ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [288]   17   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa     ārāme    .    atha   kho   bhagavā   sāyaṇhasamayaṃ
paṭisallānā       vuṭṭhito       yenupaṭṭhānasālā        tenupasaṅkami
upasaṅkamitvā    paññatte    āsane    nisīdi    .   āyasmāpi   kho
sārīputto    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito   yenupaṭṭhānasālā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Āyasmāpi    kho    mahāmoggallāno   āyasmāpi   kho   mahākassapo
āyasmāpi   kho  mahākaccāno  2-  āyasmāpi  kho  mahākoṭṭhiko  3-
āyasmāpi     kho     mahācundo    āyasmāpi    kho    mahākappino
āyasmāpi    kho   anuruddho   āyasmāpi   kho   revato   āyasmāpi
@Footnote: 1 Ma. viharanti .  2 Po. Ma. kaccāyano .  3 Yu. mahākoṭṭhito.

--------------------------------------------------------------------------------------------- page334.

Kho ānando sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmetvā uṭṭhāyāsanā vihāraṃ pāvisi . tepi kho āyasmanto acirapakkantassa bhagavato uṭṭhāyāsanā yathāvihāraṃ agamaṃsu. {288.1} Ye pana tattha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ te yāva suriyassuggamanā 1- kākacchamānā supiṃsu. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena te bhikkhū yāva suriyassuggamanā 1- kākacchamāne supante disvā yenupaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā bhikkhū āmantesi {288.2} kahaṃ nu kho bhikkhave sārīputto kahaṃ moggallāno 2- kahaṃ mahākassapo kahaṃ mahākaccāno kahaṃ mahākoṭṭhiko kahaṃ mahācundo kahaṃ mahākappino kahaṃ anuruddho kahaṃ revato kahaṃ ānando kahaṃ nu kho te bhikkhave therā sāvakā gatāti tepi kho bhante āyasmanto acirapakkantassa bhagavato uṭṭhāyāsanā yathāvihāraṃ agamaṃsūti tena no 3- tumhe bhikkhave therā bhikkhū navā 4- yāva suriyassuggamanā kākacchamānā supatha taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā rājā khattiyo muddhāvasitto 5- yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ rajjaṃ kārento janapadassa vā piyo manāpoti no hetaṃ bhante sādhu bhikkhave mayāpi kho etaṃ bhikkhave @Footnote: 1 Ma. sūriyuggamanā . 2 Ma. Yu. mahāmoggallāno . 3 Po. ke nukho. Ma. kena no. @4 Po. navāti. Ma. nāgatāti . 5 Ma. muddhābhisitto.

--------------------------------------------------------------------------------------------- page335.

Neva diṭṭhaṃ na sutaṃ rājā khattiyo muddhāvasitto 1- yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ rajjaṃ kārento janapadassa vā piyo manāpoti {288.3} taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā raṭṭhiko pettaniko 2- senāpatiko 3- gāmagāmaṇiko pūgagāmaṇiko yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ pūgagāmaṇikattaṃ kārento pūgassa vā piyo manāpoti no hetaṃ bhante sādhu bhikkhave mayāpi kho etaṃ bhikkhuve bhikkhave neva diṭṭhaṃ na sutaṃ pūgagāmaṇiko yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ pūgagāmaṇikattaṃ [4]- kārento pūgassa vā piyo manāpoti {288.4} taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā samaṇo vā brāhmaṇo vā yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto indriyesu aguttadvāro bhojane amattaññū jāgariyaṃ ananuyutto avipasasako kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ ananuyutto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantoti no hetaṃ bhante sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ samaṇo vā brāhmaṇo vā yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto indriyesu aguttadvāro bhojane amattaññū jāgariyaṃ ananuyutto avipassako kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ @Footnote: 1 Ma. muddhābhisitto . 2 Po. vettaniko . 3 Po. Yu. senāya senāpatiko @gāmagāmiko . 4 Ma. etthantare vāti dissati.

--------------------------------------------------------------------------------------------- page336.

Ananuyutto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantoti {288.5} tasmā tiha bhikkhave evaṃ sikkhitabbaṃ indriyesu guttadvārā bhavissāma bhojane mattaññuno jāgariyaṃ anuyuttā vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyuttā viharissāmāti evañhi vo bhikkhave sikkhitabbanti.


             The Pali Tipitaka in Roman Character Volume 22 page 333-336. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=288&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=288&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=288&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=288&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=288              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2387              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2387              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :