ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [567]   128   Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme . Athakho hatthako devaputto abhikkantāya rattiyā
abhikkantavaṇṇo    kevalakappaṃ    jetavanaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavato   purato   ṭhassāmīti  osīdati  2-
saṃsīdati   na   sakkoti  saṇṭhātuṃ  seyyathāpi  nāma  sappi  vā  telaṃ  vā
vālikāya  3-  āsittaṃ  osīdati  saṃsīdati  na  saṇṭhāti  evameva  hatthako
devaputto   bhagavato   purato   ṭhassāmīti   osīdati  saṃsīdati  na  sakkoti
saṇṭhātuṃ   .   athakho   bhagavā   hatthakaṃ  devaputtaṃ  etadavoca  oḷārikaṃ
hatthaka  attabhāvaṃ  abhinimmināhīti  .  evaṃ  bhanteti kho hatthako devaputto
bhagavato      paṭissuṇitvā     oḷārikaṃ     attabhāvaṃ     abhinimminitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
     {567.1}  Ekamantaṃ  ṭhitaṃ  kho  hatthakaṃ  devaputtaṃ bhagavā etadavoca
ye   te   hatthaka   dhammā   pubbe   manussabhūtassa   pavattino   ahesuṃ
apinu  te  te  dhammā  etarahi  pavattinoti  ye  ca  me  bhante [4]-
dhammā    pubbe    manussabhūtassa    pavattino   ahesuṃ   te   ca   me
dhammā    etarahi   pavattino   ye   ca   me   bhante  dhammā  pubbe
@Footnote: 1 Ma. Yu. yaṃ kapilavatthumhā pakkāmi .  2 Po. Ma. osīdati meva saṃsīdatimeva. Yu.
@osīdati ceva saṃsīdati ceva. ito paraṃ īdisameva. 3 Ma. vālukāya. 4 Po. Yu. bhagavā.

--------------------------------------------------------------------------------------------- page360.

Manussabhūtassa nappavattino ahesuṃ te ca me dhammā etarahi pavattino seyyathāpi bhante bhagavā etarahi ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi evameva kho ahaṃ bhante ākiṇṇo viharāmi devaputtehi dūratopi bhante devaputtā āgacchanti hatthakassa devaputtassa santike dhammaṃ sossāmāti tiṇṇāhaṃ bhante dhammānaṃ atitto appaṭivāṇo kālakato katamesaṃ tiṇṇaṃ bhagavato ahaṃ bhante dassanassa 1- atitto appaṭivāṇo kālakato saddhammassavanassāhaṃ bhante atitto appaṭivāṇo kālakato saṅghassāhaṃ bhante upaṭṭhānassa atitto appaṭivāṇo kālakato imesaṃ kho ahaṃ bhante tiṇṇaṃ dhammānaṃ atitto appaṭivāṇo kālakatoti. Bhagavato 2- dassanassa titti addhā kudācanaṃ saṅghassa upaṭṭhānassa saddhammassavanassa ca. Adhisīlaṃ sikkhamāno saddhammassavane rato tiṇṇaṃ dhammānamatitto hatthako avihaṃ gatoti.


             The Pali Tipitaka in Roman Character Volume 20 page 359-360. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=567&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=567&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=567&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=567&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=567              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6196              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6196              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :