ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [474]   35   Ekaṃ   samayaṃ   bhagavā  āḷaviyaṃ  viharati  gomagge
siṃsapāvane  paṇṇasanthare  3-  .  athakho  hatthako  āḷavako  jaṅghāvihāraṃ
anucaṅkamamāno   anuvicaramāno   addasa   bhagavantaṃ   gomagge  siṃsapāvane
paṇṇasanthare    4-    nisinnaṃ    disvāna   yena   bhagavā   tenupasaṅkami
@Footnote: 1-2 Ma. mohajañcāpaviddasu. 3-4 Yu. paṇṇasanthāre. ito  paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page174.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho hatthako āḷavako bhagavantaṃ etadavoca kacci bhante bhagavā sukhamasayitthāti . evaṃ kumāra sukhamasayitthaṃ ye ca pana loke sukhaṃ senti ahaṃ tesaṃ aññataroti . sītā bhante hemantikā ratti antaraṭṭhako himapātasamayo kharā gokaṇṭakahatā bhūmi tanuko paṇṇasantharo viraḷāni rukkhassa pattāni sītāni kāsāyāni vatthāni sīto ca verambavāto vātīti 1-. {474.1} Atha ca pana bhagavā evamāha evaṃ kumāra sukhamasayitthaṃ ye ca pana loke sukhaṃ senti ahaṃ tesaṃ aññataroti. Tenahi kumāra taṃyevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi kumāra idhassa gahapatissa vā gahapatiputtassa vā kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phusitaggaḷaṃ pihitavātapānaṃ tatrassa pallaṅko goṇakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakupadhāno telappadīpo cettha jhāyeyya catasso [2]- pajāpatiyo [3]- manāpamanāpena paccupaṭṭhitā assu taṃ kiṃ maññasi kumāra sukhaṃ vā so sayeyya no vā kathaṃ vā te ettha hotīti. Sukhaṃ so bhante sayeyya ye ca [4]- loke sukhaṃ senti so tesaṃ aññataroti. Taṃ kiṃ maññasi kumāra apinu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ rāgajā pariḷāhā kāyikā vā cetasikā vā yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti. Evaṃ bhante. @Footnote: 1 Ma. vāyati. Yu. vāti. 2-3 Yu. casaddo atthi. 4 Ma. Yu. ca pana.

--------------------------------------------------------------------------------------------- page175.

{474.2} Yehi kho so kumāra gahapati vā gahapatiputto vā rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya so rāgo tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo tasmāhaṃ sukhamasayitthaṃ . taṃ kiṃ maññasi kumāra apinu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ dosajā pariḷāhā .pe. mohajā pariḷāhā kāyikā vā cetasikā vā yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti . evaṃ bhante . yehi kho so kumāra gahapati vā gahapatiputto vā mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo tasmāhaṃ sukhamasayitthanti. Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto yo na lippati kāmesu sītibhūto nirūpadhi sabbā āsattiyo chetvā vineyya hadaye daraṃ upasanto sukhaṃ seti santiṃ pappuyya cetasoti.


             The Pali Tipitaka in Roman Character Volume 20 page 173-175. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=474&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=474&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=474&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=474&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=474              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2946              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2946              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :