ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page153.

Pācittiyakaṇḍaṃ ime kho panāyasmanto dvenavuti pācittiyā dhammā uddesaṃ āgacchanti. Musāvādavaggassa paṭhamasikkhāpadaṃ [173] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena hatthako sakyaputto vādakkhitto hoti . so titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāti paṭijānitvā avajānāti aññenaññaṃ paṭicarati sampajānamusā bhāsati saṅketaṃ katvā visaṃvādeti . titthiyā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma hatthako sakyaputto amhehi saddhiṃ sallapanto avajānitvā paṭijānissati paṭijānitvā avajānissati aññenaññaṃ paṭicarissati sampajānamusā bhāsissati saṅketaṃ katvā visaṃvādessatīti. {173.1} Assosuṃ kho bhikkhū tesaṃ titthiyānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū yena hatthako sakyaputto tenupasaṅkamiṃsu upasaṅkamitvā hatthakaṃ sakyaputtaṃ etadavocuṃ saccaṃ kira tvaṃ āvuso hatthaka titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi paṭijānitvā avajānāsi aññenaññaṃ paṭicarasi sampajānamusā bhāsasi saṅketaṃ katvā visaṃvādesīti . ete kho āvuso titthiyā nāma yena kenaci jetabbā na 1- tesaṃ @Footnote: 1 Ma. neva.

--------------------------------------------------------------------------------------------- page154.

Jayo dātabboti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma hatthako sakyaputto titthiyehi saddhiṃ sallapanto avajānitvā paṭijānissati paṭijānitvā avajānissati aññenaññaṃ paṭicarissati sampajānamusā bhāsissati saṅketaṃ katvā visaṃvādessatīti . Athakho te bhikkhū [1]- bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi saccaṃ kira tvaṃ hatthaka titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi paṭijānitvā avajānāsi aññenaññaṃ paṭicarasi sampajānamusā bhāsasi saṅketaṃ katvā visaṃvādesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa titthiyehi saddhiṃ sallapanto avajānitvā paṭijānissasi paṭijānitvā avajānissasi aññenaññaṃ paṭicarissasi sampajānamusā bhāsissasi saṅketaṃ katvā visaṃvādessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {173.2} sampajānamusāvāde pācittiyanti. [174] Sampajānamusāvādo nāma visaṃvādanapurekkhārassa vācā gīrā byapatho vacībhedo vācasikā viññatti aṭṭha anariyavohārā adiṭṭhaṃ diṭṭhaṃ meti assutaṃ sutaṃ meti amutaṃ mutaṃ meti aviññātaṃ viññātaṃ meti diṭṭhaṃ adiṭṭhaṃ meti sutaṃ assutaṃ @Footnote: 1 Ma. Yu. hatthakaṃ sakyaputtaṃ anekapariyāyena vigarahitvā. evamīdisesu sikkhāpadesu.

--------------------------------------------------------------------------------------------- page155.

Meti mutaṃ amutaṃ meti viññātaṃ aviññātaṃ meti. [175] Adiṭṭhaṃ nāma na cakkhunā diṭṭhaṃ. Assutaṃ nāma na sotena sutaṃ . amutaṃ nāma na ghānena ghāyitaṃ na jivhāya sāyitaṃ na kāyena phuṭṭhaṃ . aviññātaṃ nāma na manasā viññātaṃ . diṭṭhaṃ nāma cakkhunā diṭṭhaṃ . sutaṃ nāma sotena sutaṃ . mutaṃ nāma ghānena ghāyitaṃ jivhāya sāyitaṃ kāyena phuṭṭhaṃ. Viññātaṃ nāma manasā viññātaṃ. [176] Tīhākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti. Catūhākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ . pañcahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ . Chahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā

--------------------------------------------------------------------------------------------- page156.

Bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ . sattahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ . tīhākārehi assutaṃ sutaṃ meti .pe. Amutaṃ mutaṃ meti .pe. aviññātaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti. Catūhākārehi .pe. pañcahākārehi .pe. chahākārehi .pe. sattahākārehi aviññātaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. [177] Tīhākārehi adiṭṭhaṃ diṭṭhañca me sutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa .pe. tīhākārehi adiṭṭhaṃ diṭṭhañca me mutañcāti .pe. tīhākārehi adiṭṭhaṃ diṭṭhañca me viññātañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa .pe. tīhākārehi adiṭṭhaṃ diṭṭhañca me sutañca mutañcāti .pe. tīhākārehi adiṭṭhaṃ diṭṭhañca me sutañca

--------------------------------------------------------------------------------------------- page157.

Viññātañcāti .pe. tīhākārehi adiṭṭhaṃ diṭṭhañca me sutañca mutañca viññātañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa .pe. tīhākārehi assutaṃ sutañca me mutañcāti .pe. tīhākārehi assutaṃ sutañca me viññātañcāti .pe. Tīhākārehi assutaṃ sutañca me diṭṭhañcāti .pe. tīhākārehi assutaṃ sutañca me mutañca viññātañcāti .pe. tīhākārehi assutaṃ sutañca me mutañca diṭṭhañcāti .pe. tīhākārehi assutaṃ sutañca me mutañca viññātañca diṭṭhañcāti .pe. tīhākārehi amutaṃ mutañca me viññātañcāti .pe. tīhākārehi amutaṃ mutañca me diṭṭhañcāti .pe. tīhākārehi amutaṃ mutañca me sutañcāti .pe. tīhākārehi amutaṃ mutañca me viññātañca diṭṭhañcāti .pe. tīhākārehi amutaṃ mutañca me viññātañca sutañcāti .pe. tīhākārehi amutaṃ mutañca me viññātañca diṭṭhañca sutañcāti .pe. tīhākārehi aviññātaṃ viññātañca me diṭṭhañcāti .pe. tīhākārehi aviññātaṃ viññātañca me sutañcāti .pe. tīhākārehi aviññātaṃ viññātañca me mutañcāti .pe. tīhākārehi aviññātaṃ viññātañca me diṭṭhañca sutañcāti .pe. tīhākārehi aviññātaṃ viññātañca me diṭṭhañca mutañcāti .pe. tīhākārehi aviññātaṃ viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa

--------------------------------------------------------------------------------------------- page158.

Āpatti pācittiyassa .pe. [178] Tīhākārehi diṭṭhaṃ adiṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti. Catūhākārehi .pe. pañcahākārehi .pe. chahākārehi .pe. sattahākārehi diṭṭhaṃ adiṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ . tīhākārehi sutaṃ assutaṃ meti .pe. mutaṃ amutaṃ meti .pe. Viññātaṃ aviññātaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti . catūhākārehi .pe. pañcahākārehi .pe. chahākārehi .pe. sattahākārehi viññātaṃ aviññātaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. [179] Tīhākārehi diṭṭhaṃ sutaṃ meti .pe. tīhākārehi

--------------------------------------------------------------------------------------------- page159.

Diṭṭhaṃ mutaṃ meti .pe. tīhākārehi diṭṭhaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa .pe. tīhākārehi diṭṭhaṃ sutañca me mutañcāti .pe. tīhākārehi diṭṭhaṃ sutañca me viññātañcāti .pe. tīhākārehi diṭṭhaṃ sutañca me mutañca viññātañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa .pe. tīhākārehi sutaṃ mutaṃ meti .pe. sutaṃ viññātaṃ meti .pe. sutaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa .pe. tīhākārehi sutaṃ mutañca me viññātañcāti .pe. sutaṃ mutañca me diṭṭhañcāti .pe. sutaṃ mutañca me viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa .pe. tīhākārehi mutaṃ viññātaṃ meti .pe. mutaṃ diṭṭhaṃ meti .pe. Mutaṃ sutaṃ meti .pe. Tīhākārehi mutaṃ viññātañca me diṭṭhañcāti .pe. mutaṃ viññātañca me sutañcāti .pe. mutaṃ viññātañca me diṭṭhañca sutañcāti .pe. tīhākārehi viññātaṃ diṭṭhaṃ meti .pe. viññātaṃ sutaṃ meti .pe. viññātaṃ mutaṃ meti .pe. tīhākārehi viññātaṃ diṭṭhañca me sutañcāti .pe. Viññātaṃ diṭṭhañca me mutañcāti .pe. viññātaṃ diṭṭhañca me sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa .pe. [180] Tīhākārehi diṭṭhe vematiko diṭṭhaṃ nokappeti diṭṭhaṃ

--------------------------------------------------------------------------------------------- page160.

Nassarati diṭṭhaṃ pamuṭṭho 1- hoti diṭṭhañca me sutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa .pe. diṭṭhañca me sutañca mutañca viññātañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa .pe. sute vematiko sutaṃ nokappeti sutaṃ nassarati sutaṃ pamuṭṭho hoti .pe. mute vematiko mutaṃ nokappeti mutaṃ nassarati mutaṃ pamuṭṭho hoti .pe. tīhākārehi viññāte vematiko viññātaṃ nokappeti viññātaṃ nassarati viññātaṃ pamuṭṭho hoti viññātañca me diṭṭhañcāti .pe. Viññātañca me sutañcāti .pe. viññātañca me mutañcāti .pe. Viññātañca me diṭṭhañca sutañcāti .pe. viññātañca me diṭṭhañca mutañcāti .pe. viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti. {180.1} Catūhākārehi .pe. pañcahākārehi .pe. Chahākārehi .pe. sattahākārehi viññāte vematiko viññāte nokappeti viññātaṃ nassarati viññātaṃ pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti @Footnote: 1 Ma. Yu. sammuṭṭho. evamuparipi.

--------------------------------------------------------------------------------------------- page161.

Musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. [181] Anāpatti davāya 1- bhaṇati ravāya 2- bhaṇati (davāya 3- bhaṇati nāma sahasā bhaṇati . ravāya 4- bhaṇati nāma aññaṃ bhaṇissāmīti aññaṃ bhaṇati .) ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1-3 Ma. davā . 2-4 Ma. ravā.


             The Pali Tipitaka in Roman Character Volume 2 page 153-161. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=173&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=173&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=173&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=173&items=9&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=173              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5955              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5955              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :