ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [70]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  āyasmato
upanandassa     sakyaputtassa     upaṭṭhāko     mahāmatto    āyasmato
upanandassa    sakyaputtassa    dūtena    cīvaracetāpanaṃ   pāhesi   iminā
cīvaracetāpanena  cīvaraṃ  cetāpetvā  ayyaṃ upanandaṃ cīvarena acchādehīti.
Athakho   so   dūto   yenāyasmā   upanando   sakyaputto  tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   upanandaṃ   sakyaputtaṃ   etadavoca   idaṃ  kho
bhante    āyasmantaṃ    uddissa    cīvaracetāpanaṃ   ābhataṃ   paṭiggaṇhātu
āyasmā cīvaracetāpananti.
     {70.1}   Evaṃ   vutte   āyasmā   upanando   sakyaputto  taṃ
dūtaṃ   etadavoca   na   kho   mayaṃ   āvuso  cīvaracetāpanaṃ  paṭiggaṇhāma
cīvarañca     kho     mayaṃ    paṭiggaṇhāma    kālena    kappiyanti   .
Evaṃ   vutte   so   dūto   āyasmantaṃ  upanandaṃ  sakyaputtaṃ  etadavoca
atthi  panāyasmato  koci  veyyāvaccakaroti  .  tena  kho  pana  samayena
aññataro    upāsako   ārāmaṃ   agamāsi   kenacideva   karaṇīyena  .
Athakho   āyasmā   upanando   sakyaputto   taṃ  dūtaṃ  etadavoca  eso
kho   āvuso   upāsako   bhikkhūnaṃ   veyyāvaccakaroti   .  athakho  so
dūto   taṃ   upāsakaṃ   saññāpetvā   yenāyasmā  upanando  sakyaputto
Tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   upanandaṃ  sakyaputtaṃ  etadavoca
yaṃ   kho  bhante  āyasmā  veyyāvaccakaraṃ  niddisi  saññatto  so  mayā
upasaṅkamatu āyasmā kālena cīvarena taṃ acchādessatīti [1]-.
     {70.2}  Tena  kho  pana samayena 2- āyasmā upanando sakyaputto
taṃ  upāsakaṃ  na  kiñci  avacāsi  .  dutiyampi kho so mahāmatto āyasmato
upanandassa   sakyaputtassa   santike   dūtaṃ   pāhesi   paribhuñjatu   ayyo
taṃ  cīvaraṃ  icchāma  mayaṃ  ayyena  taṃ  cīvaraṃ  paribhuttanti  .  dutiyampi  kho
āyasmā   upanando   sakyaputto   taṃ   upāsakaṃ  na  kiñci  avacāsi .
Tatiyampi   kho   so   mahāmatto   āyasmato   upanandassa  sakyaputtassa
santike   dūtaṃ   pāhesi   paribhuñjatu   ayyo   taṃ   cīvaraṃ  icchāma  mayaṃ
ayyena taṃ cīvaraṃ paribhuttanti.
     {70.3}   Tena   kho   pana   samayena   nigamassa   3-   samayo
hoti   .  nigamena  4-  ca  katikā  katā  hoti  yo  pacchā  āgacchati
paññāsambaddhoti     5-     .     athakho     āyasmā     upanando
sakyaputto    yena    so    upāsako    tenupasaṅkami    upasaṅkamitvā
taṃ   upāsakaṃ  etadavoca  attho  me  āvuso  cīvarenāti  .  ajjuṇho
@Footnote: 1 Ma. Yu. tena kho pana samayena so mahāmatto āyasmato upanandassa sakyaputtassa
@santike dūtaṃ pāhesi paribhuñjatu ayyo taṃ cīvaraṃ icchāma mayaṃ ayyena taṃ cīvaraṃ
@paribhuttanti .  2 Ma. Yu. athakho .  3 Ma. Yu. negamassa .  4 Ma. Yu. negamena.
@5 Ma. Yu. paññāsaṃ baddhoti. evamuparipi.
Bhante   āgamehi   ajja   nigamassa   samayo  nigamena  ca  katikā  katā
hoti   yo   pacchā   āgacchati   paññāsambaddhoti   .   ajjeva   me
āvuso   cīvaraṃ  dehīti  ovaṭṭikāya  parāmasi  .  athakho  so  upāsako
āyasmatā     upanandena    sakyaputtena    nippīḷiyamāno    āyasmato
upanandassa   sakyaputtassa   cīvaraṃ   cetāpetvā   pacchā   agamāsi  .
Manussā  taṃ  upāsakaṃ  etadavocuṃ  kissa  tvaṃ  ayya  1-  pacchā  āgato
paññāsaṃ jinosīti.
     {70.4}  Athakho so upāsako tesaṃ manussānaṃ etamatthaṃ ārocesi.
Manussā    ujjhāyanti    khīyanti   vipācenti   mahicchā   ime   samaṇā
sakyaputtiyā   asantuṭṭhā   nayimesaṃ   sukaraṃ   veyyāvaccaṃpi   kātuṃ   kathaṃ
hi    nāma    upanando    sakyaputto   upāsakena   ajjuṇho   bhante
āgamehīti   vuccamāno   nāgamessatīti   2-   .   assosuṃ  kho  bhikkhū
tesaṃ     manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ   .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ    hi    nāma    āyasmā    upanando    sakyaputto   upāsakena
ajjuṇho    bhante   āgamehīti   vuccamāno   nāgamessatīti   3-  .
Athakho   te   bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  tvaṃ
upananda    upāsakena    ajjuṇho    bhante    āgamehīti   vuccamāno
@Footnote: 1 Ma. Yu. ayyo .  2 Yu. kathaṃ hi nāma upāsakena ... vuccamānā nāgamissantīti.
@3 Yu. nāgamissatīti.
Nāgamesīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi
nāma    tvaṃ    moghapurisa   upāsakena   ajjuṇho   bhante   āgamehīti
vuccamāno   nāgamessasi   netaṃ   moghapurisa  appasannānaṃ  vā  pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {70.5}   bhikkhuṃ   paneva  uddissa  rājā  vā  rājabhoggo  vā
brāhmaṇo    vā   gahapatiko   vā   dūtena   cīvaracetāpanaṃ   pahiṇeyya
iminā    cīvaracetāpanena    cīvaraṃ    cetāpetvā   itthannāmaṃ   bhikkhuṃ
cīvarena  acchādehīti  .  so  ce  dūto  taṃ  bhikkhuṃ  upasaṅkamitvā  evaṃ
vadeyya   idaṃ   kho   bhante  āyasmantaṃ  uddissa  cīvaracetāpanaṃ  ābhataṃ
paṭiggaṇhātu    āyasmā   cīvaracetāpananti   .   tena   bhikkhunā   so
dūto    evamassa   vacanīyo   na   kho   mayaṃ   āvuso   cīvaracetāpanaṃ
paṭiggaṇhāma   cīvarañca   kho   mayaṃ   paṭiggaṇhāma  kālena  kappiyanti .
So   ce   dūto   taṃ   bhikkhuṃ  evaṃ  vadeyya  atthi  panāyasmato  koci
veyyāvaccakaroti   .   cīvaratthikena   bhikkhave  bhikkhunā  veyyāvaccakaro
niddisitabbo   ārāmiko   vā   upāsako   vā   eso  kho  āvuso
bhikkhūnaṃ   veyyāvaccakaroti   .   so   ce   dūto   taṃ  veyyāvaccakaraṃ
saññāpetvā   taṃ   bhikkhuṃ  upasaṅkamitvā  evaṃ  vadeyya  yaṃ  kho  bhante
āyasmā   veyyāvaccakaraṃ   niddisi   saññatto   so   mayā  upasaṅkamatu
āyasmā    kālena   cīvarena   taṃ   acchādessatīti   .   cīvaratthikena
bhikkhave     bhikkhunā    veyyāvaccakaro    upasaṅkamitvā    dvittikkhattuṃ
Codetabbo  sāretabbo  attho  me  āvuso  cīvarenāti. Dvittikkhattuṃ
codayamāno   sārayamāno  1-  taṃ  cīvaraṃ  abhinipphādeyya  iccetaṃ  kusalaṃ
no   ce   abhinipphādeyya   catukkhattuṃ   pañcakkhattuṃ   chakkhattuparamaṃ   2-
tuṇhībhūtena    uddissa    ṭhātabbaṃ   catukkhattuṃ   pañcakkhattuṃ   chakkhattuparamaṃ
tuṇhībhūto   uddissa   tiṭṭhamāno   taṃ   cīvaraṃ   abhinipphādeyya   iccetaṃ
kusalaṃ  no  ce  abhinipphādeyya  tato  ce  uttariṃ  vāyamamāno  taṃ cīvaraṃ
abhinipphādeyya   nissaggiyaṃ   pācittiyaṃ   no  ce  abhinipphādeyya  yatassa
cīvaracetāpanaṃ  ābhataṃ  tattha  sāmaṃ  vā  gantabbaṃ  dūto  vā  pāhetabbo
yaṃ   kho   tumhe   āyasmanto   bhikkhuṃ  uddissa  cīvaracetāpanaṃ  pahiṇittha
na  taṃ  tassa  bhikkhuno  kiñci  atthaṃ  anubhoti  yuñjantāyasmanto  sakaṃ  mā
vo sakaṃ vinassāti 3-. Ayaṃ tattha sāmīcīti.



             The Pali Tipitaka in Roman Character Volume 2 page 54-58. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=70&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=70&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=70&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=70&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=70              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4247              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4247              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :