ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page125.

Catutthasikkhāpadaṃ [145] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti . chabbaggiyā bhikkhū bhagavatā vassikasāṭikā anuññātāti paṭikacceva 1- vassikasāṭikacīvaraṃ pariyesanti paṭikacceva katvā nivāsenti jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpenti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū paṭikacceva vassikasāṭikacīvaraṃ pariyesissanti paṭikacceva katvā nivāsessanti jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessantīti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira tumhe bhikkhave paṭikacceva vassikasāṭikacīvaraṃ pariyesatha paṭikacceva katvā nivāsetha jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā paṭikacceva vassikasāṭikacīvaraṃ pariyesissatha paṭikacceva katvā nivāsessatha jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessatha netaṃ moghapurisā appasannānaṃ vā pasādāyapasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {145.1} māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ @Footnote: 1 Sī. Yu. paṭigacceva. evamuparipi.

--------------------------------------------------------------------------------------------- page126.

Pariyesitabbaṃ aḍḍhamāso 1- seso gimhānanti katvā nivāsetabbaṃ . Orena ce māso seso gimhānanti vassikasāṭikacīvaraṃ pariyeseyya orenaḍḍhamāso seso gimhānanti katvā nivāseyya nissaggiyaṃ pācittiyanti. [146] Māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbanti ye manussā pubbepi vassikasāṭikacīvaraṃ denti te upasaṅkamitvā evamassu vacanīyā kālo vassikasāṭikāya samayo vassikasāṭikāya aññepi manussā vassikasāṭikacīvaraṃ dentīti . na vattabbā detha me vassikasāṭikacīvaraṃ āharatha me vassikasāṭikacīvaraṃ parivaṭṭetha 2- me vasasikasāṭikacīvaraṃ cetāpetha me vassikasāṭikacīvaranti . aḍḍhamāso seso gimhānanti katvā nivāsetabbanti aḍḍhamāse sese gimhāne katvā nivāsetabbaṃ . Orena ce māso seso gimhānanti atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesati nissaggiyaṃ hoti 3- . orenaḍḍhamāso seso gimhānanti atirekaḍḍhamāse sese gimhāne katvā nivāseti nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. Idaṃ me bhante vassikasāṭikacīvaraṃ atirekamāse sese gimhāne pariyiṭṭhaṃ atirekaḍḍhamāse @Footnote: 1 Ma. Yu. addhamāso. evamuparipi . 2 Ma. Yu. sabbattha parivattethāti dissati. @3 Ma. Yu. sabbattha nissaggiyaṃ pācittiyanti dissati.

--------------------------------------------------------------------------------------------- page127.

Māse sese gimhāne katvā nivatthaṃ 1- nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. āyasmato dammīti. [147] Atirekamāse sese gimhāne atirekasaññī vassikasāṭikacīvaraṃ pariyesati nissaggiyaṃ pācittiyaṃ . atirekamāse sese gimhāne vematiko vassikasāṭikacīvaraṃ pariyesati nissaggiyaṃ pācittiyaṃ . atirekamāse sese gimhāne ūnakasaññī vassikasāṭikacīvaraṃ pariyesati nissaggiyaṃ pācittiyaṃ . Atirekaḍḍhamāse sese gimhāne atirekasaññī katvā nivāseti nissaggiyaṃ pācittiyaṃ . atirekaḍḍhamāse sese gimhāne vematiko katvā nivāseti nissaggiyaṃ pācittiyaṃ . atirekaḍḍhamāse sese gimhāne ūnakasaññī katvā nivāseti nissaggiyaṃ pācittiyaṃ . satiyā vassikasāṭikāya naggo kāyaṃ ovassāpeti āpatti dukkaṭassa . Ūnakamāse sese gimhāne atirekasaññī āpatti dukkaṭassa . Ūnakamāse sese gimhāne vematiko āpatti dukkaṭassa . Ūnakamāse sese gimhāne ūnakasaññī anāpatti . ūnakaḍḍhamāse sese gimhāne atirekasaññī āpatti dukkaṭassa . ūnakaḍḍhamāse sese gimhāne vematiko āpatti dukkaṭassa . ūnakaḍḍhamāse sese gimhāne ūnakasaññī anāpatti. [148] Anāpatti māso seso gimhānanti vassikasāṭikacīvaraṃ @Footnote: 1 Ma. Yu. paridahitaṃ.

--------------------------------------------------------------------------------------------- page128.

Pariyesati aḍḍhamāso seso gimhānanti katvā nivāseti ūnakamāso seso gimhānanti vassikasāṭikacīvaraṃ pariyesati ūnakaḍḍhamāso seso gimhānanti katvā nivāseti pariyiṭṭhāya vassikasāṭikāya vassaṃ ukkaḍḍhiyati nivatthāya vassikasāṭikāya vassaṃ ukkaḍḍhiyati dhovitvā nikkhipitabbaṃ samaye nivāsetabbaṃ acchinnacīvarassa naṭṭhacīvarassa āpadāsu ummattakassa ādikammikassāti. Catutthasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 125-128. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=145&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=145&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=145&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=145&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=145              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5549              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5549              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :