[815] Satipaṭṭhānañca vo bhikkhave desissāmi satipaṭṭhānabhāvanañca
satipaṭṭhānabhāvanāgāminiñca paṭipadaṃ taṃ suṇātha . katamañca
bhikkhave satipaṭṭhānaṃ . idha bhikkhave bhikkhu kāye kāyānupassī
viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati
Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ .
Idaṃ vuccati bhikkhave satipaṭṭhānaṃ.
[816] Katamā ca bhikkhave satipaṭṭhānabhāvanā . idha bhikkhave
bhikkhu samudayadhammānupassī kāyasmiṃ viharati vayadhammānupassī kāyasmiṃ
viharati samudayavayadhammānupassī kāyasmiṃ viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ . samudayadhammānupassī vedanāsu
viharati vayadhammānupassī vedanāsu viharati samudayavayadhammānupassī
vedanāsu viharati . tathā citte . dhammesu viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ . ayaṃ vuccati
bhikkhave satipaṭṭhānabhāvanā.
[817] Katamā ca bhikkhave satipaṭṭhānabhāvanāgāminī paṭipadā .
Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi . ayaṃ vuccati bhikkhave
satipaṭṭhānabhāvanāgāminī paṭipadāti.
Ananussutavaggo catuttho.
Tassuddānaṃ
ananussutaṃ virāgo ca viraddho bhāvanā sato
aññaṃ chandaṃ pariññāya bhāvanā vibhaṅgena te dasāti 1-.
-----------
@Footnote: 1 Ma. ananussutaṃ virāgo viraddho bhāvanāsati
@ aññā chandaṃ pariññāya bhāvanā vibhaṅgena cāti.
Amatavaggo pañcamo
The Pali Tipitaka in Roman Character Volume 19 page 244-246.
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=815&items=3&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=815&items=3
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=815&items=3&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=815&items=3&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=815
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com