ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [469]  30  Tayome  bhikkhave  puggalā santo saṃvijjamānā lokasmiṃ
katame    tayo    avakujjapañño    puggalo    ucchaṅgapañño    puggalo
puthupañño   puggalo   .   katamo   ca   bhikkhave  avakujjapañño  puggalo
idha   bhikkhave   ekacco   puggalo   ārāmaṃ   gantā   hoti  abhikkhaṇaṃ
bhikkhūnaṃ    santike    dhammassavanāya    tassa    bhikkhū   dhammaṃ   desenti
ādikalyāṇaṃ        majjhekalyāṇaṃ       pariyosānakalyāṇaṃ       sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāsenti   so
tasmiṃ   āsane   nisinno   tassā   kathāya   nevādiṃ   manasikaroti   na
majjhaṃ    manasikaroti    na   pariyosānaṃ   manasikaroti   vuṭṭhitopi   tamhā
āsanā   tassā   kathāya  nevādiṃ  manasikaroti  na  majjhaṃ  manasikaroti  na
pariyosānaṃ   manasikaroti   seyyathāpi   bhikkhave   kumbho  nikkujjo  tatra
udakaṃ    āsittaṃ   vivaṭṭati   no   saṇṭhāti   evameva   kho   bhikkhave
idhekacco   puggalo   ārāmaṃ   gantā  hoti  abhikkhaṇaṃ  bhikkhūnaṃ  santike
dhammassavanāya   tassa   bhikkhū  dhammaṃ  desenti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāsenti   so   tasmiṃ   āsane  nisinno  tassā  kathāya
nevādiṃ   manasikaroti   na   majjhaṃ  manasikaroti  na  pariyosānaṃ  manasikaroti
vuṭṭhitopi   tamhā   āsanā   tassā   kathāya   nevādiṃ  manasikaroti  na
majjhaṃ   manasikaroti   na   pariyosānaṃ   manasikaroti   ayaṃ  vuccati  bhikkhave
Avakujjapañño puggalo.
     {469.1}    Katamo    ca    bhikkhave    ucchaṅgapañño   puggalo
idha   bhikkhave   ekacco   puggalo   ārāmaṃ   gantā   hoti  abhikkhaṇaṃ
bhikkhūnaṃ    santike    dhammassavanāya    tassa    bhikkhū   dhammaṃ   desenti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāsenti   so   tasmiṃ  āsane
nisinno   tassā   kathāya   ādimpi   manasikaroti   majjhampi   manasikaroti
pariyosānampi   manasikaroti  vuṭṭhito  1-  tamhā  āsanā  tassā  kathāya
nevādiṃ   manasikaroti   na   majjhaṃ  manasikaroti  na  pariyosānaṃ  manasikaroti
seyyathāpi   bhikkhave   purisassa   ucchaṅge   nānākhajjakāni   ākiṇṇāni
tilā   taṇḍulā   modakā   badarā   so   tamhā   āsanā  vuṭṭhahanto
satisammosā   pakireyya   evameva   kho   bhikkhave  idhekacco  puggalo
ārāmaṃ   gantā   hoti   abhikkhaṇaṃ  bhikkhūnaṃ  santike  dhammassavanāya  tassa
bhikkhū   dhammaṃ   desenti   ādikalyāṇaṃ   majjhekalyāṇaṃ  pariyosānakalyāṇaṃ
sātthaṃ      sabyañjanaṃ      kevalaparipuṇṇaṃ      parisuddhaṃ      brahmacariyaṃ
pakāsenti   so   tasmiṃ   āsane    nisinno   tassā  kathāya  ādimpi
manasikaroti     majjhampi     manasikaroti     pariyosānampi     manasikaroti
vuṭṭhito   tamhā   āsanā   tassā   kathāya   nevādiṃ   manasikaroti  na
majjhaṃ   manasikaroti   na   pariyosānaṃ   manasikaroti   ayaṃ  vuccati  bhikkhave
ucchaṅgapañño puggalo.
     {469.2}    Katamo    ca   bhikkhave   puthupañño   puggalo   idha
bhikkhave    ekacco    puggalo    ārāmaṃ    gantā   hoti   abhikkhaṇaṃ
@Footnote: 1 Po. Ma. Yu. sabbattha vuṭṭhito ca kho.
Bhikkhūnaṃ    santike    dhammassavanāya    tassa    bhikkhū   dhammaṃ   desenti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāsenti   so   tasmiṃ  āsane
nisinno   tassā   kathāya   ādimpi   manasikaroti   majjhampi   manasikaroti
pariyosānampi   manasikaroti   vuṭṭhitopi   tamhā   āsanā  tassā  kathāya
ādimpi   manasikaroti   majjhampi   manasikaroti   pariyosānampi   manasikaroti
seyyathāpi   bhikkhave   kumbho   ukkujjo  tatra  udakaṃ  āsittaṃ  saṇṭhāti
no   vivaṭṭati   evameva   kho   bhikkhave  idhekacco  puggalo  ārāmaṃ
gantā    hoti    abhikkhaṇaṃ    bhikkhūnaṃ    santike   dhammassavanāya   tassa
bhikkhū   dhammaṃ   desenti   ādikalyāṇaṃ   majjhekalyāṇaṃ  pariyosānakalyāṇaṃ
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāsenti
so   tasmiṃ   āsane   nisinno   tassā   kathāya   ādimpi  manasikaroti
majjhampi    manasikaroti    pariyosānampi   manasikaroti   vuṭṭhitopi   tamhā
āsanā   tassā   kathāya   ādimpi   manasikaroti   majjhampi   manasikaroti
pariyosānampi   manasikaroti   ayaṃ  vuccati  bhikkhave  puthupañño  puggalo .
Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.
         Avakujjapañño puriso          dummedho avicakkhaṇo
         abhikkhaṇaṃpi ce hoti               gantā bhikkhūna 1- santike
         ādiṃ kathāya majjhañca            pariyosānañca tādiso
         uggahetuṃ na sakkoti             paññā hissa na vijjati.
@Footnote: 1 Po. Yu. bhikkhūnaṃ.
         Ucchaṅgapañño puriso          seyyo etena vuccati
         abhikkhaṇaṃpi ce hoti               gantā bhikkhūna santike
         ādiṃ kathāya majjhañca            pariyosānañca tādiso
         nisinno āsane tasmiṃ           uggahetvāna byañjanaṃ
         vuṭṭhito nappajānāti           gahitaṃ hissa 1- mussati.
         Puthupañño ca puriso             seyyo etena 2- vuccati
         abhikkhaṇaṃpi ce hoti               gantā bhikkhūna santike
         ādiṃ kathāya majjhañca            pariyosānañca tādiso
         nisinno āsane tasmiṃ           uggahetvāna byañjanaṃ
         dhāreti seṭṭhasaṅkappo          abyaggamanaso naro
         dhammānudhammapaṭipanno         dukkhassantakaro siyāti.
                    Puggalavaggo tatiyo.
                        Tassuddānaṃ
         saviṭṭhagilānasaṅkhārā            bahukārā vajirena ca
         sevijīgucchagūthabhāṇī               andho ca avakujjitāti.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 20 page 164-167. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=469&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=469&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=469&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=469&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=469              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2434              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2434              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :