ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [287]  16  Ekaṃ  samayaṃ  bhagavā  bhaggesu  viharati suṃsumāragīre 2-
@Footnote: 1 Yu. etthantare .pe. iti atthi .  2 Ma. susumāragire.

--------------------------------------------------------------------------------------------- page330.

Bhesakaḷāvane migadāye . tena kho pana samayena nakulapitā gahapati ābādhiko hoti dukkhito bāḷhagilāno . atha kho nakulamātā gahapatānī nakulapitaraṃ gahapatī etadavoca mā kho tvaṃ gahapati sāpekkho 1- kālamakāsi dukkhā gahapati sāpekkhassa kālakiriyā garahitā ca bhagavatā sāpekkhassa kālakiriyā siyā kho pana te gahapati evamassa nakulamātā gahapatānī mamaccayena na sakkhissati 2- dārake posetuṃ gharāvāsaṃ saṇṭharitunti 3- na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ kusalāhaṃ gahapati kappāsaṃ kantituṃ veṇiṃ olikhituṃ sakkomahaṃ gahapati tavaccayena dārake posetuṃ gharāvāsaṃ saṇṭharituṃ tasmā tiha tvaṃ gahapati mā sāpekkho kālamakāsi dukkhā gahapati sāpekkhassa kālakiriyā garahitā ca bhagavatā sāpekkhassa kālakiriyā siyā kho pana te gahapati evamassa nakulamātā gahapatānī mamaccayena aññaṃ bhattāraṃ 4- gamissatīti na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ {287.1} tvañceva kho gahapati jānāsi ahañca yathā 5- soḷasavassāni gahaṭṭhabrahmacariyaṃ 6- samāciṇṇaṃ tasmā tiha tvaṃ gahapati mā sāpekkho kālamakāsi dukkhā gahapati sāpekkhassa kālakiriyā garahitā ca bhagavatā sāpekkhassa kālakiriyā siyā kho pana te gahapati evamassa nakulamātā gahapatānī mamaccayena na dassanakāmā bhavissati bhagavato na dassanakāmā bhikkhusaṅghassāti na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ {287.2} ahaṃ hi gahapati [7]- dassanakāmatarā ca bhavissāmi bhagavato @Footnote: 1 Ma. Yu. sāpe ... . 2 Ma. na nakulamātā .. sakkhissati. Yu. na sakkoti. @3 Ma. sandharitunti. Yu. santharitunti . 4 Ma. Yu. gharaṃ . 5 Ma. yaṃ no. @Yu. yathā no . 6 Ma. Yu. gahaṭṭhakaṃ brahmacariyaṃ . 7 Ma. Yu. tavaccayena.

--------------------------------------------------------------------------------------------- page331.

Dassanakāmatarā ca bhikkhusaṅghassa tasmā tiha tvaṃ gahapati mā sāpekkho kālamakāsi dukkhā gahapati sāpekkhassa kālakiriyā garahitā ca bhagavatā sāpekkhassa kālakiriyā siyā kho pana te gahapati evamassa na nakulamātā gahapatānī mamaccayena sīlesu 1- paripūrakārinīti na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ {287.3} yāvatā kho gahapati tassa bhagavato sāvikā gihī odātavasanā sīlesu paripūrakāriniyo ahantāsaṃ aññatarā yassa kho panassa kaṅkhā vā vimati vā ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati suṃsumāragīre 2- bhesakaḷāvane migadāye taṃ bhagavantaṃ upasaṅkamitvā pucchatu tasmā tiha tvaṃ gahapati mā sāpekkho kālamakāsi dukkhā gahapati sāpekkhassa kālakiriyā garahitā ca bhagavatā sāpekkhassa kālakiriyā siyā kho pana te gahapati evamassa na nakulamātā gahapatānī lābhinī ajjhattañcetosamathassāti na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ {287.4} yāvatā kho gahapati tassa bhagavato sāvikā gihī odātavasanā lābhiniyo ajjhattañcetosamathassa ahantāsaṃ aññatarā yassa kho panassa kaṅkhā vā vimati vā ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati suṃsumāragīre bhesakaḷāvane migadāye taṃ bhagavantaṃ upasaṅkamitvā pucchatu tasmā tiha tvaṃ gahapati mā sāpekkho kālamakāsi dukkhā gahapati sāpekkhassa kālakiriyā garahitā ca bhagavatā sāpekkhassa kālakiriyā siyā kho pana te gahapati evamassa na @Footnote: 1 Yu. nakulamātā .. na sīlesu ... . 2 Ma. susumāratire. Yu. suṃsumāratire.

--------------------------------------------------------------------------------------------- page332.

Nakulamātā gahapatānī imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane viharatīti na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ {287.5} yāvatā kho gahapati tassa bhagavato sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane viharantiyo 1- ahantāsaṃ aññatarā yassa kho panassa kaṅkhā vā vimati vā ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati suṃsumāragīre bhesakaḷāvane migadāye taṃ bhagavantaṃ upasaṅkamitvā pucchatu tasmā tiha tvaṃ gahapati mā sāpekkho kālamakāsi dukkhā gahapati sāpekkhassa kālakiriyā garahitā ca bhagavatā sāpekkhassa kālakiriyāti. {287.6} Atha kho nakulapituno gahapatissa nakulamātāya 2- gahapatāniyā iminā ovādena ovadiyamānassa so ābādho ṭhānaso paṭippassambhi vuṭṭhahi ca nakulapitā gahapati tamhā ābādhā tathā pahīno ca pana nakulapituno gahapatissa so ābādho ahosi atha kho nakulapitā gahapati gilānā vuṭṭhitova 3- aciravuṭṭhito gelaññā daṇḍamolubbha yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ bhagavā etadavoca lābhā te gahapati suladdhaṃ te gahapati yassa te @Footnote: 1 Po. Ma. viharanti . 2 Ma. Yu. nakulamātarā . 3 Ma. Yu. vasaddo natthi.

--------------------------------------------------------------------------------------------- page333.

Nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā yāvatā kho gahapati mama sāvikā gihī odātavasanā sīlesu paripūrakāriniyo nakulamātā gahapatānī tāsaṃ aññatarā yāvatā kho gahapati mama sāvikā gihī odātavasanā lābhiniyo ajjhattañcetosamathassa nakulamātā gahapatānī tāsaṃ aññatarā yāvatā kho gahapati mama sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane viharantiyo 1- nakulamātā gahapatānī tāsaṃ aññatarā lābhā te gahapati suladdhaṃ te gahapati yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikāti.


             The Pali Tipitaka in Roman Character Volume 22 page 329-333. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=287&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=287&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=287&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=287&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=287              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2367              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2367              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :