameva kho bhikkhave ariyasāvakassa (soyeva peyyālo) yogo karaṇīyoti. [1752] Seyyathāpi bhikkhave mahāpaṭhavī parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā satta kolaṭṭhimattiyo guḷikā . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yaṃ vā mahāpaṭhaviyā parikkhīṇaṃ @Footnote: 1 Ma. Yu. yāni. 2-3 Yu. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page575.

Pariyādinnaṃ yā vā satta kolaṭṭhimattiyo guḷikā avasiṭṭhāti . Etadeva bhante bahutaraṃ mahāpaṭhaviyā yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattikā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti mahāpaṭhaviyā 1- parikkhīṇaṃ pariyādinnaṃ upanidhāya satta kolaṭṭhimattiyo guḷikā avasiṭṭhāti . evameva kho bhikkhave ariyasāvakassa (soyeva peyyālo) yogo karaṇīyoti. [1753] Seyyathāpi bhikkhave puriso mahāsamudde 2- dve vā tīṇi vā udakaphusitāni uddhareyya 3- . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yāni vā 4- dve vā tīṇi vā udakaphusitāni ubbhatāni yaṃ vā mahāsamudde udakanti . etadeva bhante bahutaraṃ yadidaṃ mahāsamudde udakaṃ appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti mahāsamudde udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti . evameva kho bhikkhave ariyasāvakassa (soyeva peyyālo) yogo karaṇīyoti. [1754] Seyyathāpi bhikkhave mahāsamuddo 5- parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yaṃ vā mahāsamudde @Footnote: 1 Ma. Yu. paṭhavī . 2 Ma. mahāsamuddato . 3 Ma. uddharitāni . 4 Ma. vāsaddo natthi. @evamuparipi . 5 Ma. Yu. mahāsamudde udakaṃ.

--------------------------------------------------------------------------------------------- page576.

Udakaṃ parikkhīṇaṃ pariyādinnaṃ yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti . etadeva bhante bahutaraṃ mahāsamudde udakaṃ [1]- parikkhīṇaṃ pariyādinnaṃ appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya [2]- dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti . evameva kho bhikkhave ariyasāvakassa (soyeva peyyālo) yogo karaṇīyoti. [1755] Seyyathāpi bhikkhave puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā ayaṃ vā himavā pabbatarājāti . Etadeva bhante bahutaraṃ yadidaṃ himavā pabbatarājā appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti himavantaṃ pabbatarājānaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittāti . evameva kho bhikkhave ariyasāvakassa .pe. yogo karaṇīyoti. [1756] Seyyathāpi bhikkhave himavā pabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā . Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yaṃ vā himavato @Footnote: 1 Ma. Yu. yadidaṃ. 2 Ma. yāni.

--------------------------------------------------------------------------------------------- page577.

Pabbatarājassa parikkhīṇaṃ pariyādinnaṃ yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhāti . etadeva bhante bahutaraṃ himavato pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhāti. {1756.1} Evameva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattakaṃ avasiṭṭhaṃ saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā . yo idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. Abhisamayavaggo chaṭṭho. Tassuddānaṃ nakhasikhāpokkharaṇiyo sambhejja apare duve paṭhavī dvesamuddehi dvemā ca pabbatūpamāti. --------------


             The Pali Tipitaka in Roman Character Volume 19 page 572-577. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1747&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1747&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1747&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1747&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1747              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8410              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8410              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :