[567] 128 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . Athakho hatthako devaputto abhikkantāya rattiyā
abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavato purato ṭhassāmīti osīdati 2-
saṃsīdati na sakkoti saṇṭhātuṃ seyyathāpi nāma sappi vā telaṃ vā
vālikāya 3- āsittaṃ osīdati saṃsīdati na saṇṭhāti evameva hatthako
devaputto bhagavato purato ṭhassāmīti osīdati saṃsīdati na sakkoti
saṇṭhātuṃ . athakho bhagavā hatthakaṃ devaputtaṃ etadavoca oḷārikaṃ
hatthaka attabhāvaṃ abhinimmināhīti . evaṃ bhanteti kho hatthako devaputto
bhagavato paṭissuṇitvā oḷārikaṃ attabhāvaṃ abhinimminitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
{567.1} Ekamantaṃ ṭhitaṃ kho hatthakaṃ devaputtaṃ bhagavā etadavoca
ye te hatthaka dhammā pubbe manussabhūtassa pavattino ahesuṃ
apinu te te dhammā etarahi pavattinoti ye ca me bhante [4]-
dhammā pubbe manussabhūtassa pavattino ahesuṃ te ca me
dhammā etarahi pavattino ye ca me bhante dhammā pubbe
@Footnote: 1 Ma. Yu. yaṃ kapilavatthumhā pakkāmi . 2 Po. Ma. osīdati meva saṃsīdatimeva. Yu.
@osīdati ceva saṃsīdati ceva. ito paraṃ īdisameva. 3 Ma. vālukāya. 4 Po. Yu. bhagavā.
Manussabhūtassa nappavattino ahesuṃ te ca me dhammā etarahi pavattino
seyyathāpi bhante bhagavā etarahi ākiṇṇo viharati bhikkhūhi bhikkhunīhi
upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi
evameva kho ahaṃ bhante ākiṇṇo viharāmi devaputtehi dūratopi
bhante devaputtā āgacchanti hatthakassa devaputtassa santike dhammaṃ
sossāmāti tiṇṇāhaṃ bhante dhammānaṃ atitto appaṭivāṇo kālakato
katamesaṃ tiṇṇaṃ bhagavato ahaṃ bhante dassanassa 1- atitto appaṭivāṇo
kālakato saddhammassavanassāhaṃ bhante atitto appaṭivāṇo kālakato
saṅghassāhaṃ bhante upaṭṭhānassa atitto appaṭivāṇo kālakato imesaṃ
kho ahaṃ bhante tiṇṇaṃ dhammānaṃ atitto appaṭivāṇo kālakatoti.
Bhagavato 2- dassanassa titti addhā kudācanaṃ
saṅghassa upaṭṭhānassa saddhammassavanassa ca.
Adhisīlaṃ sikkhamāno saddhammassavane rato
tiṇṇaṃ dhammānamatitto hatthako avihaṃ gatoti.
The Pali Tipitaka in Roman Character Volume 20 page 359-360.
http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=567&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=567&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=567&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=567&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=567
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6196
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6196
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com