ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

page380.

Paṇṇāsakāsaṅgahitā suttantā [596] 157 Tisso imā bhikkhave paṭipadā katamā tisso āgāḷhā paṭipadā nijjhāmā paṭipadā majjhimā paṭipadā . katamā ca bhikkhave āgāḷhā paṭipadā idha bhikkhave ekacco evaṃvādī hoti evaṃdiṭṭhi natthi kāmesu dosoti so kāmesu pātabyataṃ āpajjati ayaṃ vuccati bhikkhave āgāḷhā paṭipadā . katamā ca bhikkhave nijjhāmā paṭipadā idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano 1- na ehibhadantiko na tiṭṭhabhadantiko nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā paṭiggaṇhāti na elakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī 2- na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thūsodakaṃ pivati so ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko ... sattāgāriko vā hoti sattālopiko ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti ... sattahipi dattīhi yāpeti ekāhikampi āhāraṃ āhāreti dvīhikampi āhāraṃ āhāreti ... Sattāhikampi āhāraṃ āhāreti iti evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati {596.1} so sākabhakkhopi hoti sāmākabhakkhopi hoti nivārabhakkhopi hoti daddulabhakkhopi hoti haṭabhakkhopi @Footnote: 1 Ma. hatthāpalekhano . 2 Yu. saṇḍacārinī.

--------------------------------------------------------------------------------------------- page381.

Hoti kaṇabhakkhopi hoti ācāmabhakkhopi hoti piññākabhakkhopi hoti tiṇabhakkhopi hoti gomayabhakkhopi hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī so sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭakānipi dhāreti ajinānipi dhāreti ajinakkhipampi dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vālakambalampi dhāreti ulūkapakkhampi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubbhaṭṭhakopi hoti āsanapaṭikkhitto ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti sāyatatiyakampi 1- udakorohaṇānuyogamanuyutto viharati iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati ayaṃ vuccati bhikkhave nijjhāmā paṭipadā. {596.2} Katamā ca bhikkhave majjhimā paṭipadā idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu ... citte ... Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ vuccati bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadāti. [597] 158 Tisso imā bhikkhave paṭipadā katamā tisso āgāḷhā paṭipadā nijjhāmā paṭipadā majjhimā paṭipadā . katamā ca bhikkhave āgāḷhā paṭipadā .pe. Ayaṃ vuccati bhikkhave āgāḷhā paṭipadā. @Footnote: 1 Po. Yu. sāyaṃ tatiyakampi.

--------------------------------------------------------------------------------------------- page382.

Katamā ca bhikkhave nijjhāmā paṭipadā .pe. ayaṃ vuccati bhikkhave nijjhāmā paṭipadā. {597.1} Katamā ca bhikkhave majjhimā paṭipadā idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati {597.2} uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ... chandasamādhipadhānasaṅkhāra- samannāgataṃ iddhipādaṃ bhāveti viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ... saddhindriyaṃ bhāveti viriyindriyaṃ bhāveti satindriyaṃ bhāveti samādhindriyaṃ bhāveti paññindriyaṃ bhāveti ... saddhābalaṃ bhāveti viriyabalaṃ bhāveti satibalaṃ bhāveti samādhibalaṃ bhāveti paññābalaṃ bhāveti ... satisambojjhaṅgaṃ bhāveti dhammavicayasambojjhaṅgaṃ bhāveti viriyasambojjhaṅgaṃ bhāveti pītisambojjhaṅgaṃ bhāveti passaddhisambojjhaṅgaṃ bhāveti samādhisambojjhaṅgaṃ bhāveti upekkhāsambojjhaṅgaṃ bhāveti ... sammādiṭṭhiṃ bhāveti sammāsaṅkappaṃ bhāveti sammāvācaṃ bhāveti sammākammantaṃ

--------------------------------------------------------------------------------------------- page383.

Bhāveti sammāājīvaṃ bhāveti sammāvāyāmaṃ bhāveti sammāsatiṃ bhāveti sammāsamādhiṃ bhāveti ayaṃ vuccati bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadāti. [598] 159 Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi tīhi attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti pāṇātipāte ca samanuñño hoti imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi tīhi attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti pāṇātipātā veramaṇiyā ca samanuñño hoti .pe. attanā ca adinnādāyī hoti parañca adinnādāne samādapeti adinnādāne ca samanuñño hoti ... Attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti adinnādānā veramaṇiyā ca samanuñño hoti ... attanā ca kāmesu micchācārī hoti parañca kāmesu micchācāre samādapeti kāmesu micchācāre ca samanuñño hoti ... attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti kāmesu micchācārā veramaṇiyā ca samanuñño hoti {598.1} ... attanā ca musāvādī hoti parañca musāvāde samādapeti musāvāde ca samanuñño hoti ... attanā ca musāvādā paṭivirato hoti parañca

--------------------------------------------------------------------------------------------- page384.

Musāvādā veramaṇiyā samādapeti musāvādā veramaṇiyā ca samanuñño hoti ... attanā ca pisuṇavāco hoti parañca pisuṇāya vācāya samādapeti pisuṇāya vācāya ca samanuñño hoti ... Attanā ca pisuṇāya vācāya paṭivirato hoti parañca pisuṇāya vācāya veramaṇiyā samādapeti pisuṇāya vācāya veramaṇiyā ca samanuñño hoti ... attanā ca pharusavāco hoti parañca pharusāya vācāya samādapeti pharusāya vācāya ca samanuñño hoti ... attanā ca pharusāya vācāya paṭivirato hoti parañca pharusāya vācāya veramaṇiyā samādapeti pharusāya vācāya veramaṇiyā ca samanuñño hoti ... attanā ca samphappalāpī hoti ... parañca samphappalāpe samādapeti samphappalāpe ca samanuñño hoti ... attanā ca samphappalāpā paṭivirato hoti parañca samphappalāpā veramaṇiyā samādapeti samphappalāpā veramaṇiyā ca samanuñño hoti {598.2} ... attanā ca abhijjhālu hoti parañca abhijjhāya samādapeti abhijjhāya ca samanuñño hoti ... attanā ca anabhijjhālu hoti parañca anabhijjhāya samādapeti anabhijjhāya ca samanuñño hoti ... attanā ca byāpannacitto hoti parañca byāpāde samādapeti byāpāde ca samanuñño hoti ... attanā ca abyāpannacitto hoti parañca abyāpāde samādapeti abyāpāde ca samanuñño hoti ... attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti micchādiṭṭhiyā ca samanuñño hoti

--------------------------------------------------------------------------------------------- page385.

... Attanā ca sammādiṭṭhito hoti parañca sammādiṭṭhiyā samādapeti sammādiṭṭhiyā ca samanuñño hoti . imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [599] 160 Rāgassa bhikkhave abhiññāya tayo dhammā bhāvetabbā katame tayo suññato samādhi animitto samādhi appaṇihito samādhi rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā . Rāgassa bhikkhave pariññāya .pe. parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime tayo dhammā bhāvetabbā . Dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sātheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime tayo dhammā bhāvetabbāti 1-. Tikanipāto niṭṭhito. ---------- @Footnote: 1 Ma. Yu. idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. @Yu. ekanipāti ca dkanipāti ca tikanipāti ca samatti. @ aṅguttaranikāyavare sabbañañutaparamavisuddhadassanā nipātā ekādasā yeva @ pavattitā uddānato te nisāmetha ādito. @ Ma. tassuddānaṃ @ rāgaṃ dosañca mohañca kodhūpanāhapañcamaṃ @ makkhapaḷāsaissā ca macchariyamāyāsāṭheyyā @ thambhasārambhamānañca atimānamadassa ca @ pamādā sattarasa vuttā rāgapeyyā sanissitā @ ete sopammayuttena āpādena abhiññāya @ pariññāya parikkhayā pahānakkhayabbayena @ virāganirodhacāgaṃ paṭinisasagge ime dasa @ suññato animitto ca appaṇihito ca tayo @ samādhimūlakā peyyā- lesupi vavatthitā cāti @ tikanipātapāli niṭṭhitā


             The Pali Tipitaka in Roman Character Volume 20 page 380-385. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=596&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=596&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=596&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=596&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=596              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6388              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6388              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :