ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [803]  Sāvatthīnidānaṃ  .  sato  bhikkhave bhikkhu vihareyya sampajāno
ayaṃ  vo  amhākaṃ  anusāsanī  .  kathañca  bhikkhave  bhikkhu  sato  hoti .
Idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ. Evaṃ kho bhikkhave bhikkhu sato hoti.

--------------------------------------------------------------------------------------------- page242.

[804] Kathañca bhikkhave bhikkhu sampajāno hoti . idha bhikkhave bhikkhuno viditā vedanā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . viditā vitakkā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . viditā paññā 1- uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . evaṃ kho bhikkhave bhikkhu sampajāno hoti . sato bhikkhave bhikkhu vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanīti. [805] Sāvatthīnidānaṃ . cattārome bhikkhave satipaṭṭhānā . Katame cattāro . idha bhikkhave bhikkhu kāye kāyānussī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ime kho bhikkhave cattāro satipaṭṭhānā . imesaṃ kho bhikkhave catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti. [806] Cattārome bhikkhave satipaṭṭhānā . katame cattāro. Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa kāye kāyānupassino viharato yo kāyasmiṃ chando so pahiyyati chandassa pahānāya 2- amataṃ sacchikataṃ hoti. @Footnote: 1 Ma. Yu. saññā. 2 Ma. pahānā. evamupari.

--------------------------------------------------------------------------------------------- page243.

[807] Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa vedanāsu vedanānupassino viharato yo vedanāsu chando so pahiyyati chandassa pahānāya amataṃ sacchikataṃ hoti. [808] Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa citte cittānupassino viharato yo cittasmiṃ chando so pahiyyati chandassa pahānāya amataṃ sacchikataṃ hoti. [809] Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa dhammesu dhammānupassino viharato yo dhammesu chando so pahiyyati chandassa pahānāya amataṃ sacchikataṃ hotīti. [810] Cattārome bhikkhave satipaṭṭhānā . katame cattāro. Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa kāye kāyānupassino viharato kāyo pariññāto hoti kāyassa pariññātattā amataṃ sacchikataṃ hoti. [811] Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa vedanāsu vedanānupassino viharato vedanā pariññātā hoti vedanānaṃ

--------------------------------------------------------------------------------------------- page244.

Pariññātattā amataṃ sacchikataṃ hoti. [812] Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa citte cittānupassino viharato cittaṃ pariññātaṃ hoti cittassa pariññātattā amataṃ sacchikataṃ hoti. [813] Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa dhammesu dhammānupassino viharato dhammā pariññātā honti dhammānaṃ pariññātattā amataṃ sacchikataṃ hotīti. [814] Catunnaṃ bhikkhave satipaṭṭhānānaṃ bhāvanaṃ desissāmi taṃ suṇātha . katamā bhikkhave catunnaṃ satipaṭṭhānānaṃ bhāvanā . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Ayaṃ kho bhikkhave catunnaṃ satipaṭṭhānānaṃ bhāvanāti. [815] Satipaṭṭhānañca vo bhikkhave desissāmi satipaṭṭhānabhāvanañca satipaṭṭhānabhāvanāgāminiñca paṭipadaṃ taṃ suṇātha . katamañca bhikkhave satipaṭṭhānaṃ . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati

--------------------------------------------------------------------------------------------- page245.

Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Idaṃ vuccati bhikkhave satipaṭṭhānaṃ. [816] Katamā ca bhikkhave satipaṭṭhānabhāvanā . idha bhikkhave bhikkhu samudayadhammānupassī kāyasmiṃ viharati vayadhammānupassī kāyasmiṃ viharati samudayavayadhammānupassī kāyasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . samudayadhammānupassī vedanāsu viharati vayadhammānupassī vedanāsu viharati samudayavayadhammānupassī vedanāsu viharati . tathā citte . dhammesu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ayaṃ vuccati bhikkhave satipaṭṭhānabhāvanā. [817] Katamā ca bhikkhave satipaṭṭhānabhāvanāgāminī paṭipadā . Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . ayaṃ vuccati bhikkhave satipaṭṭhānabhāvanāgāminī paṭipadāti. Ananussutavaggo catuttho. Tassuddānaṃ ananussutaṃ virāgo ca viraddho bhāvanā sato aññaṃ chandaṃ pariññāya bhāvanā vibhaṅgena te dasāti 1-. ----------- @Footnote: 1 Ma. ananussutaṃ virāgo viraddho bhāvanāsati @ aññā chandaṃ pariññāya bhāvanā vibhaṅgena cāti.


             The Pali Tipitaka in Roman Character Volume 19 page 241-245. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=803&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=803&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=803&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=803&items=15&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=803              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :