ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page49.

Navamasikkhāpadaṃ [66] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro puriso aññataraṃ purisaṃ etadavoca ayyaṃ upanandaṃ cīvarena acchādessāmīti . sopi evamāha ahampi ayyaṃ upanandaṃ cīvarena acchādessāmīti . assosi kho aññataro piṇḍacāriko bhikkhu tesaṃ purisānaṃ imaṃ kathāsallāpaṃ . athakho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca mahāpuññosi tvaṃ āvuso upananda amukasmiṃ okāse aññataro puriso aññataraṃ purisaṃ etadavoca ayyaṃ upanandaṃ cīvarena acchādessāmīti sopi evamāha ahampi ayyaṃ upanandaṃ cīvarena acchādessāmīti . atthāvuso maṃ te upaṭṭhākāti. {66.1} Athakho āyasmā upanando sakyaputto yena te purisā tenupasaṅkami upasaṅkamitvā te purise etadavoca saccaṃ kira maṃ tumhe āvuso cīvarehi acchādetukāmatthāti . api nayya 1- evaṃ hoti ayyaṃ upanandaṃ cīvarehi acchādessāmāti . sace kho maṃ tumhe āvuso cīvarehi acchādetukāmattha evarūpena cīvarena acchādetha kyāhaṃ tehi acchannopi karissāmi yānāhaṃ na @Footnote: 1 no ayya iti padacchedo.

--------------------------------------------------------------------------------------------- page50.

Paribhuñjissāmīti . athakho te purisā ujjhāyanti khīyanti vipācenti mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā nayime sukarā cīvarehi acchādetuṃ kathaṃ hi nāma ayyo upanando amhehi pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjissatīti. {66.2} Assosuṃ kho bhikkhū tesaṃ purisānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissatīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. {66.3} Saccaṃ kira tvaṃ upananda pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjasīti . saccaṃ bhagavāti . ñātakā te upananda aññātakāti . aññātakā bhagavāti . aññātako moghapurisa aññātakānaṃ na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā tattha nāma tvaṃ moghapurisa pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {66.4} bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpanā upakkhaṭā honti imehi mayaṃ paccekacīvaracetāpanehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi

--------------------------------------------------------------------------------------------- page51.

Acchādessāmāti . tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpanehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha ubho va santā ekenāti kalyāṇakamyataṃ upādāya nissaggiyaṃ pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 2 page 49-51. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=66&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=66&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=66&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=66&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=66              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4241              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4241              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :