ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [99]   Ajjhattikaṃ   bhikkhave   aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   anatthāya   saṃvattati  yathayidaṃ  bhikkhave
pamādo pamādo bhikkhave mahato anatthāya saṃvattatīti.
     [100]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   atthāya   saṃvattati   yathayidaṃ  bhikkhave
appamādo appamādo bhikkhave mahato atthāya saṃvattatīti.
     [101]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   anatthāya   saṃvattati  yathayidaṃ  bhikkhave
kosajjaṃ kosajjaṃ bhikkhave mahato anatthāya saṃvattatīti.
     [102]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   atthāya   saṃvattati   yathayidaṃ  bhikkhave
viriyārambho viriyārambho bhikkhave mahato atthāya saṃvattatīti.
     [103]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Mahicchatā bhikkhave mahato anatthāya saṃvattatīti.
     [104]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
@Footnote: 1 Ma. Yu. pamādādivaggo.

--------------------------------------------------------------------------------------------- page22.

Samanupassāmi .pe. Appicchatā bhikkhave mahato atthāya saṃvattatīti. [105] Ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgaṃpi samanupassāmi .pe. Asantuṭṭhitā bhikkhave mahato anatthāya saṃvattatīti. [106] Ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgaṃpi samanupassāmi .pe. Santuṭṭhitā bhikkhave mahato atthāya saṃvattatīti. [107] Ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgaṃpi samanupassāmi .pe. ayoniso manasikāro bhikkhave mahato anatthāya saṃvattatīti. [108] Ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgaṃpi samanupassāmi .pe. Yoniso manasikāro bhikkhave mahato atthāya saṃvattatīti. [109] Ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgaṃpi samanupassāmi .pe. Asampajaññaṃ bhikkhave mahato anatthāya saṃvattatīti. [110] Ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgaṃpi samanupassāmi .pe. Sampajaññaṃ bhikkhave mahato atthāya saṃvattatīti. [111] Bāhiraṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgaṃpi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave pāpamittatā pāpamittatā bhikkhave mahato anatthāya saṃvattatīti. [112] Bāhiraṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgaṃpi samanupassāmi yaṃ evaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave kalyāṇamittatā kalyāṇamittatā bhikkhave mahato atthāya saṃvattatīti.

--------------------------------------------------------------------------------------------- page23.

[113] Ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgaṃpi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ ananuyogo kusalānaṃ dhammānaṃ anuyogo bhikkhave akusalānaṃ dhammānaṃ ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatīti. [114] Ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgaṃpi samanupassāmi yaṃ evaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ anuyogo bhikkhave kusalānaṃ dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatīti. [115] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati yathayidaṃ bhikkhave pamādo pamādo bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. [116] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati yathayidaṃ bhikkhave appamādo appamādo bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. [117] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati yathayidaṃ bhikkhave kosajjaṃ kosajjaṃ bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. [118] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yo

--------------------------------------------------------------------------------------------- page24.

Evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati yathayidaṃ bhikkhave viriyārambho viriyārambho bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. [119] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Mahicchatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. [120] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Appicchatā bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. [121] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Asantuṭṭhitā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. [122] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Santuṭṭhitā bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. [123] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Ayoniso manasikāro bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. [124] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Yoniso manasikāro bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. [125] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Asampajaññaṃ bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. [126] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe.

--------------------------------------------------------------------------------------------- page25.

Sampajaññaṃ bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. [127] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Pāpamittatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. [128] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Kalyāṇamittatā bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. [129] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Anuyogo bhikkhave akusalānaṃ dhammānaṃ ananuyogo kusalānaṃ dhammānaṃ saddhammassa sammosāya antaradhānāya saṃvattatīti. [130] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ anuyogo bhikkhave kusalānaṃ dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. 1- Vaggo dasamo.


             The Pali Tipitaka in Roman Character Volume 20 page 21-25. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=99&items=32&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=99&items=32&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=99&items=32&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=99&items=32&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=99              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1783              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1783              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :