ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [100]  Athakho  potaliyo  paribbājako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ nisinnaṃ kho potaliyaṃ paribbājakaṃ
bhagavā etadavoca
     {100.1}   cattārome   potaliya   puggalā  santo  saṃvijjamānā
lokasmiṃ    katame    cattāro    idha    potaliya   ekacco   puggalo
avaṇṇārahassa    avaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena   no
ca   kho   vaṇṇārahassa   vaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ  kālena
idha   pana   potaliya   ekacco   puggalo   vaṇṇārahassa  vaṇṇaṃ  bhāsitā
hoti   bhūtaṃ  tacchaṃ  kālena  no  ca  kho  avaṇṇārahassa  avaṇṇaṃ  bhāsitā
hoti   bhūtaṃ  tacchaṃ  kālena  idha  pana  potaliya  ekacco  puggalo  neva
avaṇṇārahassa   avaṇṇaṃ   bhāsitā   hoti  bhūtaṃ  tacchaṃ  kālena  nopi  1-
vaṇṇārahassa   vaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena  idha  pana
potaliya   ekacco   puggalo   avaṇṇārahassa  ca  avaṇṇaṃ  bhāsitā  hoti
bhūtaṃ   tacchaṃ   kālena   vaṇṇārahassa   ca   vaṇṇaṃ   bhāsitā   hoti  bhūtaṃ
tacchaṃ  kālena  .  ime  kho potaliya cattāro puggalā santo saṃvijjamānā
lokasmiṃ   imesaṃ  kho  potaliya  catunnaṃ  puggalānaṃ  katamo  te   puggalo
khamati   abhikkantataro   ca  paṇītataro  cāti  .  cattārome  bho  gotama
@Footnote: 1 Ma. no ca. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page132.

Puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bho gotama ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. {100.2} Ime kho bho gotama cattāro puggalā santo saṃvijjamānā lokasmiṃ imesaṃ kho bho gotama catunnaṃ puggalānaṃ yvāyaṃ puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu abhikkantā hesā bho gotama yadidaṃ upekkhāti. {100.3} Cattārome potaliya puggalā santo saṃvijjamānā lokasmiṃ katame cattāro .pe. ime kho potaliya cattāro puggalā santo saṃvijjamānā lokasmiṃ imesaṃ kho potaliya catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā

--------------------------------------------------------------------------------------------- page133.

Hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu abhikkantā hesā potaliya yadidaṃ tatra 1- tatra kālaññutāti. {100.4} Cattārome bho gotama puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bho gotama ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ime kho bho gotama cattāro puggalā santo saṃvijjamānā lokasmiṃ imesaṃ kho bho gotama catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu abhikkantā hesā bho gotama yadidaṃ tatra @Footnote: 1 Ma. Yu. tattha tattha.

--------------------------------------------------------------------------------------------- page134.

Tatra kālaññutā abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Asuravaggo pañcamo. Tassuddānaṃ asuro tayo samādhī chalāvātena pañcamaṃ rāgānaṃ santi attahitāya sikkhā potaliyena cāti. Dutiyo paṇṇāsako niṭṭhito. ----------------


             The Pali Tipitaka in Roman Character Volume 21 page 131-134. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=100&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=100&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=100&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=100&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=100              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8508              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8508              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :