ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Pañcamasikkhāpadaṃ
     [499]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
brāhmaṇo   bhikkhū   nimantetvā   bhojesi  .  bhikkhū  bhuttāvī  pavāritā
ñātikulāni     gantvā    ekacce    bhuñjiṃsu    ekacce    piṇḍapātaṃ
ādāya   agamaṃsu   .   athakho   so  brāhmaṇo  paṭivissake  etadavoca
bhikkhū   mayā   ayyā   santappitā   etha  tumhepi  santappessāmīti .
Te   evamāhaṃsu  kiṃ  tvaṃ  ayya  1-  amhe  santappessasi  yepi  tayā
nimantitā    tepi    amhākaṃ   gharāni   āgantvā   ekacce   bhuñjiṃsu
ekacce piṇḍapātaṃ ādāya agamaṃsūti.
     {499.1}   Athakho   so   brāhmaṇo  ujjhāyati  khīyati  vipāceti
kathaṃ    hi    nāma    bhaddantā   amhākaṃ   ghare   bhuñjitvā   aññatra
bhuñjissanti     na     cāhaṃ     paṭibalo    yāvadatthaṃ    dātunti   .
Assosuṃ     kho     bhikkhū     tassa     brāhmaṇassa     ujjhāyantassa
khīyantassa   vipācentassa   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti    khīyanti    vipācenti   kathaṃ   hi   nāma   bhikkhū   bhuttāvī
pavāritā   aññatra   bhuñjissantīti   .pe.   saccaṃ   kira  bhikkhave  bhikkhū
bhuttāvī    pavāritā    aññatra   bhuñjantīti   .   saccaṃ   bhagavāti  .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   te   bhikkhave  moghapurisā
bhuttāvī     pavāritā     aññatra     bhuñjissanti     netaṃ    bhikkhave
@Footnote: 1 Ma. ayyo.
Appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {499.2}  yo  pana  bhikkhu  bhuttāvī  pavārito khādanīyaṃ vā bhojanīyaṃ
vā khādeyya vā bhuñjeyya vā pācittiyanti.
     {499.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 327-328. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=499&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=499&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=499&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=499&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=499              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8399              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8399              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :