ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [48]   Pañcimāni   bhikkhave   alabbhanīyāni  ṭhānāni  samaṇena  vā
brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā
lokasmiṃ   katamāni   pañca   jarādhammaṃ   mā  jirīti  3-  alabbhanīyaṃ  ṭhānaṃ
@Footnote: 1 Ma. Yu. suppaṭividdho .  2 Ma. Yu. payatapāṇi. Ma. Yu. sabbatthavāresu jīrīti.

--------------------------------------------------------------------------------------------- page60.

Samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ byādhidhammaṃ mā byādhiyīti ... maraṇadhammaṃ mā miyyīti ... khayadhammaṃ mā khiyīti ... nassanadhammaṃ mā nassīti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ {48.1} assutavato bhikkhave puthujjanassa jarādhammaṃ jīrati so jarādhamme jiṇṇe na iti paṭisañcikkhati na kho mayhevekassa jarādhammaṃ jīrati athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ jarādhammaṃ jīrati ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ kilameyyaṃ parideveyyaṃ urattāḷī 1- kandeyyaṃ sammohaṃ āpajjeyyaṃ bhattampi me 2- nacchādeyya kāyepi dubbaṇṇiyaṃ okkameyya kammantāpi nappavatteyyuṃ amittāpi attamanā assu mittāpi dummanā assūti so jarādhamme jiṇṇe socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃ vuccati bhikkhave assutavā puthujjano viddho savisena sokasallena attānaññeva paritāpeti. {48.2} Puna caparaṃ bhikkhave assutavato puthujjanassa byādhidhammaṃ byādhiyati ... maraṇadhammaṃ miyyati ... khayadhammaṃ khiyati ... Nassanadhammaṃ nassati so nassanadhamme naṭṭhe na iti paṭisañcikkhati na kho mayhevekassa nassanadhammaṃ nassati athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ nassanadhammaṃ nassati ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ kilameyyaṃ parideveyyaṃ urattāḷī @Footnote: 1 Ma. sabbatthavāresu urattāḷiṃ . 2 Po. maṃ.

--------------------------------------------------------------------------------------------- page61.

Kandeyyaṃ sammohaṃ āpajjeyyaṃ bhattampi me nacchādeyya kāyepi dubbaṇṇiyaṃ okkameyya kammantāpi nappavatteyyuṃ amittāpi attamanā assu mittāpi dummanā assūti so nassanadhamme naṭṭhe socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃ vuccati bhikkhave assutavā puthujjano viddho savisena sokasallena attānaññeva paritāpeti. {48.3} Sutavato ca kho bhikkhave ariyasāvakassa jarādhammaṃ jīrati so jarādhamme jiṇṇe iti paṭisañcikkhati na kho mayhevekassa jarādhammaṃ jīrati athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ jarādhammaṃ jīrati . ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ kilameyyaṃ parideveyyaṃ urattāḷī kandeyyaṃ sammohaṃ āpajjeyyaṃ bhattampi me nacchādeyya kāyepi dubbaṇṇiyaṃ okkameyya kammantāpi nappavatteyyuṃ amittāpi attamanā assu mittāpi dummanā assūti so jarādhamme jiṇṇe na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃ vuccati bhikkhave sutavā ariyasāvako abbuhi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaññeva paritāpeti asoko visallo ariyasāvako attānaññeva parinibbāpeti. {48.4} Puna caparaṃ bhikkhave sutavato ariyasāvakassa byādhidhammaṃ byādhiyati ... Maraṇadhammaṃ miyyati ... Khayadhammaṃ khiyati ... Nassanadhammaṃ nassati so nasasanadhamme

--------------------------------------------------------------------------------------------- page62.

Naṭṭhe iti paṭisañcikkhati na kho mayhevekassa nassanadhammaṃ nassati athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ nassanadhammaṃ nassati ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ kilameyyaṃ parideveyyaṃ urattāḷī kandeyyaṃ sammohaṃ āpajjeyyaṃ bhattampi me nacchādeyya kāyepi dubbaṇṇiyaṃ okkameyya kammantāpi nappavatteyyuṃ amittāpi attamanā assu mittāpi dummanā assūti so nassanadhamme naṭṭhe na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃ vuccati bhikkhave sutavā ariyasāvako abbuhi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaññeva paritāpeti asoko visallo ariyasāvako attānaññeva parinibbāpeti . Imāni kho bhikkhave pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. Na socanāya na 1- paridevanāya attho idha labbhati 2- api appakopi socantamenaṃ dukkhitaṃ viditvā paccatthikā attamanā bhavanti yato ca kho paṇḍito āpadāsu na vedhati atthavinicchayaññū @Footnote: 1 Po. Ma. nasaddo natthi . 2 Ma. Yu. labbhā.

--------------------------------------------------------------------------------------------- page63.

Paccatthikāssa dukkhitā bhavanti disvā mukhaṃ avikāraṃ 1- purāṇaṃ jappena mantena subhāsitena anuppadānena paveṇiyā vā yathā yathā yattha labhetha atthaṃ tathā tathā tattha parakkameyya sace pajāneyya 2- alabbhaneyyo mayā vā aññena vā esa attho asocamāno adhivāsayeyya kammaṃ daḷhaṃ kinti karomidānīti.


             The Pali Tipitaka in Roman Character Volume 22 page 59-63. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=48&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=48&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=48&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=48&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=48              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=592              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=592              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :