ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [568]  129  Ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ   viharati  isipatane
migadāye   .  athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
bārāṇasiṃ  piṇḍāya  pāvisi  .  addasā  kho  bhagavā  goyogamilakkhasmiṃ 3-
piṇḍāya   caramāno   aññataraṃ   bhikkhuṃ  rittassādaṃ  bāhirassādaṃ  muṭṭhassatiṃ
asampajānaṃ   asamāhitaṃ   vibbhantacittaṃ   pākatindriyaṃ   disvā   taṃ   bhikkhuṃ
@Footnote: 1 Yu. dassanāya .  2 Po. Ma. Yu. nāhaṃ bhagavato dassanassa tittimajjhagā kudācanaṃ.
@3 Ma. goyogapilakkhasmiṃ. ito paraṃ īdisameva.
Etadavoca  mā  1-  kho  tvaṃ  bhikkhu  attānaṃ  kaṭuviyamakāsi  taṃ vata bhikkhu
kaṭuviyakataṃ   attānaṃ   āmagandhe   2-   avassutaṃ  makkhikā  nānupatissanti
nānvāssavissantīti  netaṃ  ṭhānaṃ  vijjatīti  .  athakho  so  bhikkhu  bhagavatā
iminā  ovādena  ovadito  saṃvegamāpādīti  .  athakho bhagavā bārāṇasiyaṃ
piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   bhikkhū   āmantesi
idhāhaṃ   bhikkhave   pubbaṇhasamayaṃ   nivāsetvā  pattacīvaramādāya  bārāṇasiṃ
piṇḍāya   pāvisiṃ   addasiṃ   kho  ahaṃ  bhikkhave  goyogamilakkhasmiṃ  piṇḍāya
caramāno   aññataraṃ  bhikkhuṃ  rittassādaṃ  bāhirassādaṃ  muṭṭhassatiṃ  asampajānaṃ
asamāhitaṃ   vibbhantacittaṃ   pākatindriyaṃ   disvā   taṃ   bhikkhuṃ   etadavocaṃ
mā   kho   tvaṃ   bhikkhu  attānaṃ  kaṭuviyamakāsi  taṃ  vata  bhikkhu  kaṭuviyakataṃ
attānaṃ   āmagandhe  avassutaṃ  makkhikā  nānupatissanti  nānvāssavissantīti
netaṃ  ṭhānaṃ  vijjatīti  athakho  so  bhikkhave  bhikkhu  mayā iminā ovādena
ovadito saṃvegamāpādīti.
     {568.1}   Evaṃ   vutte   aññataro  bhikkhu  bhagavantaṃ  etadavoca
kinnukho   bhante   kaṭuviyaṃ   ko  āmagandho  kā  makkhikāti  .  abhijjhā
kho    bhikkhu    kaṭuviyaṃ    byāpādo    āmagandho   pāpakā   akusalā
vitakkā   makkhikā   taṃ   vata   bhikkhu   kaṭuviyakataṃ   attānaṃ   āmagandhe
avassutaṃ    makkhikā    nānupatissanti   nānvāssavissantīti   netaṃ   ṭhānaṃ
vijjatīti.
         Aguttaṃ cakkhusotasmiṃ           indriyesu asaṃvutaṃ
@Footnote: 1 Yu. bhikkhu bhikkhu mā kho tvaṃ. ito paraṃ īdisameva .  2 Ma. āmagandhena. ito
@paraṃ īdisameva.
         Makkhikānupatissanti            saṅkappā rāganissitā.
         Kaṭuviyakato bhikkhu                 āmagandhe avassuto
         ārakā hoti nibbānā       vighātasseva bhāgavā.
         Gāme vā yadi vā raññe       aladdhā samamattano 1-
         care 2- bālo dummedho      makkhikāhi purakkhato.
         Ye ca sīlena sampannā         paññāyūpasame ratā
         upasantā sukhaṃ senti           nāsayitvāna makkhikāti.



             The Pali Tipitaka in Roman Character Volume 20 page 360-362. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=568&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=568&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=568&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=568&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=568              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6262              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6262              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :