ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page298.

Navamasikkhāpadaṃ [461] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena thullanandā bhikkhunī aññatarassa kulassa kulupikā hoti niccabhattikā . tena ca gahapatinā therā bhikkhū nimantitā honti. {461.1} Athakho thullanandā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā taṃ gahapatiṃ etadavoca kimidaṃ gahapati pahūtaṃ khādanīyaṃ bhojanīyaṃ paṭiyattanti . therā mayā ayye nimantitāti . ke pana te gahapati therāti . ayyo sārīputto ayyo mahāmoggallāno ayyo mahākaccāno ayyo mahākoṭṭhito ayyo mahākappino ayyo mahācundo ayyo anuruddho ayyo revato ayyo upāli ayyo ānando ayyo rāhuloti . Kiṃ pana tvaṃ gahapati mahānāge tiṭṭhamāne cetake nimantesīti . Ke pana te ayye mahānāgāti . ayyo devadatto ayyo kokāliko ayyo katamorakatissako 1- ayyo khaṇḍadeviyā putto ayyo samuddadattoti . ayañcarahi thullanandāya bhikkhuniyā antarā kathā vippakatā . atha [2]- therā bhikkhū pavisiṃsu. Saccaṃ mahānāgā kho tayā gahapati nimantitāti . idāneva kho tvaṃ ayye cetake akāsi @Footnote: 1 Ma. kaṭamodakatissako . 2 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page299.

Idāni mahānāgeti gehato 1- ca nikkaḍḍhi niccabhattañca upacchindi 2-. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjissatīti .pe. saccaṃ kira tvaṃ devadatta jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {461.2} yo pana bhikkhu jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjeyya pācittiyanti. {461.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [462] Tena kho pana samayena aññataro bhikkhu rājagahā pabbajito ñātikulaṃ agamāsi . manussā cirassāpi 3- bhaddanto āgatoti sakkaccaṃ bhattaṃ akaṃsu . tassa kulassa kulupikā bhikkhunī te manusse etadavoca detha āvuso ayyassa bhattanti . athakho so bhikkhu bhagavatā paṭikkhittaṃ jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjitunti kukkuccāyanto nappaṭiggahesi nāsikkhi piṇḍāya carituṃ chinnabhatto ahosi . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe @Footnote: 1 Ma. Yu. gharato . 2 Ma. Yu. pacchindi . 3 Ma. cirassampi.

--------------------------------------------------------------------------------------------- page300.

Dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave pubbe gihisamārambhe jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {462.1} yo pana bhikkhu jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjeyya aññatra pubbe gihisamārambhā pācittiyanti. [463] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti sā vā āroceti . Bhikkhunī nāma ubhatosaṅghe upasampannā . paripāceti nāma pubbe adātukāmānaṃ akattukāmānaṃ ayyo bhāṇako ayyo bahussuto ayyo suttantiko ayyo vinayadharo ayyo dhammakathiko detha ayyassa karotha ayyassāti esā paripāceti nāma . piṇḍapāto nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ . Aññatra pubbe gihisamārambhāti ṭhapetvā gihisamārambhaṃ . Gihisamārambho nāma ñātakā vā honti pavāritā vā pakatipaṭiyattā 1- vā . aññatra pubbe gihisamārambhā bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa. [464] Paripācite paripācitasaññī bhuñjati aññatra pubbe gihisamārambhā āpatti pācittiyassa . paripācite vematiko bhuñjati aññatra pubbe gihisamārambhā āpatti dukkaṭassa . @Footnote: 1 Ma. pakatipaṭiyattaṃ.

--------------------------------------------------------------------------------------------- page301.

Paripācite aparipācitasaññī bhuñjati aññatra pubbe gihisamārambhā anāpatti . ekato upasampannāya paripācitaṃ bhuñjati aññatra pubbe gihisamārambhā āpatti dukkaṭassa . aparipācite paripācitasaññī āpatti dukkaṭassa . aparipācite vematiko āpatti dukkaṭassa . Aparipācite aparipācitasaññī anāpatti. [465] Anāpatti gihisamārambhe sikkhamānā paripāceti sāmaṇerī paripāceti pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 2 page 298-301. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=461&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=461&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=461&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=461&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=461              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8033              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8033              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :