ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page44.

Aṭṭhamasikkhāpadaṃ [62] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro puriso pajāpatiṃ etadavoca ayyaṃ upanandaṃ cīvarena acchādessāmīti . Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa . athakho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca mahāpuññosi tvaṃ āvuso upananda amukasmiṃ okāse aññataro puriso pajāpatiṃ etadavoca ayyaṃ upanandaṃ cīvarena acchādessāmīti. Atthāvuso maṃ so upaṭṭhākoti. {62.1} Athakho āyasmā upanando sakyaputto yena so puriso tenupasaṅkami upasaṅkamitvā taṃ purisaṃ etadavoca saccaṃ kira maṃ tvaṃ āvuso cīvarena acchādetukāmosīti . api mayya 1- evaṃ hoti ayyaṃ upanandaṃ cīvarena acchādessāmīti . sace kho maṃ tvaṃ āvuso cīvarena acchādetukāmosi evarūpena cīvarena acchādehi kyāhaṃ 2- tena acchannopi karissāmi yāhaṃ 3- na paribhuñjissāmīti. {62.2} Athakho so puriso ujjhāyati khīyati vipāceti mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā nayime sukarā cīvarena acchādetuṃ kathaṃ @Footnote: 1 Ma. Yu. meyya. me ayyaiti dvīsupi vikappesu padacchedo. @3 yaṃ ahanti padacchedo.

--------------------------------------------------------------------------------------------- page45.

Hi nāma ayyo upanando mayā pubbe appavārito [1]- upasaṅkamitvā cīvare vikappaṃ āpajjissatīti . assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā santuṭṭhā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ upananda pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjasīti . saccaṃ bhagavāti . Ñātako te upananda aññātakoti . aññātako bhagavāti . Aññātako moghapurisa aññātakassa na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā tattha nāma tvaṃ moghapurisa pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {62.3} bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpanaṃ 2- upakkhaṭaṃ hoti @Footnote: 1 Ma. maṃ . 2 Ma. cīvaracetāpannaṃ. cīvaraṃ cetāpenti parivattenti etena @cīvaramūlenāti cīvaracetāpannaṃ. yadādinā suttena nāgamoti ganthiyaṃ vuttaṃ. tasmā @yebhuyyena cīvaracetāpannanti paṭhanti. taṃ pamāṇaṃ na hoti dvebhāvassa kāraṇābhāvato.

--------------------------------------------------------------------------------------------- page46.

Iminā cīvaracetāpanena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmīti . tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya sādhu vata maṃ āyasmā iminā cīvaracetāpanena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehīti kalyāṇakamyataṃ upādāya nissaggiyaṃ pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 2 page 44-46. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=62&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=62&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=62&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=62&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=62              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4185              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :