ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [599]  160  Rāgassa  bhikkhave  abhiññāya tayo dhammā bhāvetabbā
katame   tayo   suññato   samādhi   animitto  samādhi  appaṇihito  samādhi
rāgassa  bhikkhave  abhiññāya  ime  tayo  dhammā  bhāvetabbā . Rāgassa
bhikkhave  pariññāya  .pe.  parikkhayāya  pahānāya  khayāya  vayāya virāgāya
nirodhāya   cāgāya   paṭinissaggāya  ime  tayo  dhammā  bhāvetabbā .
Dosassa   mohassa   kodhassa   upanāhassa   makkhassa   paḷāsassa  issāya
macchariyassa  māyāya  sātheyyassa  thambhassa  sārambhassa  mānassa atimānassa
madassa   pamādassa   abhiññāya   pariññāya   parikkhayāya  pahānāya  khayāya
vayāya   virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  tayo  dhammā
bhāvetabbāti 1-.
                   Tikanipāto  niṭṭhito.
                      ----------
@Footnote: 1 Ma. Yu. idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
@Yu. ekanipāti ca dkanipāti ca tikanipāti ca samatti.
@    aṅguttaranikāyavare sabbañañutaparamavisuddhadassanā nipātā ekādasā yeva
@    pavattitā uddānato te nisāmetha ādito.
@                     Ma. tassuddānaṃ
@       rāgaṃ dosañca mohañca      kodhūpanāhapañcamaṃ
@       makkhapaḷāsaissā ca          macchariyamāyāsāṭheyyā
@       thambhasārambhamānañca        atimānamadassa ca
@       pamādā sattarasa vuttā     rāgapeyyā sanissitā
@       ete sopammayuttena         āpādena abhiññāya
@       pariññāya parikkhayā          pahānakkhayabbayena
@       virāganirodhacāgaṃ                paṭinisasagge ime dasa
@       suññato animitto ca        appaṇihito ca tayo
@       samādhimūlakā peyyā-         lesupi vavatthitā cāti
@                  tikanipātapāli niṭṭhitā


             The Pali Tipitaka in Roman Character Volume 20 page 385. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=599&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=599&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=599&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=599&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=599              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6388              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6388              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :